समाचारं

Fujian इत्यनेन ऑटोबीमादावासेवागुणवत्तामूल्यांकनस्य परिणामाः घोषिताः, Zhongcheng Auto Insurance इति द्वयोः त्रैमासिकयोः कृते तलस्थाने स्थापितः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम्: Fujian इत्यनेन ऑटो बीमा दावानां सेवा गुणवत्ता मूल्याङ्कनपरिणामानां घोषणा कृता (परिचयः)
Zhongcheng Auto Insurance द्वयोः त्रैमासिकयोः कृते अन्तिमस्थानं प्राप्तवान् (विषयः)
चीन उपभोक्तृसमाचारः फुझौ (रिपोर्टरः झाङ्ग वेन्वेन्) अगस्तमासस्य २ दिनाङ्के वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य फुजियान् पर्यवेक्षणब्यूरो इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे फुजियान् प्रान्ते वाहनबीमादावानां सेवागुणवत्तामूल्याङ्कनस्य परिणामाः घोषिताः बीमाकम्पनयः दावानां सेवागुणवत्तामूल्यांकने भागं गृहीतवन्तः, तथा च समग्रः स्कोरः सर्वाधिकं न्यूनः आसीत् त्रीणि बीमाकम्पनयः सन्ति: Zhongcheng Auto Insurance Co., Ltd. Fujian Branch (अतः Zhongcheng Auto Insurance इति उच्यते) 69.62, Changan इति स्कोरेन सह दायित्व बीमा कं, लिमिटेड फुजियान शाखा 71.10 अंकं प्राप्तवती, तथा च सनशाइन संपत्ति बीमा कं, लिमिटेड Fujian शाखा कम्पनी 71.34 अंकं प्राप्तवती।
उपभोक्तृभ्यः वाहनबीमासेवाक्रयणार्थं सन्दर्भं प्रदातुं तथा दावासेवानां गुणवत्तायां सुधारं कर्तुं बीमाकम्पनीनां प्रचारार्थं फुजियान् वाहनबीमादावासेवागुणवत्तायाः त्रैमासिकमूल्यांकनं निरन्तरं कुर्वन् अस्ति तथा च तान् जनसामान्यं प्रति प्रकटयति, येन मूल्याङ्कनस्य कार्यं सामान्यं भवति, नियमितं मुक्तं च। द्वितीयत्रिमासे मूल्याङ्कनपरिणामानां आधारेण २४ सम्पत्ति-आहत-बीमा-कम्पनीनां औसत-अङ्कः ८०.३७ अंकं प्राप्तवान्, यत् प्रथमत्रिमासे औसत-अङ्कात् (७९.४७ अंकाः) अधिकः आसीत्, दावा-सेवानां गुणवत्तायां च किञ्चित् सुधारः अभवत् .
मूल्याङ्कनस्थितेः आधारेण उच्चाङ्कप्राप्ताः कम्पनयः न्यूनाङ्कप्राप्ताः च कम्पनयः अल्पाः सन्ति । अस्मिन् वर्षे प्रथमत्रिमासिकद्वयस्य मूल्याङ्कने अधिकांशः बीमाकम्पनयः ७० तः ८० पर्यन्तं अंकं प्राप्तवन्तः, उच्चनिम्नकुलस्कोरयुक्ताः बीमाकम्पनयः च पृथक्कृताः आसन् प्रथमे द्वितीयत्रिमासे च केवलं एकः बीमाकम्पनी आसीत् यस्य स्कोरः ९० अथवा ततः अधिकः आसीत्, ययोः द्वयोः अपि योङ्गचेङ्ग प्रॉपर्टी इन्शुरन्स कम्पनी लिमिटेड् इत्यस्य फुजियान् शाखा आसीत्, यस्य स्कोरः क्रमशः ९७.९२ तथा ९५.२३ आसीत् 70 इत्यस्मात् न्यूनं स्कोरं कृत्वा (70 अंकं विहाय) बीमाकम्पनी अस्ति, ययोः द्वयोः अपि क्रमशः 67.99 तथा 69.62 इति स्कोरः अस्ति चतुर्थांशः ।
इदमपि अवगम्यते यत् चीनबैङ्किंग-बीमा-नियामक-आयोगस्य फुजियान्-पर्यवेक्षण-ब्यूरो-द्वारा 27 अप्रैल-दिनाङ्के असत्यवित्तीय-उल्लङ्घनस्य कारणेन झोङ्गचेङ्ग-वाहन-बीमा-संस्थायाः १,३०,००० युआन्-दण्डः कृतः
स्रोतः चीन उपभोक्तृसमाचारः
प्रतिवेदन/प्रतिक्रिया