समाचारं

मर्सिडीज-बेन्ज्-कम्पनी बीजिंग-नगरस्य L4 स्वायत्त-वाहन-परीक्षण-अनुज्ञापत्रं प्राप्नोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य दिसम्बरमासे बीजिंगनगरे सशर्तस्वायत्तवाहनचालनस्य (L3 स्तरस्य) राजमार्गपरीक्षणस्य अनुमोदनस्य अनन्तरं मर्सिडीज-बेन्ज्अद्यैव घोषितं यत् बीजिंगनगरे अत्यन्तं स्वायत्तवाहनचालनस्य (L4 स्तरस्य) नगरीयस्य उच्चगतिस्वायत्तवाहनस्य परीक्षणस्य च अनुमोदनं कृतम् अस्ति, तथा च बीजिंगनगरे निर्दिष्टमार्गेषु परीक्षणं करिष्यति।

मर्सिडीज-बेन्ज चीनस्य तकनीकीसंशोधनपरियोजनासु अन्यतमस्य रूपेण L4 परीक्षणकार्यस्य उद्देश्यं स्वायत्तवाहनप्रणालीसॉफ्टवेयरस्य हार्डवेयरस्य च विकासस्य अत्याधुनिकप्रौद्योगिक्याः गहनतया अन्वेषणं भवति

सूचना अस्ति यत् प्रौद्योगिकीरूपेण उन्नतौ मर्सिडीज-बेन्ज् एस-वर्गस्य सेडान्-वाहनद्वयं L4 स्वायत्त-चालन-परीक्षण-वाहनानां रूपेण कार्यं करिष्यति, यत् परियोजनायाः कृते विशेषरूपेण डिजाइनं कृतैः अनेकैः संवेदकैः सुसज्जितम् अस्ति, यत्र लिडार्, मिलीमीटर्-तरङ्ग-रडारः, कैमरा च सन्ति परीक्षणवाहनं प्रणाल्याः सुरक्षां अधिकं वर्धयितुं अनावश्यकप्रणालीभिः सुसज्जितम् अस्ति ।

मर्सिडीज-बेन्जस्य अनुसारं परीक्षणवाहनं सुरक्षिततया सहजतया च पार्किङ्गस्थानेषु पार्किङ्गं बहिः च पार्किङ्गं, यू-टर्न्, प्रवेश-निर्गम-गोलचक्रे, उच्चगति-खण्डेषु असुरक्षित-वाम-मोर्चा च, यदा वाहनम् अग्रे भवति मन्दं भवति, परीक्षणवाहनं स्वयमेव लेन् इत्यादीन् परिवर्तयितुं शक्नोति, तथा च अत्यधिकपरिस्थितौ वाहनं न्यूनतमजोखिमरणनीतिं कार्यान्वितं करिष्यति तथा च स्वयमेव पार्कं कर्तुं सुरक्षितं स्थानं अन्वेषयिष्यति।

L4 स्तरस्य स्वायत्तवाहनचालनं अत्यन्तं स्वचालितं वाहनचालनं भवति अधिकांशपरिदृश्येषु वातावरणेषु च वाहनचालकस्य सर्वाणि चालनकार्यं स्वतन्त्रतया सम्पन्नं कर्तुं शक्नोति यत्र चालकस्य कदापि कार्यभारं ग्रहीतुं सज्जा भवितुं आवश्यकता नास्ति

प्रतिवेदन/प्रतिक्रिया