समाचारं

नवीन उच्चप्रदर्शनेन विदेशेषु नवीनतायाः च सह BYD २०२४ तमे वर्षे Fortune Global 500 इत्यस्मिन् १४३ तमे स्थाने आरोहति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के बी.वाई.डी.
२०२३ तमे वर्षे BYD इत्यस्य चत्वारः प्रमुखाः उद्योगाः मिलित्वा ६०२.३२ अरब युआन् वार्षिकराजस्वं प्राप्तुं कार्यं करिष्यन्ति, यत् वर्षे वर्षे ४२% वृद्धिः भवति, तथा च विभिन्नाः मूलसञ्चालनदत्तांशाः निरन्तरं वर्धन्ते BYD इत्यस्य नूतन ऊर्जावाहनविक्रयेण अन्यः अभिलेखः स्थापितः, यत्र सञ्चितवार्षिकविक्रयः 3.024 मिलियन यूनिट् अभवत्, तथा च प्रथमवारं शीर्षदशवैश्विकसर्वश्रेष्ठविक्रयितवाहनब्राण्डेषु स्थानं प्राप्तवान्, प्रथमः चीनीयवाहनब्राण्डः अभवत् यः शीर्षदशसु स्थानं प्राप्तवान् चीनस्य वाहन-उद्योगस्य ७० वर्षाणि। २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं BYD इत्यनेन कुलम् १.९४७ मिलियनं नवीन ऊर्जावाहनानि विक्रीताः, पुनः च अस्मिन् वर्षे प्रथमार्धे शीर्षदशवैश्विकसर्वश्रेष्ठविक्रयकारब्राण्ड्-मध्ये स्थानं प्राप्तवान्, अष्टमस्थानं प्राप्तवान्, तस्य अन्तर्राष्ट्रीयप्रभावः च त्वरितः अभवत्
अस्मिन् वर्षे BYD इत्यस्य विदेशविस्तारः पुनः त्वरितः अभवत् । जुलैमासपर्यन्तं BYD इत्यस्य विदेशविक्रयः २३३,००० वाहनानां अतिक्रान्तः अस्ति, यत् गतवर्षस्य विदेशविक्रयस्य समीपे अस्ति । सम्प्रति BYD इत्यस्य नूतनानि ऊर्जावाहनानि विश्वस्य ८८ देशेषु क्षेत्रेषु च ४०० तः अधिकेषु नगरेषु विक्रीताः सन्ति । २०२४ तमे वर्षे जुलैमासस्य ४ दिनाङ्के BYD इत्यस्य ८० लक्षतमं नूतनं ऊर्जावाहनं Dolphin इति थाईलैण्ड्देशे विधानसभारेखातः लुठितम्, येन BYD इत्यस्य थाईलैण्ड्-कारखानस्य उत्पादनस्य आधिकारिकप्रारम्भः अभवत् तदतिरिक्तं ब्राजील्, हङ्गरी, उज्बेकिस्तान इत्यादिषु देशेषु अपि BYD इत्यस्य यात्रीकारनिर्माणस्य आधाराः सन्ति, येन औद्योगिकशृङ्खलायाः वैश्वीकरणं त्वरितं भवति तथा च वैश्विकवाहनउद्योगस्य हरितरूपान्तरणं प्रवर्धितं भवति
माइलस्टोन्स् इत्यस्य निरन्तरं ताजगीकरणस्य पृष्ठतः BYD "प्रौद्योगिकी राजा, नवीनता आधारः" इति विकासदर्शनस्य पालनम् करोति । BYD २०२३ तमे वर्षे अनुसंधानविकासे प्रायः ४० अरब युआन् निवेशं करिष्यति, यत् वर्षे वर्षे ९७% वृद्धिः अस्ति, तस्य सञ्चित अनुसंधानविकासनिवेशः १४० अरब युआन् यावत् अभवत् अधुना यावत् BYD इत्यनेन ४८,००० तः अधिकानि पेटन्ट्-आवेदनं कृतम्, वैश्विकरूपेण ३०,००० तः अधिकानि पेटन्ट्-पत्राणि प्रदत्तानि, तथा च १०२,८०० तः अधिकाः अनुसंधान-विकास-कर्मचारिणः सन्ति, येन वैश्विक-नवीन-ऊर्जा-उद्योगस्य उच्च-गुणवत्ता-विकासाय सशक्तं तकनीकी-समर्थनं प्राप्यते
उत्कृष्टपरिणामानां अन्तर्निहितं BYD इत्यस्य स्वस्य सामर्थ्यस्य नवीनताक्षमतायाः च निरन्तरं सुधारः अस्ति । विश्वस्य प्रमुखा नवीन ऊर्जावाहनकम्पनी इति नाम्ना BYD प्रौद्योगिकी नवीनतायाः माध्यमेन हरितयात्रायाः प्रचारार्थं प्रतिबद्धः भविष्यति तथा च संयुक्तरूपेण "पृथिव्याः तापमानं 1°C यावत् शीतलं कर्तुं" प्रतिबद्धः भविष्यति। (सूचना)
अपस्ट्रीम समाचार डिंग रुयाओ
प्रतिवेदन/प्रतिक्रिया