समाचारं

अविक्रयणीय विलासिता माल

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कार्यक्षमतायाः मन्दीकरणस्य समानसमस्यायाः सम्मुखे विभिन्नाः ब्राण्ड्-संस्थाः प्रायः विपरीत-रणनीतयः स्वीकृतवन्तः । बर्बेरी, यवेस् सेण्ट् लॉरेण्ट् च मूल्यकटनद्वारा विपण्यं पुनः प्राप्तुं प्रयतन्ते, यदा तु हर्मेस्, एलवी इत्यादयः शीर्षविलासिताब्राण्ड्-संस्थाः अद्यापि निरन्तरं मूल्यवृद्धेः मार्गे सन्ति उद्योगस्य अन्तःस्थैः सूचितं यत् भविष्ये कतिपये प्रमुखाः विलासिता-ब्राण्ड्-संस्थाः उच्चस्तरीय-उत्पादरूपेण अधिकं विकसिताः भविष्यन्ति, अन्ये बहवः ब्राण्ड्-संस्थाः लोकप्रियाः भविष्यन्ति, अन्ते च विलासिता-ब्राण्ड्-शिबिरात् निवृत्ताः भविष्यन्ति यदि विलासिता-ब्राण्ड्-संस्थाः उत्तमं विकासं प्राप्तुम् इच्छन्ति | उच्चस्तरीयरणनीत्याः अनुसरणं निरन्तरं कुर्वन्ति, सेवायां ध्यानं ददति, तथा च उत्पादसञ्चालनं ग्राहकसञ्चालनेषु उन्नयनं भवति, तथा च जनानां परितः नूतनं व्यापारप्रतिरूपं निर्मितं भवति।
विलासितावस्तूनाम् प्रदर्शनं मन्दं भवति
हेर्मेस् कार्यप्रदर्शनवृद्धेः मन्दतायाः न मुक्तः अस्ति । अधुना एव हेर्मेस् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य द्वितीयत्रिमासे च स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम् ।वर्षस्य प्रथमार्धे हर्मेस् इत्यस्य राजस्वं ७.५ अर्ब यूरो आसीत्, यत् वर्षे वर्षे १५% वृद्धिः अभवत्, द्वितीयत्रिमासे राजस्वं च अभवत् ३.७ अर्ब यूरो आसीत्, वर्षे वर्षे १३.३% वृद्धिः ।
क्षेत्रानुसारं वर्षस्य प्रथमार्धे हर्मेस्-जापानी-विपण्यं २२.४% वर्धमानं ६९३ मिलियन-यूरो-रूप्यकाणि, जापान-देशं विहाय एशिया-प्रशांत-क्षेत्रं ९.९% वर्धमानं ३.५२१ अरब-यूरो-रूप्यकाणि, फ्रान्स्-देशे १४.७% वर्धमानं ६८० मिलियन-यूरो-रूप्यकाणि, शेषं च यूरोपस्य १६.४% वृद्धिः १.६५१ अरब यूरो यावत् अभवत्, अमेरिकादेशस्य १२.६% वृद्धिः १.३२९ अरब यूरो यावत् अभवत् । परन्तु द्वितीयत्रिमासे एशिया-प्रशांतक्षेत्रे विकासस्य दरः केवलं ५.५% एव आसीत्, यत् प्रथमत्रिमासे १४% इत्यस्मात् महत्त्वपूर्णतया मन्दम् आसीत् विपण्यभागस्य दृष्ट्या चीनसहितः एशिया-प्रशांतस्य विपण्यभागः ४९% तः ४७% यावत् न्यूनः अभवत् ।
श्रेणीनां दृष्ट्या वर्षस्य प्रथमार्धे हर्मीस् चर्मवस्तूनाम्, हार्नेस्-व्यापारस्य राजस्वं ३.२१५ अरब-यूरो-रूप्यकाणि आसीत्, तथापि १९.१% वृद्धि-दरेन अग्रेसरणं वर्तते तथापि वस्त्र-घटिकानां प्रदर्शनं दुर्बलम् अभवत्, पूर्वस्य केवलं १.५% वृद्धिः अभवत् तथा उत्तरार्द्धस्य ०.२% न्यूनता द्वितीयत्रिमासे अधिकं स्पष्टा आसीत्, यत्र राजस्वस्य क्रमशः ५.६%, ४.९% च न्यूनता अभवत् । विलासितावस्तूनाम् उद्योगस्य मन्दसमग्रप्रदर्शनेन प्रभावितः हर्मेस् इत्यस्य शेयरमूल्यं वित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वं प्रायः २% न्यूनीकृतम्
अधुना प्रमुखाः विलासिता-ब्राण्ड्-संस्थाः प्रथमार्धस्य वित्तीय-रिपोर्ट्-पत्राणि प्रकाशितवन्तः, परन्तु तस्य तुलनायां हेर्मेस्-इत्येतत् अद्यापि अग्रणी इति मन्यते । एर्मेनेगिल्दो ज़ेग्ना समूहस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदने दर्शितं यत् समूहस्य जैविकराजस्वं वर्षे वर्षे 0.4% न्यूनीकृतम्; 2024 तमस्य वर्षस्य त्रैमासिकं, एशियायाः विपण्यं ( विक्रयः (जापानं विहाय) वर्षे वर्षे 14% न्यूनः अभवत्; 2025 तमस्य वर्षस्य वित्तवर्षस्य प्रथमत्रिमासे रिचेमोण्ट् समूहस्य विक्रयः वर्तमानविनिमयदरानाम् आधारेण 1% न्यूनः अभवत्, यस्य तुलने गतवर्षस्य अस्मिन् एव काले १९% केरिंग्-समूहस्य प्रदर्शनं, यस्य पूर्वमेव स्थगित-संकटः अभवत्, वर्षस्य प्रथमार्धे राजस्वं ९.०१८ अरब-यूरो आसीत्, यत् वर्षे वर्षे ११ न्यूनता अभवत् % अस्य मूलब्राण्ड् गुच्ची इत्यस्य राजस्वं वर्षे वर्षे २०% न्यूनीकृत्य केवलं ४.१ अरब यूरो यावत् अभवत् ।
न केवलं तत्, बर्बेरी, यः अद्यापि स्वस्य वित्तीयप्रतिवेदनं न प्रकाशितवान्, सः अपि अद्यैव चेतावनीम् अयच्छत् यत् अस्य वर्षस्य प्रथमार्धे परिचालनहानिः भविष्यति तथा च तस्य पूर्णवर्षस्य परिचालनलाभः मार्गदर्शनात् न्यूनः भविष्यति।
सर्वथा विपरीत रणनीतयः
समानदुविधायाः सम्मुखीभूय भिन्नाः ब्राण्ड्-संस्थाः अत्यन्तं भिन्नाः रणनीतयः स्वीकुर्वन्ति । बर्नस्टीन-आँकडानां अनुसारं बर्बेरी, यवेस् सेण्ट् लॉरेण्ट् च मूल्येषु कटौतीद्वारा विपण्यं पुनः प्राप्तुं प्रयतन्ते बर्बेरी इत्यनेन स्वस्य मध्यम-आकारस्य नाइट्-हस्तपुटस्य मूल्यं २२% न्यूनीकृतम् अस्ति उपर्युक्तस्य बैगस्य आधिकारिकजालस्थलस्य मूल्यं सम्प्रति २०,५०० युआन् अस्ति . केरिंग् समूहस्य स्वामित्वं विद्यमानः विलासपूर्णः ब्राण्ड् यवेस् सेण्ट् लॉरेण्ट् इत्यनेन अपि स्वस्य सर्वाधिकविक्रयितस्य लौलू-हस्तपुटस्य मूल्यं न्यूनीकृतम् अस्ति चीनदेशे अस्य हस्तपुटस्य वर्तमानं आधिकारिकं मूल्यं २१,८०० युआन् अस्ति, यत् जनवरीमासे अस्य मूल्यात् प्रायः १०% न्यूनम् अस्ति वर्ष।
लक्जरी इन्साइट्स् इत्यस्य आँकडानुसारं चीनदेशस्य सर्वेषु वितरणमार्गेषु वर्साचे तथा बर्बेरी उत्पादानाम् औसतमूल्यकमीकरणं २०२४ तमे वर्षे प्रायः ५०% यावत् भविष्यति, केषुचित् सन्दर्भेषु अपि अधिकं भविष्यति
अपरपक्षे हर्मेस्, एलवी इत्यादयः ब्राण्ड्-संस्थाः अद्यापि मूल्यवृद्धेः मार्गे एव सन्ति । २०१९ तमे वर्षात् आरभ्य हेर्मेस् इत्यनेन मूल्यसमायोजनस्य अनेकाः दौराः कृताः । २०२२ तमे वर्षे ब्राण्डस्य मूल्यसमायोजनपरिधिः प्रथमवारं प्रायः ४% यावत् प्राप्स्यति, यत्र मिनी केली द्वितीयपीढीयाः बक्सचर्महस्तपुटं तथा केली टु गो हस्तपुटं क्रमशः २३%, २८% च अधिकं वर्धते अस्मिन् वर्षे जनवरीमासे प्रथमे दिनाङ्के हर्मेस् इत्यनेन सर्वेषां उत्पादानाम् मूल्यवृद्धिः सम्पन्नवती तेषु मिनी केली इत्यस्य मूल्यवृद्धिः १०,००० युआन् यावत् अभवत्, यत् बिर्किन् ३० हस्तपुटस्य मूल्यवृद्धिः ९२,७५० युआन् यावत् अभवत्, यत् १,००,००० युआन् इत्यस्मै अधिकम् अभवत् युआन चिह्न .
एलवी इत्यनेन अस्य मासस्य आरम्भे एव मूल्यवृद्धेः नूतनः दौरः सम्पन्नः, यत्र केचन लोकप्रियाः हस्तपुटाः ६% वर्धिताः, अन्तिमेषु वर्षेषु एलवी इत्यनेन बहुधा उत्पादस्य मूल्यं वर्धितम्, तथा च विगतत्रिषु वर्षेषु न्यूनातिन्यूनं १० गुणानि मूल्यानि वर्धितानि अस्मिन् वर्षे मार्चमासे अपि चैनल् इत्यनेन मूल्यानि वर्धितानि।हस्तपुटस्य "चतुर्णां किङ्ग् कोङ्ग्स्" इत्यत्र अन्यतमः लघुः सीएफ-हस्तपुटः ८०,००० युआन्-अङ्कं भङ्गं कृतवान्, बृहत्-सीएफ-इत्यस्य मूल्यं च ९०,००० युआन्-अतिक्रम्य, समीपं गतः हर्मेस् ।
चैनलस्य मुख्यवित्तीयपदाधिकारी फिलिप् ब्लोण्डियोक्सः एकदा अवदत् यत् मूल्यवृद्धिनीतिः २०२३ वित्तवर्षे प्रायः ९% विक्रयवृद्धिं प्रवर्धयिष्यति। ब्राण्ड् भविष्ये वर्षे द्विवारं मूल्यवर्धननीतिं कार्यान्वितं करिष्यति, तथा च वर्धमानसामग्रीव्ययस्य अथवा संतुलनविनिमयदरान्तरस्य अनुकूलतायै अस्मिन् वर्षे उत्तरार्धे मूल्यानि अधिकं वर्धयितुं शक्नोति।
ध्रुवीकरणं वर्धमानम्
"२०२४ वैश्विकविलासितावस्तूनाम् विपण्यसंशोधनम्" दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वैश्विकविलासितावस्तूनाम् विपण्यस्य प्रदर्शनात् न्याय्यं चेत् अधिकांशदेशेषु क्षेत्रेषु च वृद्धौ महती मन्दता अभवत् बेन् एण्ड् कम्पनी इत्यस्य वरिष्ठा भागीदारः, प्रतिवेदनस्य प्रमुखलेखिका च क्लाउडिया डी'आर्पिजिओ इत्यस्याः कथनमस्ति यत्, "अस्मिन् क्षणे बहवः ब्राण्ड्-संस्थाः स्थूल-आर्थिक-दबावानां, ग्राहक-समूहानां ध्रुवीकरणस्य च कारणेन अस्थायी-संकटं अनुभवन्ति । परन्तु एषः समयः अपि भवितुम् अर्हति संकटं अवसरे परिणमयितुं एषः एकः नोड् अस्ति यत्र ब्राण्ड्-संस्थाः अग्रे गन्तुं मार्गं पुनः परिभाषितुं शक्नुवन्ति, ग्राहकैः सह अधिक-व्यक्तिगत-सम्बन्धं स्थापयितुं शक्नुवन्ति” इति ।
फैशनक्षेत्रस्य विशेषज्ञः झाङ्ग पेयिङ्ग् इत्यनेन दर्शितं यत् विलासितावस्तूनाम् उद्योगस्य वृद्धिदरस्य मन्दतायाः सम्मुखे ब्राण्ड्-समूहानां भिन्नाः रणनीतयः तेषां भिन्नग्राहकवर्गेण निर्धारिताः भवन्ति हेर्मेस्-बर्बरी-योः मध्ये स्पष्टः अन्तरः अस्ति, विशेषतः तेषां भिन्न-स्थापनम् । "शीर्षविलासितावस्तूनाम् कृते तेषां ग्राहकसमूहाः बहु मूल्यसंवेदनशीलाः न सन्ति, मूल्यवृद्धिः च ब्राण्ड्मूल्यं अधिकतया प्रदर्शयितुं शक्नोति। तथापि बर्बेरी, यवेस् सेण्ट् लॉरेण्ट् इत्यादीनां ब्राण्ड्-समूहानां कृते अद्यापि विक्रयणं निरन्तरं उत्तेजितुं मूल्यनियन्त्रणस्य आवश्यकता वर्तते पेइयिंग् चिन्तयति।
अर्थशास्त्री पान हेलिन् इत्यस्य मतं यत् रणनीतिः तस्य स्थाने भिन्न-भिन्न-सञ्चालन-स्थितौ आधारितः अस्ति उदाहरणार्थं, हर्मेस्-इत्यनेन सर्वेषु क्षेत्रेषु द्वि-अङ्कीय-राजस्व-वृद्धिः दृष्टा, अवश्यं, लाभ-मार्जिन-वृद्ध्यर्थं मूल्यवृद्धि-रणनीतिं चयनं कर्तुं अधिकं इच्छुकः अस्ति, यदा तु बर्बेरी-संस्थायाः प्रदर्शनं मार्गदर्शनात् न्यूनं भवति अवश्यं, वयं मात्रायाः विनिमयरूपेण दुर्बलविक्रययुक्तानां श्रेणीनां मूल्यं न्यूनीकर्तुं अधिकं प्रवृत्ताः स्मः।
याओके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झोउ टिङ्ग् इत्यस्य मतं यत् भविष्ये विलासितावस्तूनाम् उद्योगस्य विकासः द्विध्रुवीरूपेण भविष्यति, यत्र कतिपये शीर्षविलासिताब्राण्ड् अधिकं उच्चस्तरीयं गमिष्यन्ति तथा च बहवः ब्राण्ड् यावत् विलासिताब्राण्ड् शिविरात् निवृत्ताः न भवन्ति तावत् लोकप्रियाः भविष्यन्ति , विलासिताब्राण्ड्-सङ्ख्या च क्रमेण न्यूनीभवति । द्वयोः ब्राण्ड्-रणनीतियोः मध्ये अन्तरं द्वौ भिन्नौ ब्राण्ड्-विकास-दिशा अपि प्रकाशयति अवश्यं, एतत् द्वयोः ब्राण्ड्-स्वामिनः भिन्न-भिन्न-भविष्यत्-अपेक्षां अपि प्रतिबिम्बयति ।
सा अपि दर्शितवती यत् यदि विलासिता-ब्राण्ड्-संस्थाः भविष्ये उत्तम-विकासं प्राप्तुम् इच्छन्ति तर्हि तेषां उच्चस्तरीय-रणनीत्याः निरन्तरं पालनम् आवश्यकम् अस्ति उपभोगः ऊर्ध्वगामिनी च अस्ति “अस्माभिः सेवायां अपि ध्यानं दातव्यम्, उत्पाद-सञ्चालनं उन्नयनं कर्तव्यम् | ग्राहकसञ्चालनं प्रति, तथा च जनकेन्द्रितसंरचनायाः निर्माणं कुर्वन्तु” इति नूतनव्यापारप्रतिमानाः” इति । झोउ टिङ्ग् इत्यनेन सूचितम्।
प्रतिवेदन/प्रतिक्रिया