समाचारं

"सम्पादकीयम्" "केवलं धनवापसी" सम्यक् करोति, "involution" प्रतियोगितायाः विदां करोति च

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताओबाओ इत्यनेन घोषितं यत् सः अगस्तमासस्य ९ दिनाङ्कात् आरभ्य "केवलं धनवापसी" इति समायोजनस्य श्रृङ्खलां करिष्यति। नवीनविनियमानाम् अनुसारं उच्चगुणवत्तायुक्ताः व्यापारिणः "केवलं धनवापसी" अनुरोधं कर्तुं मञ्चेन सक्रियरूपेण हस्तक्षेपं न करिष्यन्ति। वस्तुतः "केवलं धनवापसी" इति मञ्चस्य क्रयविक्रयविवादानाम् निबन्धनविधिः विवादास्पदः अभवत् ।
प्रारम्भिकतया केचन मञ्चाः "केवलं धनवापसी" सेवाद्वारा व्यापारिभिः प्रदत्तानां "स्टॉक-रहित"-वस्तूनाम् समस्यायाः समाधानं कर्तुं उद्दिष्टाः आसन्, विशेषतः क्रय-विक्रय-विवादस्य समस्यायाः समाधानं कर्तुं यत्र केषाञ्चन मालानाम् गुणवत्तायाः गम्भीराः समस्याः सन्ति, ताजानां मालानाम् अस्ति क्षीणं जातम्, मालस्य च प्रायः प्रतिगमनमूल्यं नास्ति । एतेन उपायेन किञ्चित्पर्यन्तं "विपरीतबल" प्रभावः उत्पन्नः, यत् मञ्चस्य समग्रं उत्पादगुणवत्तां सुधारयितुम् उपभोक्तृणां लाभाय च सहायकं भवति
परन्तु अनेके तथाकथिताः "ऊनपक्षाः" शीघ्रमेव प्रादुर्भूताः ते "केवलं धनवापसी" इति शिकायतनियमस्य लाभं गृहीत्वा दुर्भावनापूर्वकं मालस्य दोषान् अन्वेष्टुं, मालस्य निरोधं कर्तुं, तेभ्यः लाभं प्राप्तुं, नग्नाः "ऊनकर्षकाः" अपि अभवन् "१४०० युआन् मूल्यस्य धूपपात्रं केवलं स्थापयितुं न शक्यते इति कारणेन एव धनं प्रत्यागतम्" इत्यादीनां वार्तानां कृते शङ्घाईनगरस्य एका महिलादुकानस्वामिना १०० तः न्यूनमूल्यानां १२ मोजायुग्मानां उपभोक्तृअधिकारस्य रक्षणार्थं १,००० किलोमीटर् अधिकं दूरं यावत् वाहनं कृतम् युआन् । फलतः केचन उपभोक्तृविवादाः कानूनीविवादरूपेण तीव्राः अभवन्, येन केषाञ्चन उत्पादानाम् असामान्यतया उच्चप्रतिफलनस्य दरस्य अपि योगदानम् अभवत् ।
एतेन इदमपि ज्ञायते यत् "केवलं धनवापसी" मञ्चनीत्या मञ्चानां, उपभोक्तृणां, व्यापारिणां च मध्ये सुकुमारत्रिकोणीयसन्तुलनं गम्भीरं झुकावं जनयति निवासी व्यापारिणः मन्यन्ते यत् एषा नीतिः वस्तुतः अन्येभ्यः उदारतां प्राप्तुं स्वस्य लाभप्रदस्य स्थितिं लभते मञ्चः अस्ति, परन्तु व्यापारिणः वास्तविकं धनं ददति। अद्यतने, Zhongshan काउण्टी, Hezhou, Guangxi, एकस्मिन् प्रकरणे, स्पष्टं कृतम् यत् उपभोक्तृभ्यः न केवलं 11.96 युआन भुगतानं प्रत्यागन्तुं, अपितु व्यापारिकस्य 800 युआन सम्बद्धं अधिकारसंरक्षणशुल्कं अपि वहितुं शक्यते न्यायिकनीतिः "केवलं धनवापसी" प्रकरणं न स्वीकुर्वति यत् "धनस्य" दुरुपयोगः कृतः अस्ति।
गहनतरस्तरात् व्याख्या कृता, किं "केवलं धनवापसी" स्वयं अनुचितप्रतिस्पर्धां भवति तथा च ई-वाणिज्य-उद्योगस्य "आवृत्ति" तीव्रताम् अयच्छति?
"आक्रामकता" इति पदस्य प्रथमवारं विद्वांसः दक्षिणपूर्व एशियायाः कृषिक्षेत्रे प्रौद्योगिकी उन्नतेः, स्केलविस्तारस्य च कठिनतायाः वर्णनार्थं प्रयुक्तवन्तः, यस्य परिणामेण अधिकपरिष्कृताः जटिलाः च श्रमनिवेशाः अभवन्, अन्ततः "अपव्ययप्रयत्नः" इति परिणामः अभवत् एतेन इदमपि ज्ञायते यत् "आवृत्तिः" निर्गमनमार्गः नास्ति, अपितु मृतमार्गः एव मार्गः केवलं संकीर्णः संकीर्णः च भविष्यति, यत् व्यापारप्रतिरूपस्य नवीनतायाः प्रौद्योगिकीप्रगतेः च बाधकम् अस्ति।
चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य सद्यः एव आयोजिता सभायां दर्शितं यत् उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च संवर्धनं सुदृढीकरणं च आवश्यकम् अस्ति . एतत् सूत्रीकरणं आर्थिकवृत्तेभ्यः बहु ध्यानं आकर्षितवान्, अपि च एतत् दर्शयति यत् निर्णयकर्तारः स्पष्टतया अवगच्छन्ति यत् मूल्ययुद्धैः, संसाधनसञ्चयेन, कार्यसमयविस्तारेण इत्यादिभिः प्रतिनिधिता "क्रान्ति" स्पर्धा नवीनैः सह स्पर्धां कर्तुं नियतिः अस्ति विकासः विपरीतदिशि गमनेन स्वस्थप्रतिस्पर्धात्मकवातावरणस्य क्षतिः अनिवार्यतया भविष्यति, यस्मात् निर्णयकर्तृभ्यः "आवृत्ति"प्रतियोगितायाः समये एव शीतलीकरणाय कार्यवाही करणीयम्।
ज्ञातव्यं यत् चीनस्य ई-वाणिज्यविकासः विश्वे अग्रणीः अस्ति, यत्र लीपफ्रॉग् विकासः प्राप्तः, विश्वे अद्वितीयं ध्वनितं च ई-वाणिज्यसंरचनानिर्माणं च करोति। सम्प्रति ई-वाणिज्यस्य विकासः अटङ्ककाले प्रविष्टः अस्ति, एआइ इत्यादीनां नूतनानां प्रौद्योगिकीनां विस्फोटकविकासस्य दहलीजस्य उपरि अपि विश्वं तिष्ठति पूर्वं ई-वाणिज्यस्य तीव्रविकासः नवीनतायाः कारणेन आसीत् भविष्ये सफलतायाः मार्गः नवीनतायां निहितः अस्ति, न तु "क्रान्तिः"-असीमितरूपेण कार्यसमयस्य विस्तारः, कूरियरस्य वितरणसमयं असीमितरूपेण संपीडयति, अथवा असीमितरूपेण "अनुकूलम्" इति " उपभोक्तारः । विकासस्य प्रतीयमानवेगस्य निर्वाहार्थं अल्पायुषः इति नियतानाम् एतेषां साधनानां उपयोगः तृष्णाशामनाय एकप्रकारस्य पेयविषः भवति
"क्रान्ति-प्रकारस्य" दुष्टप्रतियोगितायाः विदाई, "केवलं धनवापसी" उपायानां शीघ्रं संशोधनं, स्वस्थतरं निष्पक्षं च प्रतिस्पर्धात्मकं वातावरणं निर्मातुं, मञ्चानां व्यापारिणां च ध्यानं नवीनतायाः प्रति निर्देशनं च इति विकासस्य दीर्घकालीनः मार्गः अस्ति अन्तर्जाल-अर्थव्यवस्था ।
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया