समाचारं

Shuzhi Morning Ginseng |.NVIDIA: वर्षस्य उत्तरार्धे ब्लैकवेल् उत्पादनं वर्धते इति अपेक्षा अस्ति;

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

丨मंगलवार, अगस्त ६, २०२४丨

NO.1 एनवीडिया : उत्तरार्धे ब्लैकवेल् उत्पादनं वर्धते इति अपेक्षा अस्ति

अधुना एनवीडिया इत्यस्य ब्ल्याक्वेल् चिप्स् इत्यस्य विलम्बितवितरणस्य विषये सूचना बहु ध्यानं आकर्षितवती अस्ति । केचन माध्यमाः अवदन् यत् डिजाइनदोषाणां कारणात् एतत् वितरणं मासत्रयं वा अधिकं वा विलम्बं कर्तुं शक्नोति, अथवा मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां बृहत्ग्राहकानाम् प्रभावं कर्तुं शक्नोति, येषां चिप्स् दशकोटिरूप्यकाणां आदेशः दत्तः अस्ति। अस्मिन् विषये एनवीडिया इत्यनेन उक्तं यत् "यथा वयं पूर्वं उक्तवन्तः, हॉपरस्य माङ्गल्यं अतीव प्रबलम् अस्ति, ब्लैकवेल् इत्यस्य नमूनापरीक्षाः व्यापकरूपेण आरब्धाः, वर्षस्य उत्तरार्धे उत्पादनस्य वृद्धिः अपेक्षिता अस्ति। ततः परं वयं टिप्पणीं न कुर्मः अफवासु" इति ।

टिप्पणियाँ : १. एनवीडिया इत्यस्य ब्लैकवेल् चिप्स् इत्यस्य विलम्बेन वितरणेन उद्योगे व्यापकं ध्यानं आकृष्टम् अस्ति, एनवीडिया इत्यस्य तस्य आपूर्तिश्रृङ्खलाकम्पनीनां च उपरि विलम्बस्य प्रभावः भवितुम् अर्हति तदपि केचन आपूर्तिकर्ताः अवदन् यत् उत्पादनं परिचालनं च सम्प्रति सामान्यम् अस्ति, ग्राहकवार्तायां टिप्पणीं न करिष्यन्ति। तदतिरिक्तं केषुचित् शोधप्रतिवेदनेषु अधिकं आशावादी दृष्टिः दत्ता अस्ति, यत् ब्ल्याक्वेल् चिप्स् इत्यस्य उत्पादनं केवलं प्रायः सप्ताहद्वयं यावत् स्थगितम् भवितुम् अर्हति, तथा च टीएसएमसी इत्यस्य प्रयत्नाः २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके अपि स्थातुं शक्नुवन्ति इति

NO.2 JD.com प्रथमवारं Fortune Global 500 इत्यस्य शीर्ष 50 मध्ये प्रवेशं करोति

अगस्तमासस्य ५ दिनाङ्के २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० इति सूची प्रकाशिता । तेषु अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रवृद्धिः वर्धिता अस्ति । पञ्चसु अन्तर्जाल-विशालकायेषु अलीबाबा-इत्येतत् अपवादरूपेण, यत् २ स्थानेषु पतितम्, JD.com, Tencent, Meituan इत्येतयोः सर्वेषां क्रमाङ्कनं सुदृढं जातम् सूचीयां क्रमाङ्कनस्य बृहत्तमा वृद्धिः, ८३ अंकैः कूर्दितवान्, ४७ तमे स्थाने स्थितः जिंगडोङ्गसमूहः प्रथमवारं शीर्ष ५० मध्ये प्रविष्टवान् ।

टिप्पणियाँ : १. शीर्ष ५०० सूचीयां चीनीयकम्पनीनां प्रदर्शनं चीनस्य आर्थिकसंरचनात्मकसमायोजनस्य परिणामान् अपि प्रतिबिम्बयति। ४६ कम्पनयः स्वक्रमाङ्कनं वर्धितवन्तः ७१ कम्पनयः च न्यूनाः अभवन् एतेन ज्ञायते यत् चीनीयकम्पनीनां नित्यं परिवर्तमानस्य विपण्यवातावरणे सफलताः, आव्हानानि च सन्ति, तथा च कम्पनीभिः विपण्यस्य अनुकूलतायै निरन्तरं नवीनतां कर्तुं, स्वरणनीतिषु समायोजितुं च आवश्यकता वर्तते।

NO.3 UBTECH तथा Geely रणनीतिकसहकार्यस्य घोषणां कुर्वन्ति

अद्यतने UBTECH, Geely, Tianqi च रणनीतिकसहकार्यं प्राप्तवन्तः त्रयः पक्षाः स्वस्वसंसाधनलाभान् संयोजयित्वा संयुक्तरूपेण वाहनानां तथा भागानां बुद्धिमान् निर्माणस्य क्षेत्रे मानवरूपी रोबोट्-अनुप्रयोगं प्रवर्धयिष्यन्ति, तथा च संयुक्तरूपेण अभिनव-प्रदर्शन-अनुप्रयोगानाम् निर्माणं करिष्यन्ति |. समाचारानुसारं जुलाईमासस्य आरम्भे मानवरूपस्य रोबोट् Walker S Lite इत्यस्य UBTECH औद्योगिकसंस्करणं Geely Holding Group इत्यस्य अन्तर्गतं Jikrypton 5G स्मार्टकारखाने प्रविष्टम् अस्ति अधुना यावत् वाकर एस लाइट् जिक्रिप्टन् ५जी स्मार्ट कारखाने २१ दिवसान् यावत् क्रमशः "व्यावहारिकप्रशिक्षणं" करोति, CTU गोदाम-लोडिंग्-स्थानके नियन्त्रणकार्यं कर्तुं कर्मचारिभिः सह सहकार्यं करोति

टिप्पणियाँ : १. वाकर एस लाइट् इत्यस्य व्यावहारिकप्रशिक्षणेन स्मार्टकारखानेषु कार्याणि नियन्त्रयितुं समन्वितं निष्पादनं च उत्पादनदक्षतां सुधारयितुम्, उत्पादस्य गुणवत्तां सुनिश्चित्य, चपलवितरणं प्राप्तुं च मानवरूपी रोबोट् इत्यस्य क्षमतां प्रदर्शितवती तदतिरिक्तं, एषः प्रकरणः उद्योगे अन्येषां कम्पनीनां कृते सन्दर्भप्रकरणं भवितुम् अर्हति, यत् सम्पूर्णे उद्योगे स्मार्टनिर्माणे नवीनतां विकासं च चालयति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया