समाचारं

क्वान् होङ्गचान् सफलतया स्वस्य उपाधिं रक्षितवान् "एकः बाणः १८ ताराः" सफलतया प्रक्षेपणं कृतवान्;

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

-गृहज-
01
"एकः बाणः १८ ताराः" सफलतया प्रारब्धः
CCTV Military इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के बीजिंगसमये १४:४२ वादने मम देशः ताइयुआन् उपग्रहप्रक्षेपणकेन्द्रे Long March 6 परिवर्तितस्य वाहकरॉकेटस्य उपयोगेन Qianfan Polar Orbit 01 उपग्रहस्य सफलतया प्रक्षेपणं कृतवान् उपग्रहः पूर्वनिर्धारितस्य उपग्रहस्य सफलतया प्रक्षेपणं कृतवान् कक्षायां प्रक्षेपणं कृतम् ।
मम देशस्य सपाट-पैनल-उपग्रहेषु प्रथमवारं एकस्मिन् रॉकेट्-मध्ये १८ उपग्रहाणां स्टैक्-प्रक्षेपणं कियन्फान्-ध्रुवीय-कक्षा ०१ उपग्रहसमूहेन प्राप्तम् इति कथ्यते योजनानुसारं २०२५ तमे वर्षे "सहस्रपालनक्षत्रसमूहः" प्रथमचरणस्य ६४८ उपग्रहानां परिनियोजनं सम्पन्नं करिष्यति तथा च प्रारम्भे वैश्विककवरेजयुक्तं उपग्रह-अन्तर्जाल-व्यवस्थां निर्मास्यति
02
टेस्ला भग्नः भवति!कोटिकोटियानानि स्मरणं कृतवन्तः
६ अगस्त दिनाङ्के मार्केट् रेगुलेशनस्य राज्यप्रशासनस्य आधिकारिकलेखे उक्तं यत् टेस्ला मोटर्स् (बीजिंग) कम्पनी लिमिटेड् तथा टेस्ला (शंघाई) कम्पनी लिमिटेड् इत्यनेन हालमेव मार्केट् रेगुलेशनस्य राज्यप्रशासनस्य समीपे रिकॉल योजना दाखिला अस्ति यत् - इतः परं रिकॉल-उत्पादनस्य तिथिः 15 अक्टोबर् 2020 तः 17 जुलाई, 2024 पर्यन्तं कुलम् 1.6836 मिलियनं आंशिकरूपेण आयातानि मॉडल् एस, मॉडल् एक्स तथा घरेलु मॉडल् 3 तथा मॉडल वाई विद्युत् वाहनानि क्रीतानि।
03
एषा संस्था नूतनव्यापारात् निलम्बिता अस्ति
चाइना फण्ड् न्यूज इत्यस्य अनुसारं अन्यत् निवेशपरामर्शदातृसंस्था नूतनव्यापारात् निलम्बिता अस्ति! अगस्तमासस्य ६ दिनाङ्के चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थले प्रकाशितसूचनायां ज्ञातं यत् बहुविध उल्लङ्घनानां कारणात् बीजिंगप्रतिभूतिनियामकब्यूरोद्वारा बीजिंगप्रतिभूतिनियामकब्यूरोद्वारा नूतनग्राहकानाम् १२ मासानां कृते निलम्बनस्य आदेशः दत्तः। कम्पनीयाः अनुपालनप्रबन्धनम् प्रभारी व्यक्तिं चेतावनीपत्रमपि निर्गतम्।
04
केवलं ३ दिवसाः, नियन्त्रणपरिवर्तनं समाप्तम्
*एसटी दैओ (६०३९६३) इत्यस्य नियन्त्रणपरिवर्तनं "विद्युत्"रूपेण समाप्तम् । अगस्तमासस्य ६ दिनाङ्के सायं *एसटी फार्मा इत्यनेन घोषणा कृता यत् कम्पनीयाः नियन्त्रणभागधारकस्य वास्तविकनियन्त्रकस्य च याङ्ग जुन्क्सियाङ्ग इत्यस्मात् ६ अगस्तदिनाङ्के सूचना प्राप्ता।निलम्बनकालस्य कालखण्डे याङ्ग जुन्क्सियाङ्गः प्रतिपक्षः च अस्मिन् विषये सम्झौतां न कृतवन्तः व्यवहारः । सावधानीपूर्वकं अध्ययनं कृत्वा याङ्ग जुन्क्सियाङ्ग् इत्यनेन कम्पनीयाः भागानां स्थानान्तरणार्थं अस्य सम्झौतेः योजना समाप्तुं निर्णयः कृतः ।
ज्ञातव्यं यत् *एसटी फार्मा इत्यनेन कालमेव नियन्त्रणं परिवर्तयितुं स्वस्य अभिप्रायः घोषितः यत् याङ्ग जुन्क्सियाङ्गः कम्पनीयाः भागानां स्थानान्तरणार्थं सम्झौतेन सम्बद्धानां विषयाणां योजनां कुर्वन् आसीत् control, and the company's shares were also व्यापारः अगस्तमासस्य ५, ६ दिनाङ्केषु निलम्बितः भविष्यति। केवलं एकस्य दिवसस्य अनन्तरं कम्पनीयाः स्वामित्वपरिवर्तनं समाप्तम्, येन निवेशकाः किञ्चित् हास्यं अनुभवन्ति इति अनिवार्यम् ।
05
क्वान् होङ्गचान् स्वस्य उपाधिस्य सफलतया रक्षणं कृतवती
चीन न्यूज नेटवर्क् इत्यस्य अनुसारं स्थानीयसमये अगस्तमासस्य ६ दिनाङ्के पेरिस् ओलम्पिकस्य महिलानां १० मीटर् प्लेटफॉर्म डाइविंग् अन्तिमस्पर्धायां टोक्यो ओलम्पिकविजेता क्वान् होङ्गचान् सफलतया स्वस्य उपाधिं रक्षति स्म, चेन् युक्सी उपविजेता अभवत्
-अन्तर्राष्ट्रीयता- २.
01
अमेरिकी संघीयन्यायालये गूगलस्य अवैधरूपेण ऑनलाइन अन्वेषणविपण्यस्य एकाधिकारः इति निर्णयः
सीसीटीवी वित्तस्य अनुसारं अमेरिकीसङ्घीयजिल्लान्यायाधीशः ५ तमे स्थानीयसमये निर्णयं कृतवान् यत् गूगलेन ऑनलाइन-अन्वेषण-बाजारस्य एकाधिकारं कृत्वा कानूनस्य उल्लङ्घनं कृतम् अयं निर्णयः बृहत्-प्रौद्योगिकी-कम्पनीनां विरुद्धं न्यास-विरोधी-मुकदमानां श्रृङ्खलायां प्रथमा विजयः अपि आसीत् रायटर्-पत्रिकायाः ​​अनुसारं २७७ पृष्ठीयनिर्णये अमेरिकीसङ्घीयजिल्लान्यायाधीशः मेहता इत्यनेन सूचितं यत् गूगलेन २०२१ तमे वर्षे एव २६.३ अरब डॉलरं दत्तं यत् एतत् सुनिश्चितं भवति यत् मोबाईलफोननिर्मातारः गूगलं नूतनमोबाइलफोनानां पूर्वनिर्धारितसर्चइञ्जिनरूपेण स्थापयन्ति इति तथ्याङ्कानि दर्शयन्ति यत् गूगलः ऑनलाइन-अन्वेषण-विपण्यस्य प्रायः ९०% भागं गृह्णाति ।
02
OpenAI उच्चस्तरीयं कार्मिकपरिवर्तनं पुनः प्रदर्शयति
सीसीटीवी वित्तस्य अनुसारं ५ तमे स्थानीयसमये अमेरिकनकृत्रिमगुप्तचरकम्पनी ओपनएआइ इत्यनेन पुनः उच्चस्तरीयकार्यकर्तृपरिवर्तनं जातम् । ५ दिनाङ्के मस्कः पुनः ओपनएआइ तथा तस्य मुख्यकार्यकारी आल्ट्मैन् इत्यस्य विरुद्धं मुकदमा दाखिलवान्, ओपनएइ इत्यस्य उपरि आरोपं कृतवान् यत् सः लाभं व्यावसायिकहितं च जनहितात् उपरि स्थापयति तथा च कम्पनीयाः स्थापनायां सर्वेषां मानवजातेः लाभाय मूल अभिप्रायात् विचलितवान् इति
03
जापानदेशस्य सकुराजिमा ज्वालामुखी विस्फोटयति
सीसीटीवी न्यूज इत्यस्य अनुसारं जापानस्य मौसमविज्ञानसंस्थायाः स्थानीयसमये अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् तस्मिन् दिने प्रायः ०:३७ वादने जापानदेशस्य कागोशिमाप्रान्तस्य सकुराजिमा नन्दकेशिखरस्य शिखरस्य गड्ढे विस्फोटः जातः, ज्वालामुख्याः अधिकतमं ऊर्ध्वता च भस्मस्तम्भः ३,००० मीटर् यावत् अभवत् ।
सम्पादक |
स्रोत丨बीजिंग व्यापार दैनिक, सीसीटीवी समाचार, सीसीटीवी वित्त, सीसीटीवी सैन्य, चीन समाचार नेटवर्क, चीन कोष समाचार, आदि।
चित्रम् |.CCTV news client screenshots, Weibo @CCTV Finance विडियो स्क्रीनशॉट्स, इत्यादि।
प्रतिवेदन/प्रतिक्रिया