समाचारं

मस्कं चुनौतीं दत्त्वा पृथिव्यां सर्वाधिकं बलिष्ठः इति प्रसिद्धः मानवरूपः रोबोट् द्वितीयपीढीरूपेण विकसितः अस्ति: सः लम्बः गुरुतरः च अभवत्, अपि च कार्यं कर्तुं बीएमडब्ल्यू-कारखाने सम्मिलितः अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:55
01:55
चित्र AI द्वितीयपीढीयाः मानवरूपी रोबोट् चित्रं 02 मुक्तं करोति। द पेपर सम्पादक ली याओरुई (01:55)
Figure AI “ग्रहस्य सर्वाधिकं शक्तिशाली AI हार्डवेयरं” विमोचयति तथा च आधिकारिकतया Musk इत्यनेन सह “युद्धं करोति” ।
अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये ओपनएआइ, माइक्रोसॉफ्ट, एनवीडिया, इन्टेल, अमेजन संस्थापकेन बेजोस् इत्यनेन निवेशितायाः कृत्रिमबुद्धिरोबोट् स्टार्टअपकम्पन्योः फिगर एआइ इत्यनेन द्वितीयपीढीयाः मानवरूपी रोबोट् चित्र ०२ इति प्रकाशितम्
आधिकारिकतया एतत् "विश्वस्य उन्नततमं एआइ-हार्डवेयर" इति उच्यते, एतत् एआइ-सञ्चालितं, स्वावलम्बी, मानवैः दृष्टापेक्षया न्यूनमूल्यानां अधिकव्यापकरूपेण च उपलब्धानां वस्तूनाम् सेवानां च बहूनां संख्यायां उत्पादनं कर्तुं समर्थम् अस्ति
फिगर एआइ संस्थापकः ब्रेट् एड्कोक् इत्यनेन उक्तं यत् कम्पनीयाः अभियांत्रिकी-डिजाइन-दलेन चित्र-०२ कृते हार्डवेयर-सॉफ्टवेयर-योः पूर्णतया पुनर्निर्माणं कृतम्, यत्र एआइ, कम्प्यूटर्-दृष्टिः, बैटरी-इलेक्ट्रॉनिक्स्, संवेदकाः, एक्ट्यूएटर् इत्यादिषु विशेषताः सन्ति, प्रमुख-प्रौद्योगिकीषु सुधारः कृतः अस्ति
चित्रम् ०२
विशेषतया, चित्रं 02 पूर्णतया एकां बहिर्कंकालसंरचनां स्वीकरोति, यत्र अन्तः एकीकृता शक्तिः कम्प्यूटिंगशक्तितारणं च 16 डिग्री स्वतन्त्रतायाः समकक्षबलेन च सुसज्जितम् अस्ति, यत् 6 इत्यनेन सुसज्जितम् अस्ति; कैमरे द्रुतसामान्यबुद्धिदृश्यतर्कस्य कृते रोबोट्-कॅमेरा-समर्थनं करोति, एतत् वाक्-भाषण-तर्कस्य अपि समर्थनं करोति तथा च मनुष्यैः सह वार्तालापं कर्तुं OpenAI-अनुकूलित-AI-माडलस्य उपयोगं करोति पूर्वपीढीयाः तुलने चित्र 02 इत्यस्य onboard computing तथा AI reasoning क्षमता 3 गुणा वर्धिता अस्ति ।
एड्कोक् इत्यनेन उक्तं यत् चित्रं ०२ नवीनतमं कृत्रिमबुद्धिप्रतिरूपं चालयिष्यति। तस्मिन् एव काले तस्य पूर्वनिर्धारितः उपयोगः स्वरः अस्ति यथा, उपयोक्तारः स्वरसंवादद्वारा प्रत्यक्षतया स्वरोबोट्-नामकरणं कर्तुं शक्नुवन्ति ।
चित्र ०२ इत्यस्य बैटरी-जीवने अपि सुधारः कृतः, रोबोट्-मध्ये अनुकूलित-बैटरी-पैक् ५०% वर्धितः, २.२५ किलोवाट्-घण्टापर्यन्तं च । एड्कोक् इत्यनेन उक्तं यत् एतत् कदमः रोबोट् इत्यस्य चालनसमयं अधिकतमं कर्तुं भवति, तथा च आशास्ति यत् चित्रस्य ०२ इत्यस्य वास्तविकः प्रभावी कार्यसमयः प्रतिदिनं २० घण्टाभ्यः अधिकं भवितुम् अर्हति इति। परन्तु आधिकारिकजालस्थलमापदण्डाः अद्यापि दर्शयन्ति यत् चित्रस्य ०२ बैटरीजीवनं केवलं ५ घण्टाः एव अस्ति, यत् पूर्वपीढीयाः समानम् अस्ति ।
तदतिरिक्तं प्रथमपीढीयाः तुलने चित्रं ०२ १.६ मीटर् तः प्रायः १.७ मीटर् (५.६ पाद) ऊर्ध्वतां यावत् परिवर्तितम् अस्ति, तस्य भारः अपि ६० किलोग्रामतः ७० किलोग्रामपर्यन्तं परिवर्तितः अस्ति एड्कोक् इत्यनेन उक्तं यत् शुद्धभारस्य वृद्धिः बहुविधकैमराणां, ड्रॉप् प्रोटेक्शन् इत्यादीनां हार्डवेयरघटकानाम् योजनस्य कारणेन अभवत् ।
आधिकारिक-वीडियो-मध्ये बीएमडब्ल्यू-वाहनकारखाने "कार्यं" कुर्वतः चित्रस्य ०२ इत्यस्य क्लिप् अपि दर्शितम् अस्ति । आकृति एआइ अस्मिन् वर्षे जनवरीमासे बीएमडब्ल्यू मैन्युफैक्चरिंग् इत्यनेन सह व्यापारसम्झौतां कृत्वा चित्रं ०१ कारखाने प्रेषितवान्, तथा च वाहननिर्माणे सामान्यप्रयोजनस्य रोबोट्-प्रवर्तनस्य अन्वेषणं कर्तुं आरब्धवान्
चित्र एआइ इत्यस्य स्थापना २०२२ तमे वर्षे अभवत् तथा च आधिकारिकतया स्वस्य प्रथमं सामान्यप्रयोजनं मानवरूपं रोबोट् चित्रं ०१ इति मार्च २०२३ तमे वर्षे विमोचितम् ।अस्य उद्देश्यं विनिर्माण, रसद, गोदाम, खुदरा इत्यादिषु उद्योगेषु विविधानि कार्याणि कृत्वा वैश्विकश्रमस्य अभावसमस्यायाः समाधानं कर्तुं वर्तते
एड्कॉक् इत्यनेन अगस्तमासस्य ६ दिनाङ्के प्रकाशितं यत् चित्रस्य ०२ इत्यस्य सज्जता १८ मासात् पूर्वमेव आरब्धा, सर्वे आगामि १८ मासानां प्रतीक्षां कर्तुं शक्नुवन्ति। अस्य अपि अर्थः अस्ति यत् Figure AI इत्यस्य उत्पादाः १८ मासस्य पुनरावृत्तिचक्रस्य अनुसरणं कर्तुं शक्नुवन्ति ।
उल्लेखनीयं यत् चित्र ०२ इत्यस्य प्रकाशनानन्तरं एड्कोक् अर्धवर्षपूर्वं मस्कस्य ट्वीट् इत्यस्य प्रतिक्रियां दत्तवान् यत् "माम् पश्यन्तु, अधुना अहं कप्तानः अस्मि ("कप्तान फिलिप्स्" गीतं)" इति चित्रं दत्तवान्
एडकोक् मस्कं प्रति उत्तरं ददाति
तस्मिन् समये मस्कः फिगर एआइ इत्यस्य ट्वीट् इत्यस्य उत्तरं दत्तवान् यस्मिन् ६७५ मिलियन डॉलरस्य वित्तपोषणस्य समाप्तिः अभवत् यत् “आगच्छतु, आगच्छतु” इति ।
अस्मिन् वित्तपोषणस्य दौरस्य निवेशकानां मध्ये बेजोस् इत्यस्य निजीकोषः बेजोस् एक्स्पीडिएशन्स्, एनवीडिया, माइक्रोसॉफ्ट्, इन्टेल् कैपिटल, ओपनएइ च सन्ति, तथा च कम्पनीयाः मूल्याङ्कनं २.३ अरब अमेरिकीडॉलर् यावत् भवति तेषु फिगर एआइ, ओपनए च "मानवरूपी रोबोट् कृते अग्रिमपीढीयाः एआइ मॉडल् विकसितुं" सहकार्यं करिष्यन्ति तथा च एआइ आधारभूतसंरचना, प्रशिक्षणं, भण्डारणकार्यं च पूर्णं कर्तुं माइक्रोसॉफ्टस्य Azure मेघसेवायाः अपि उपयोगं करिष्यन्ति
न केवलं, अपितु तीक्ष्णनेत्रैः नेटिजनैः आविष्कृतं यत् चित्र ०२ इत्यस्य आधिकारिकविडियोमध्ये बहवः दृश्याः प्रकाशः अपि पूर्वं टेस्लाद्वारा विमोचितस्य ऑप्टिमस "ऑप्टिमस प्राइम" मानवरूपस्य रोबोट् इत्यस्य विडियो इत्यस्य सदृशः अस्ति
गतवर्षस्य अन्ते टेस्ला इत्यनेन द्वितीयपीढीयाः ऑप्टिमसः प्रदर्शितः, यः टेस्लाद्वारा डिजाइनं कृतैः एक्ट्यूएटर्-सेन्सर्-इत्यनेन, २ डिग्री-फ्रीडम-ड्राइविंग्-गले, ११ डिग्री-फ्रीडम-हस्त-इत्यनेन, स्पर्श-संवेदक-इत्यनेन, एक्ट्यूएटर-इण्टीग्रेटेड्-इलेक्ट्रॉनिक्स्-इत्येतयोः तार-हर्नेस्-इत्यनेन, Foot force/ टोर्क् संवेदकाः, आर्टिक्युलेटेड् पादाङ्गुलीः, इत्यादयः। अस्मिन् वर्षे मेमासे नवीनतमस्य विडियो-अनुसारं ऑप्टिमस् इत्यनेन कारखाने ४६८० बैटरी-सॉर्टिङ्ग् इत्यादीनि कार्याणि कर्तुं अन्तः अन्तः तंत्रिका-जालस्य उपयोगः कृतः
मस्कः अवदत् यत् ऑप्टिमस् प्राइम् इत्यस्य भागाः आगामिवर्षे कदाचित् वितरिताः भविष्यन्ति इति अधिकतया।
एड्कोक् इत्यनेन अपि उक्तं यत् फिगर एआइ न्यूनलाभस्य, उच्चदक्षतायाः निर्माणस्य प्रचारं करिष्यति, आगामिवर्षे च सामूहिकं उत्पादनं आरभेत। सः अवदत् यत् आकृति एआइ स्वस्य क्षमतां “स्वायत्तरूपेण सम्पन्नं कर्तुं शक्यमाणानां कार्याणां प्रतिशतेन यत् कार्यं मनुष्याः सम्प्रति सम्पन्नं कर्तुं शक्नुवन्ति” इति मापयति, तथा च एषा क्षमता केवलं कालान्तरे एव सुधरति इति च अवदत्
द पेपर रिपोर्टर किन् शेङ्ग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया