समाचारं

यान् क्षिजुन् इत्यस्य परिवारः तास्ली इत्यस्य त्यागं कृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेबरा उपभोग प्रतिरूप

एकेन दबंगेन यौगिकेन Danshen dripping pill इत्यनेन आरभ्य, Yan Xijun 30 वर्षाणाम् अधिकं समयं व्यतीतवान् यत् सः एकं व्यापारिकं किंवदंतीं प्राप्तुं तथा च Tasly इत्यस्य निर्माणं कृत्वा A-share पारम्परिक चीनी चिकित्साक्षेत्रे प्रमुखकम्पनीषु अन्यतमः अभवत् अधुना यान् क्षिजुन् इत्यस्य परिवारेण कम्पनीयाः नियन्त्रणं अन्येभ्यः समर्पयितुं निर्णयः कृतः अस्ति ।

अशांतं विपण्यं आश्चर्यं च अधिकं भ्रमम् आनयति यदा ७.३ अरब युआन् इत्यस्य विचारः निश्चिन्तः भवति तदा भविष्ये कम्पनी कुत्र गमिष्यति?

यान ज़िजुन् इत्यस्य परिवारः द्वितीयः बृहत्तमः भागधारकः भवितुम् प्रतिबद्धः अस्ति यत् पारम्परिकचीनीचिकित्साक्षेत्रे बृहत्तरः सशक्तः च भवितुम् नूतनस्वामिना चाइना रिसोर्सेस् संजिउ इत्यनेन सह कथं सहकार्यं कर्तुं शक्नोति।

सर्वं, कालाय त्यजतु।



७.३ अर्बं स्वविक्रयणार्थं

तास्ली (600535.SH) इत्यस्य हस्ते Compound Salvia Dripping Pills इत्यस्य पेटी अस्ति इति कारणेन उद्योगे प्रसिद्धम् अस्ति । हृदयरोगक्षेत्रे अयं औषधः दूरतः सर्वाधिकं प्रयुक्तः अस्ति, अस्मिन् खण्डे चिरकालात् प्रधानस्थानं धारयति ।

प्रारम्भिकवर्षेषु यान ज़िजुन् इत्यनेन एतत् उत्पादं मूलरूपेण गृहीत्वा क्रमेण औषधरसदं सामान्यस्वास्थ्यं च इत्यादिषु व्यापारक्षेत्रेषु विस्तारितम्, येन तास्ली ए-शेयर पारम्परिकचीनीचिकित्साक्षेत्रे अग्रणीषु अन्यतमः अभवत् तस्य चरमसमये कुलविपण्यमूल्यं ६० अरब युआन् अतिक्रान्तम् ।

वैभवस्य अनन्तरं यान् क्षिजुन् मुक्तुं निश्चितवान् ।

कतिपयदिनानि पूर्वं नियन्त्रण-शेयरधारकः तास्ली-समूहः तस्य व्यक्तिभिः सह मिलित्वा कार्यं कुर्वन्तः चाइना-रिसोर्स-सन्जिउ-इत्यस्य स्वामित्वे स्थापितायाः सूचीकृत-कम्पन्योः ४१८ मिलियन-भागाः स्थानान्तरिताः, येषां भागः कम्पनीयाः कुल-निर्गत-शेयरस्य २८% भागः अस्ति, यस्य कुलविचारः ६.२१२ अरब-युआन्-रूपः अभवत् तदतिरिक्तं तास्ली समूहेन ७४.६९७५ मिलियनं भागं गुओक्सिन् इन्वेस्टमेण्ट् इत्यस्मै स्थानान्तरितम्, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ५% भागं भवति, १.१०९ अरब युआन् इत्यस्य विचारेण

तास्ली समूहस्य नियन्त्रणं यान् ज़िजुन्, वु नैफेङ्ग् (यान क्षिजुन् इत्यस्य पत्नी), यान् कैजिङ्ग्, ली हुइहुइ (यान कैजिङ्ग् इत्यस्य पत्नी) च सन्ति, तेषां कृते मिलित्वा सूचीकृतकम्पन्योः ५०.३३% भागाः सन्ति अस्य स्थानान्तरणस्य समाप्तेः सति तास्ली समूहस्य तस्य व्यक्तिनां च भागधारकता १७.५% यावत् न्यूनीकृता अस्ति, कम्पनीयाः नियन्त्रणभागधारकः चीनसंसाधनसञ्जिउ इति परिवर्तितः अस्ति, तथा च वास्तविकनियंत्रकः चीनसंसाधनरूपेण परिवर्तितः अस्ति

तास्ली समूहः अपि प्रतिज्ञातवान् यत् तस्य धारितस्य तास्ली इत्यस्य ५% भागस्य अनुरूपं मताधिकारं त्यक्तुं शक्नोति, येन तस्य नियन्त्रितमताधिकारस्य अनुपातः १२.५००८% अधिकः न भविष्यति

यान् क्षिजुन् इत्यस्य परिवारः ७.३ अरब युआन् इत्येव मूल्येन निश्चयं कृत्वा कम्पनीयाः द्वितीयः बृहत्तमः भागधारकः अभवत् ।

अस्मिन् इक्विटी-हस्तांतरणे केवलं यान-झिजुन्-परिवारस्य लाभः नासीत्

जियानफेङ्ग समूहः मुख्यतया सीमेण्ट-चिकित्साव्यापारेषु संलग्नः अस्ति तथा च जिन्हुआ राज्यस्वामित्वयुक्ता सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य अन्तर्गतं सूचीकृतकम्पनी अस्ति राज्यस्वामित्वयुक्त सम्पत्ति पर्यवेक्षण तथा प्रशासन आयोग।

शेयरधारकानुपातस्य प्रारम्भिकगणनायाः आधारेण उपर्युक्तयोः कम्पनीयोः क्रमशः प्रायः १.५०६ अरब युआन् तथा ८८१ मिलियन युआन् स्थानान्तरणनिधिः प्राप्यते

सहसा एव अभवत्

अगस्तमासस्य प्रथमे दिने तास्ली इत्यनेन नियन्त्रणं परिवर्तयितुं योजनाः घोषिताः, यदा ५ अगस्तदिनाङ्के व्यापारः पुनः आरब्धः तदा तास्ली इत्यस्य लघुमध्यम-आकारस्य निवेशकाः आश्चर्यात्, भ्रमात् संकोचपर्यन्तं मनोवैज्ञानिकयात्राम् अनुभवन्ति स्म

अगस्तमासस्य ५ दिनाङ्के उद्घाटने एव स्टॉकमूल्यं दैनिकसीमाम् आहतवान्, ततः वृद्धिः संकुचिता, तस्मिन् दिने ५.६८% यावत् समाप्तवती । कालः, शेयरमूल्यं उच्चं उद्घाटितं न्यूनं च गच्छति स्म, 14.31 युआन् इत्यत्र समाप्तं भवति, 3.83% न्यूनीकृत्य, कुलविपण्यमूल्यं 21.378 अरब युआन् अस्ति।

कम्पनीयाः नूतनः स्वामिः अस्ति, भविष्यस्य आन्तरिकशासनस्य, परिचालनस्य च विषये अनिश्चितता स्टॉकमूल्ये उतार-चढावस्य कारणेषु अन्यतमं भवितुम् अर्हति

यद्यपि चीनसंसाधनसञ्जिउ (000999.SZ) इत्यनेन उक्तं यत् एषः व्यवहारः द्वयोः पक्षयोः पारम्परिकस्य चीनीयचिकित्सा उद्योगशृङ्खलायाः समन्वयस्य लाभं प्राप्तुं साहाय्यं करिष्यति तथा च पारम्परिकचीनीचिकित्सायाः संवर्धनं निर्माणं च कर्तुं परस्परं सशक्तं करिष्यति तथापि लघुजनानाम् भावनां शान्तं कर्तुं असफलः अभवत् तथा मध्यम आकारस्य निवेशकाः।

२०२० तमे वर्षात् आरभ्य कम्पनीयाः द्वितीयपीढीयाः यान् कैजिंग् इत्यस्य नेतृत्वे कम्पनीयाः केचन अऔषधनिर्माणव्यापाराः निष्कासिताः सन्ति तस्मिन् वर्षे तस्य औषधवितरणकम्पनी तास्ली मार्केटिंग् इति चोङ्गकिङ्ग् फार्मास्युटिकल् इति संस्थायां स्थानान्तरिता ।

गतवर्षस्य सितम्बरमासे कम्पनी स्वस्य तास्ली औषधशृङ्खलायाः ९०% भागं, जिनान् पिङ्गजिया औषधालयस्य ६०% भागं च शुयु पिंगमिन् (३०१०१७.एसजेड्) इत्यस्मै स्थानान्तरयितुं योजनां कृतवती, परन्तु पश्चात् लेनदेनं समाप्तम्

अनिच्छया स्वस्य हृदयं आत्मानं च कटयित्वा औषधस्य खुदराव्यापारस्य विनिवेशं कृतवान्, यस्य परिणामेण औषधव्यापारिकव्यापारराजस्वस्य महती न्यूनता अभवत्, यत् २०२० तमे वर्षे ७.१२२ अरब युआन् तः २०२३ तमे वर्षे १.२१५ अरब युआन् यावत् अभवत्

यान कैजिंग् कम्पनीयाः बाह्य इक्विटी निवेशव्यापारस्य नेतृत्वं करोति २०२२ तमे वर्षे आनयितस्य प्रदर्शनस्य उतार-चढावस्य कारणात् निवेशव्यापारः अधिकं संकुचितः अस्ति । २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः प्रतिभूतिनिवेशानां पुस्तकमूल्यं केवलं प्रायः ९ कोटियुआन् आसीत्, यत् वर्षे वर्षे ६०.५३% न्यूनता अभवत् ।

विगतवर्षद्वये एतत् स्वस्य औषधखुदराविभागस्य विनिवेशं कृत्वा निवेशव्यापारं संपीडितवान्, निरन्तरं विपण्यं प्रति सूचनां विमोचयति यत् भविष्ये कम्पनी उत्तमौषधनिर्माणे केन्द्रीक्रियते इति।

परन्तु अस्मिन् समये यान्-परिवारः नियन्त्रणं त्यक्तुं किमर्थं इच्छति इति वस्तुतः गूढम् अस्ति । एतादृशः महत्त्वपूर्णः निर्णयः परिवारे दीर्घकालं यावत् विचारस्य, तर्कस्य च माध्यमेन गतः स्यात् ।

वर्षद्वयात् पूर्वं यदा कम्पनी चक्रस्य अनुकूलतायै स्वस्य सम्पत्तिसंरचनायाः समायोजनं कुर्वती आसीत् तदा यान् कैजिंग् एकस्मिन् साक्षात्कारे अवदत् यत् तास्ली इत्यस्य पितृभिः इष्टका इष्टका निर्मितम्, सम्पत्तिविक्रयणस्य निर्णयः च कठिनः आसीत्

दैवं परिवर्तयतु

३० वर्षाणाम् अधिकं पूर्वं यान् ज़िजुन् कदापि न कल्पितवान् स्यात् यत् एकः लघुः यौगिकः साल्विया मिल्टिओर्राइजा पातयति गोली तस्य भाग्यं परिवर्तयिष्यति इति।

१९८० तमे वर्षे सः स्वपत्न्या वु नैफेङ्ग् इत्यनेन सह कम्पाउण्ड् डैन्शेन् ड्रॉपिङ्ग् पिल्स् इति गोल्यः सफलतया विकसितवान् । १९९४ तमे वर्षे तास्ली इत्यस्य पूर्ववर्ती एन्जेल्लि युनाइटेड् फार्मास्यूटिकल्स् इत्यस्य स्थापना अभवत्, यत्र कम्पाउण्ड् डैन्शेन् ड्रॉपिङ्ग् पिल्स् इत्यस्य सट्टेबाजी कृता ।

तस्मिन् समये कम्पाउण्ड् डैनशेन् ड्रॉपिङ्ग् पिल्स् इति नूतनं औषधं कोरोनरी-हृदयरोगस्य, एनजाइना-पेक्टोरिस्-इत्यस्य च क्षेत्रेषु प्रविष्टम् आसीत्, तस्य सद्प्रभावस्य कारणात् क्रमेण एतयोः क्षेत्रयोः मूलभूतं प्रथमपङ्क्ति-चिकित्सा-औषधं जातम्

२००२ तमे वर्षे कम्पाउण्ड् डैन्शेन् ड्रॉपिङ्ग् पिल्स् इत्यस्य वार्षिकविक्रयः १ अरब युआन् इत्यस्मात् अधिकः अभवत्, येन चीनदेशे प्रथमः चीनीयः पेटन्ट् औषधस्य उत्पादः अभवत् यः एतत् परिमाणं प्राप्तवान् एतावता अस्य उत्पादस्य विक्रयलोकप्रियता अनिवृत्ता अस्ति, २०२३ तमे वर्षे प्रायः १४१ मिलियनपेटिकाः विक्रीताः ।

अस्मिन् प्रमुख-उत्पादे केन्द्रीकृत्य, कम्पनी हृदय-मस्तिष्क-संवहनी, पाचन-चयापचयम्, ट्यूमर-इत्येतयोः प्रमुखयोः रोगक्षेत्रेषु केन्द्रीकृतवती, ये अन्तिमेषु वर्षेषु बृहत्तमाः द्रुततमाः च विपण्याः सन्ति, उत्पाद-मात्रिकायाः ​​निर्माणार्थं

तेषु माइग्रेनस्य कृते Yangqingxue Nao Granules (गोल्यः), Yiqi Fumai तथा Qishen Yiqi Dropping Pills इत्येतयोः कृते कार्डियोटोनिक-एण्टी-शॉक-बाजारयोः कृते समान-उत्पादानाम् बाजार-भागस्य दृष्ट्या प्रथमस्थाने अस्ति

मुख्यव्यापारे दृढं पदस्थानं स्थापयित्वा कम्पनी सक्रियरूपेण स्वस्य व्यापकस्वास्थ्यव्यापारस्य विस्तारं कृतवती ।

यान् क्षिजुन् इत्यनेन सार्वजनिकरूपेण उक्तं यत् औषधानां पेटीनिर्माणस्य अतिरिक्तं जलं, चायं, मद्यं, स्वास्थ्यप्रबन्धनं, बालशिक्षा च इत्येतयोः विषये अपि कम्पनी केन्द्रीक्रियते।

एतेषु व्यवसायेषु कम्पनी महतीं व्ययः करोति ।

२०१० तमे वर्षे तास्ली इत्यनेन जिलिन्-नगरे खनिजजल-उत्पादानाम् ३२ कोटि-युआन्-रूप्यकाणां निवेशः कृतः, अपि च पु'एर्-चाय-उद्योगे संलग्नतायै युन्नान्-नगरस्य पु'एर्-नगरे ४.५ अरब-युआन्-रूप्यकाणां निवेशः कृतः परन्तु खनिजजलस्य, पु'एर् चायस्य च आयस्य स्थितिः अद्यापि वित्तीयप्रतिवेदने न दृश्यते।

औषध-उद्योगात् प्राप्तं राजस्वं कम्पनीयाः मुख्यं बलं वर्तते । २०२३ तमे वर्षे औषधउद्योगखण्डस्य राजस्वं ७.४२१ अरब युआन् भविष्यति, यत् कम्पनीयाः कुलराजस्वस्य ८५.५६% भागं भवति, यत्र सकललाभमार्जिनः ७२.९६% भविष्यति

२०१४ तमे वर्षे यान् कैजिङ्ग् आधिकारिकतया कार्यभारं स्वीकृत्य तास्ली इत्यस्य अध्यक्षः अभवत् । चिकित्सापृष्ठभूमियुक्तानां मातापितृणां विपरीतम् सः प्रारम्भिकेषु वर्षेषु विदेशेषु प्रतिभूति-निवेशयोः अध्ययनं कृतवान्, पूंजी-विपण्यस्य कृते मृदुस्थानं च आसीत् २०१९ तः २०२१ पर्यन्तं सः पूंजीविपण्ये प्रवेशार्थं स्वस्य सहायककम्पनीं तास्ली बायोटेक् इत्यस्य विच्छेदनं कर्तुं प्रयतितवान्, परन्तु अन्ततः असफलः अभवत् ।

अस्मिन् वर्षे मेमासे यान् क्षिजुन् इत्यनेन गुओटाई मद्यउद्योगः यान् कैजिंग् इत्यस्मै समर्पितः । १९९९ तमे वर्षे यान् क्षिजुन् इत्यनेन २०२१ तमे वर्षे आईपीओ-स्प्रिन्ट्-समाप्तेः अनन्तरं पूंजी-बाजारस्य विषये तस्य उत्साहः न्यूनः न अभवत्, ततः सः चतुर्वर्षेभ्यः क्रमशः गुइझोउ-सूचीकृतानां कम्पनीनां रिजर्व-सूचौ चयनितः अस्ति

प्रॉस्पेक्टस् इत्यस्य अनुसारं २०१९ तमे वर्षे गुओताई मद्यस्य राजस्वं १.८८८ अरब युआन् आसीत्, मूलकम्पनीयाः कारणं शुद्धलाभः ३७४ मिलियन युआन् आसीत् । २०२२ तमे वर्षे आरम्भे आयोजिते राष्ट्रियविक्रेतासम्मेलने २०२१ तमे वर्षे करसहितं विक्रयणं १० अरबं अधिकं भविष्यति इति कम्पनी घोषितवती ।

अधुना चटनीमद्यस्य लोकप्रियता दुर्बलतां प्राप्तवती अस्ति तथा च मद्यस्य सेवनस्य विपण्यं शीतलं जातम् अस्ति गुओटाई मद्य उद्योगस्य सूचीकरणस्य भारः यान कैजिंगस्य स्कन्धेषु पतति।