समाचारं

प्रशासनिकपरिवेक्षणनिर्णयपत्रं प्राप्तस्य अनन्तरं 2nd क्रमशः बोर्डस्य संचारभण्डारस्य दुर्वार्ता अभवत्!उपग्रह-अन्तर्जालस्य तीव्रगत्या विकासः भवति, एते भण्डाराः संस्थाभिः बहुधा धारिताः सन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

उपग्रह-अन्तर्जालस्य प्रसारः बहुधा भवति, अनेके अवधारणा-सञ्चयः संस्थाभ्यः वर्धमानाः स्थानानि प्राप्तवन्तः ।

६ अगस्तदिनाङ्के सायं *एसटी टोङ्गमाई इत्यनेन एकां घोषणापत्रं जारीकृतं यत् कम्पनी २०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के जिलिन् प्रतिभूति नियामकब्यूरोद्वारा जारीकृतं "प्रशासनिकपरिवेक्षणपरिहारविषये निर्णयं" प्राप्तवती, यतोहि कम्पनीयाः प्राप्यलेखानां, इन्वेण्ट्री, परिचालन आयस्य शुद्धलाभस्य च स्थितिः सम्बन्धितवार्षिकप्रतिवेदनेषु अशुद्धसूचनाप्रकटीकरणं कृतवान् जिलिन् सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन कम्पनीं प्रति चेतावनीपत्राणि निर्गन्तुं उपायाः कृताः ततः अध्यक्षः वाङ्ग शिचाओ, तदानीन्तनः वित्तीयनिदेशकः झाङ्ग ज़ियान्कुन्, तियान गुओहुआ च, ततः बोर्डः च सचिवौ मेङ्ग क्यूई, झाओ वेइपिंग च।

*एसटी टोङ्गमाई इत्यनेन २०१६ तः २०२३ पर्यन्तं परिवर्तितं वार्षिकप्रतिवेदनमपि तस्मिन् एव दिने प्रकाशितम्।


*एसटी टोङ्गमै इत्यस्य मुख्यव्यापारः संचारप्रौद्योगिकीसेवाः, एकीकरणव्यापारः, आईडीसीप्रौद्योगिकीसेवाः च सन्ति । कम्पनीयाः शेयरमूल्ये अन्तिमेषु दिनेषु २ क्रमशः लाभाः अभवन् । २०२० तमे वर्षात् आरभ्य *एसटी टोङ्गमाई इत्यस्य प्रदर्शनं हानिरूपेण परिणतम् २०२२ तमे वर्षे कम्पनीयाः तरलतायाः समस्याः अभवन्, तथा च बैंकऋणानि अतिक्रान्ताः । २०२३ तमे वर्षे तरलतायाः कठिनतायाः कारणात् कम्पनी ऋणं न स्वीकृतवती, यस्य परिणामेण बहुसंख्याकाः मुकदमाः अभवन् ।

*ST Tongmai द्वारा 18 जून दिनाङ्के जारीकृतस्य घोषणायाः अनुसारं, जूनमासस्य 1 दिनाङ्कात् घोषणादिनाङ्कपर्यन्तं, कम्पनीयाः तस्याः सहायककम्पनीनां च संचयी अप्रकटितमुकदमराशिः 12.92 मिलियन युआन् यावत् अभवत्, यत् 2023 तमे वर्षे कम्पनीयाः लेखापरीक्षितशुद्धसम्पत्त्याः 10.10% भागः अस्ति कुलम् २० मुकदमप्रकरणाः सन्ति, येषु मुख्यतया निर्माणपरियोजना अनुबन्धविवादाः, श्रमविवादाः, कानूनीसेवाअनुबन्धविवादाः इत्यादयः सन्ति, ते च सम्प्रति मुकदमानां वा मध्यस्थतायाः वा विभिन्नचरणयोः सन्ति

अस्मिन् वर्षे प्रथमत्रिमासिकस्य अन्ते पुस्तकेषु कम्पनीयाः मौद्रिकशेषः ४७ मिलियन युआन् आसीत्, तस्याः वर्तमानदेयता कुलम् ९३७ मिलियन युआन् आसीत् परिचालनक्रियाकलापात् उत्पन्नः शुद्धनगदप्रवाहः १६९,५०० युआन् शुद्धबहिःप्रवाहः आसीत्, तथा च ऋणस्य परिशोधनस्य दबावः अधिकः आसीत् । कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे -५७ मिलियन युआन् तः -८५ मिलियन युआन् यावत् भागधारकाणां कारणं शुद्धलाभं प्राप्तुं अपेक्षां करोति । अन्तिमेषु वर्षेषु कम्पनीयाः कार्यप्रदर्शने न्यूनतायाः कारणात् वित्तपोषणऋणरेखा संकुचिता अस्ति, यस्य परिणामेण वर्षस्य प्रथमार्धे कठिनवित्तीयतरलता अभवत्, तथा च केचन परियोजनाः समये एव आरब्धाः वा स्वीकृताः वा न अभवन् तस्मिन् एव काले आपूर्तिकर्ताभ्यः भुक्तिं न दत्तस्य कारणात् कम्पनी कानूनी प्रक्रियां तत्सम्बद्धानि अतिरिक्तव्ययः च वर्धितवती अस्ति।

उपग्रह-उद्योगशृङ्खला आधिकारिकतया विकासस्य अवसरानां कालस्य स्वागतं करोति

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "व्यापार-वातावरणस्य अनुकूलनार्थं सूचना-सञ्चार-उद्योगस्य प्रबन्धनस्य नवीनीकरणस्य विषये रायाः" जारीकृताः, "दूरसञ्चार-व्यापार-वर्गीकरण-सूचीपत्रस्य" पुनरीक्षणं शीघ्रं कर्तुं, व्यावसायिक-वर्गीकरणं परिभाषां च उत्तमरीत्या प्रवर्धयितुं प्रस्तावः कृतः नवीनप्रौद्योगिकीनां नूतनव्यापाराणां च विकासस्य आवश्यकतां पूरयितुं, उद्यमानाम् अभिनवविकासस्य समर्थनं च . दूरसञ्चारसेवानां उद्घाटनस्य विस्तारं कुर्वन्तु। बाह्यजगति उच्चस्तरीय उद्घाटनस्य नूतनस्थितेः निर्माणं प्रवर्तयन्तु, तथा च परीक्षणरूपेण मूल्यवर्धितदूरसञ्चारसेवानां उद्घाटनस्य अधिकं विस्तारं कुर्वन्तु। दूरसञ्चारव्यापारस्य निजीपुञ्जाय उद्घाटनं गभीरं कुर्वन्तु, निजीउद्यमानां कृते मोबाईलसञ्चारपुनर्विक्रयणं इत्यादिषु व्यापारेषु सेवानवीनीकरणेषु भागं ग्रहीतुं समर्थनं वर्धयन्तु, उपग्रह-अन्तर्जालसेवानां कृते अभिगम-प्रणाल्याः सुधारं व्यवस्थितरूपेण उन्नतयन्ति, तथा च निजीदूरसञ्चार उद्यमाः।

कालस्य अपराह्णे "स्टारलिङ्क्" इत्यस्य चीनीयसंस्करणस्य नाम्ना प्रसिद्धस्य "सहस्रपालनक्षत्रस्य" प्रथमसमूहस्य संजालसमूहस्य प्रक्षेपणसमारोहः ताइयुआन् उपग्रहप्रक्षेपणकेन्द्रे "एकस्मिन् रॉकेट्-मध्ये १८ उपग्रहाः" सफलतया प्रक्षेपणं कृतम् कक्षायां । उद्योगस्य अन्तःस्थजनाः अवदन् यत् चीनस्य वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगस्य इतिहासे एषा महत्त्वपूर्णा घटना अस्ति ।

सम्प्रति अस्माकं देशे "सहस्र-पाल-नक्षत्रस्य" त्रीणि योजनानि सन्ति, तदतिरिक्तं चीन-तारक-जाल-कम्पनीयाः GW-नक्षत्रम् अपि अस्ति । तदतिरिक्तं "G60 Starlink" उपग्रह अन्तर्जालपरियोजना अपि १४,००० उपग्रहान् कक्षायां स्थापयितुं योजनां करोति ।

उपग्रह-अन्तर्जाल-उद्योग-शृङ्खलायाः उपविभागेषु मुख्यतया उपग्रह-निर्माणं, उपग्रह-प्रक्षेपणं, भू-उपकरणं (भू-स्थानक-सहितम्), परिचालन-सेवाः इत्यादयः सन्ति । एजेन्सी भविष्यवाणीं करोति यत् मम देशस्य न्यूनकक्षायाः उपग्रहनिर्माणस्य प्रक्षेपणस्य च माङ्गलिका विस्फोटकवृद्धेः कालखण्डे प्रवेशं करिष्यति इति अपेक्षा अस्ति यतः जीडब्ल्यू नक्षत्रं जी६० ताराशृङ्खला च बोलीप्रक्षेपणस्य गहनकालखण्डे प्रवेशं करिष्यति। वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगः उत्प्रेरकः भविष्यति, उद्योगः च खरब-युआन्-विपण्यस्थानं उद्घाटयिष्यति इति अपेक्षा अस्ति । गुओताई जुनान् सिक्योरिटीज इत्यस्य शोधप्रतिवेदनेन ज्ञायते यत् एसआईए-आँकडानां अनुसारं चीनस्य उपग्रह-अन्तर्जाल-उद्योगस्य परिमाणं २०२१ तमे वर्षे प्रायः २९.२५ अरब युआन् भविष्यति, २०२२ तमे वर्षे ३१.४ अरब युआन् यावत् भविष्यति, २०२५ तमे वर्षे च ४४.६९२ अरब युआन् यावत् वर्धते, CAGR इत्यनेन सह २०२१ तः २०२५ पर्यन्तं ११.२% इति ।

अनेकाः अवधारणा-समूहाः निधिभ्यः वर्धितानि स्थानानि प्राप्नुवन्ति स्म

वर्षे उपग्रह-अन्तर्जालक्षेत्रे विपण्यनिधिभिः अधिकं ध्यानं दत्तम् अस्ति । सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं उपग्रह-अन्तर्जाल-अवधारणा-स्टॉकस्य स्टॉक-मूल्यानि वर्षे शानदारं प्रदर्शनं कृतवन्तः, यतः फरवरी-मासस्य ६ दिनाङ्के मार्केट्-पुनः उत्थापनस्य अनन्तरं ३४.९३% औसतवृद्धिः अभवत्, यत् मार्केट्-तः महत्त्वपूर्णतया अधिकं प्रदर्शनं कृतवान् शङ्घाई हन्क्सन्, नारुई रडार्, हाई-टेक्, एरोस्पेस् इंटेलिजेण्ट् इन्स्टालेशन, एरोस्पेस् माइक्रो-रेन्ज् इत्येतयोः सर्वाधिकं वृद्धिः अभवत्, सर्वेषु ६०% अधिका अभवत् ।

उपग्रह-अन्तर्जालक्षेत्रे बहवः सार्वजनिकनिधिः वर्षस्य कालखण्डे हीर्टाई, झोङ्के ज़िंग्टु, नारुई रडार्, शङ्घाई हन्क्सुन इत्यादीनां स्टॉकानां सर्वेषां अन्वेषणं कोषसंस्थाभिः कृतम् द्वितीयत्रिमासे एरोस्पेस् इलेक्ट्रिकलस्य एरोस्पेस् इलेक्ट्रॉनिक्सस्य च होल्डिंग् फण्ड् इत्यस्य संख्यायां प्रथमत्रिमासे अन्ते क्रमशः ४२, १२ च वृद्धिः अभवत् शेयरधारकानुपातस्य दृष्ट्या एयरोस्पेस् इलेक्ट्रिक्, होङ्गयुआन् इलेक्ट्रॉनिक्स, एरोस्पेस् इलेक्ट्रॉनिक्स, सु शी टेस्टिंग् इत्यादीनां निधिनां शेयरधारकानुपाताः सर्वेऽपि द्वितीयत्रिमासे १ प्रतिशताङ्कात् अधिकं वर्धिताः


योङ्गिंग् उच्चस्तरीयविनिर्माणकोषेण प्रकटितस्य द्वितीयत्रिमासिकस्य प्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् अस्मिन् उत्पादे शीर्षदश-स्टॉक्स्-मध्ये सर्वैः उपग्रह-अन्तर्जाल-पट्टिका-स्टॉक-क्रयणं कृतम् अस्ति, यत्र शङ्घाई-हन्क्सन्, चीन-उपग्रहः, चीन-सैटकॉम्, एरोस्पेस्-इलेक्ट्रॉनिक्स-इत्यादीनि सन्ति , हैनन जाल संचार, आदि। यिनहुआ सिन्क्सुआन् हाइब्रिड् फण्ड् इत्यनेन प्रकटितं द्वितीयत्रिमासिकं स्थितिदत्तांशं दर्शयति यत् स्टारलिङ्क् इत्यस्य चीनीयसंस्करणस्य प्रमुखः स्टॉक् झोङ्गके ज़िंग्टुः शीर्षदशभारयुक्तानां सूचीषु नवीनतया प्रविष्टः अस्ति। योङ्गिंग् न्यूनकार्बनपर्यावरणसंरक्षणबुद्धिमतिचयनकोषेण द्वितीयत्रिमासे नारुईरडारस्य धारणा वर्धिता, वर्तमानकाले च कोषस्य शीर्षस्थः धारणा अस्ति

प्रदर्शनस्य दृष्ट्या उपग्रह-अन्तर्जाल-अवधारणा-समूहेषु ९ स्टॉक्-संस्थाः वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशितवन्तः प्रायः ४११ मिलियन युआन् शुद्धलाभस्य पूर्वानुमानं करोति, यत् वर्षे वर्षे ५४% वृद्धिः भवति ।

वर्षस्य प्रथमार्धे झोङ्गके स्टार मानचित्रे सर्वाधिकं प्रदर्शनवृद्धिः अभवत् कम्पनी प्रायः ५५ मिलियन युआन् तः ६७ मिलियन युआन् यावत् शुद्धलाभस्य भविष्यवाणीं करोति, यत् वर्षे वर्षे ५५.७३% तः ८९.७% यावत् वृद्धिः अस्ति


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : ज़ी यिलान्

प्रूफरीडिंग : सु हुआनवेन्

दत्तांशनिधिः