समाचारं

बफेट् एप्पल् स्टॉक् इत्यस्मिन् स्वस्य धारणाम् महत्त्वपूर्णतया न्यूनीकृतवान्, तस्य होल्डिङ्ग्स् इत्यस्य आर्धं भागं कटितवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वनिवेशबाजारे स्टॉकदेवः बफेट् निःसंदेहं अतीव विशेषं अस्तित्वं वर्तते मूलतः सम्पूर्णे विश्वे निवेशकाः बफेट् इत्यस्य अनुसरणं कृत्वा नदीं पारं कर्तुं परिचालनतर्कस्य अतीव परिचिताः सन्ति तथापि बफेट् इत्यस्य हाले कृतानां कार्याणां श्रृङ्खला अस्ति bit confusing.He has greatly सः एप्पल् स्टॉक् इत्यस्मिन् स्वस्य धारणाम् अपि न्यूनीकृतवान् यत् एतावता बृहत्-परिमाणेन न्यूनीकरणेन बफेट् सम्यक् किं कर्तुम् इच्छति?


1. बफेट् एप्पल्-शेयर्स् इत्यस्य धारणाम् महतीं न्यूनीकृतवान्

टाइम्स् फाइनेन्स इत्यस्य अनुसारं बफेट् इत्यस्य कम्पनी बर्कशायर हैथवे इत्यनेन प्रकाशितेन द्वितीयत्रिमासे वित्तीयप्रतिवेदने दर्शितं यत् एप्पल्-शेयरस्य धारणाम् आर्धाधिकं न्यूनीकृतवती, एप्पल्-शेयरस्य पुस्तकमूल्यं च ५१.६९% न्यूनीकृतम् अस्ति

एप्पल्, अमेरिकन् एक्स्प्रेस्, कोकाकोला च बफेट् इत्यस्य बृहत् धारणानि सर्वदा एव सन्ति, येन बफेट् इत्यस्य महत् प्रतिफलं प्राप्तम् । न्यूनीकरणस्य कारणस्य विषये बफेट् इत्यस्य मतं यत् यदि अमेरिकीसर्वकारः वर्धमानं वित्तघातं पूरयितुं पूंजीलाभकरं च वर्धयितुं आशास्ति तर्हि "एप्पल् इत्यस्य अल्पमात्रायां विक्रयणं" दीर्घकालं यावत् भागधारकाणां लाभाय भविष्यति

वित्तीयप्रतिवेदनसूचनानुसारं जूनमासस्य ३० दिनाङ्कपर्यन्तं बर्कशायरस्य एप्पल्-भागस्य पुस्तकमूल्यं ८४.२ अरब अमेरिकीडॉलर् आसीत्, यत् मार्चमासस्य अन्ते १३५.४ अरब अमेरिकीडॉलर्-रूप्यकात् ५१.२ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां न्यूनता अभवत् अस्मिन् वर्षे आरम्भात् एप्पल्-शेयरस्य धारणाम् आर्धाधिकं न्यूनीकृतवती, एप्पल्-शेयरस्य पुस्तकमूल्यं च ५१.६९% न्यूनीकृतम्

२०१६ तमे वर्षे एप्पल्-समूहस्य क्रयणं आरब्धवान् तदा आरभ्य बर्कशायर-हैथवे-संस्थायाः धारणासु परिवर्तनं निरन्तरं भवति । मीडिया-समाचार-अनुसारं एप्पल्-कम्पनी चिरकालात् कम्पनीयाः बृहत्तमः स्टॉक-धारकः अस्ति, यत्र १०० अरब-डॉलर्-अधिकं प्रतिफलं प्राप्तम् ।

अस्मिन् वर्षे प्रथमत्रिमासे बर्कशायर हैथवे इत्यनेन एप्पल्-कम्पनीयां स्वस्य धारणा प्रायः १३% न्यूनीकृता, मे-मासे कम्पनीयाः वार्षिकसभायां च एतत् करकारणात् इति संकेतं दत्तम् बफेट् तस्मिन् समये सूचितवान् यत् यदि अमेरिकी-सर्वकारः वर्धमानं वित्त-घातं पूरयितुं पूंजी-लाभ-करं च वर्धयितुं आशास्ति तर्हि "एप्पल्-इत्यस्य अल्पं परिमाणं विक्रयणं" दीर्घकालं यावत् भागधारकाणां लाभाय भविष्यति तस्मिन् एव काले सः अपि मन्यते यत् एप्पल्-संस्थायाः धारणं केवलं स्टॉक्-धारणं न भवति, अपितु कोका-कोला-अमेरिकन-एक्सप्रेस्-इत्येतयोः धारणवत् तस्य व्यापाररूपेण व्यवहारः एव

द्वितीयत्रिमासे बर्कशायर हैथवे एप्पल्-कम्पनीयां स्वस्य धारणानां महतीं न्यूनीकरणं निरन्तरं कृतवान् ।


2. यदि स्टॉकदेवः स्वस्थानं नष्टं करोति तर्हि किं कर्तुम् इच्छति ?

"स्टॉक् गॉड्" इति नाम्ना प्रसिद्धः निवेशकथा बफेट् स्वस्य प्रत्येकं निवेशनिर्णयस्य कृते वैश्विकनिवेशकानां ध्यानं आकर्षितवान् अस्ति । अधुना बफेट् इत्यनेन एप्पल्-समूहे स्वस्य धारणानां महती न्यूनता अभवत्, येन तस्य धारणानि प्रायः आर्धानि अभवन्, एतेन कदमः व्यापकं अटकलबाजीं, विपण्यां गहनचर्चा च प्रेरितवान् । बफेट् इत्यस्मै एतादृशं निर्णयं कर्तुं किं सम्यक् प्रेरितवान् ?

सर्वप्रथमं २०१६ तः बफेट् स्वस्य बर्कशायर-हैथवे-कम्पनीद्वारा एप्पल्-समूहस्य बहूनां भागं क्रीतवान् अस्ति । परन्तु निवेशविपण्यं निरन्तरं परिवर्तमानं भवति, तथा च एतादृशाः स्टॉकाः सन्ति ये सदा वर्धयिष्यन्ति। एप्पल्-शेयरेषु बफेट्-महोदयस्य न्यूनीकरणं उच्चस्तरस्य लाभं ताडयितुं जोखिमप्रबन्धनं च कर्तुं तस्य रणनीतिरूपेण द्रष्टुं शक्यते । एप्पल्-कम्पन्योः शेयर-मूल्यं निश्चितं ऊर्ध्वतां प्राप्तवान् ततः परं बफेट् स्वस्य धारणानां न्यूनीकरणं चितवान्, यत् न केवलं प्रारम्भिकनिवेशस्य प्रतिफलनं ताडयितुं, अपितु सम्भाव्यविपण्यजोखिमान् परिहरितुं च आसीत्


द्वितीयं, अमेरिकादेशे वर्तमानकरनीतिः क्रमेण पूंजीलाभकरस्य वर्धनं प्रति गच्छति, यत् निःसंदेहं बफेट् इत्यादिनिवेशकानां कृते महत्त्वपूर्णं विचारः अस्ति। बफेट् इत्यनेन भागधारकसभायां उक्तं यत् अमेरिकीकरदरेषु सम्भाव्यवृद्धेः अपेक्षाभिः सः स्वस्य एप्पल्-स्थाने किञ्चित् लाभं ग्रहीतुं प्रेरितवान् । सम्प्रति पूंजीलाभकरस्य दरः न्यूनः अस्ति, परन्तु नीतिपरिवर्तनेन भविष्ये करदरः वर्धयितुं शक्नोति । अतः करदरवृद्धेः पूर्वं केषाञ्चन स्टॉकधारकाणां न्यूनीकरणं भविष्यस्य करव्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च बफेट् इत्यस्य वित्तीययोजनायाः अनुरूपं भवति ।

तदतिरिक्तं बफेट् इत्यनेन एतदपि उक्तं यत् एप्पल्-समूहस्य स्टॉक्-धारकं न्यूनीकृत्य सः किञ्चित्पर्यन्तं कर-बचनां प्राप्तुं शक्नोति । यतो हि सम्पत्तिविक्रये लाभे पूंजीलाभकरस्य गणना भवति, करदराणि न्यूनानि भवन्ति चेत् केचन भागाः विक्रयणं भविष्यत्करदायित्वं न्यूनीकर्तुं शक्नोति यद्यपि बफेट् इत्यनेन भागधारकसभायां एतत् "पृष्ठीयकारणं" अथवा "बहाना" इति बोधितं तथापि तस्य धारणानि न्यूनीकर्तुं तस्य निर्णये करकारकाणां महत्त्वपूर्णा भूमिका अवश्यमेव अभवत् इति अनिर्वचनीयम्

तृतीयम्, वैश्विकप्रौद्योगिकीविशालकायत्वेन एप्पल्-कम्पन्योः कार्यक्षमता, वृद्धिक्षमता च सर्वदा बहु ध्यानं आकर्षितवती अस्ति । परन्तु अन्तिमेषु वर्षेषु एप्पल्-कम्पन्योः वृद्धि-दरः महतीं मन्दः अभवत्, विशेषतः यतः तस्य मुख्यधारा-उत्पादस्य iPhone इत्यस्य विक्रयः, विपण्यभागः च संतृप्तः अभवत् विकसितविपण्येषु iPhone इत्यस्य प्रवेशस्य दरः पूर्वमेव अतीव अधिकः अस्ति तथा च वृद्धेः स्थानं सीमितं भवति यदा उदयमानविपण्येषु यद्यपि अद्यापि निश्चिता वृद्धिक्षमता अस्ति तथापि आर्थिकराजनैतिकादिप्रभावात् विकासस्य अनेकाः आव्हानाः अपि सन्ति कारकम् ।

तदतिरिक्तं यद्यपि एआइ इत्यादिषु अत्याधुनिकप्रौद्योगिकीषु एप्पल्-संस्थायाः निवेशः विशालः अस्ति तथापि अद्यापि अनिश्चितता अस्ति यत् एतत् सफलतया नूतनवृद्धिबिन्दुषु परिणतुं शक्यते वा इति बफेट् सर्वदा निवेशस्य पूर्वानुमानीयतायाः निश्चयस्य च उपरि बलं दत्तवान्, एआइ इत्यादिभिः चरैः पूर्णे क्षेत्रे सः स्पष्टतया सावधानः अस्ति । अतः यदा एप्पल्-कम्पन्योः विकासक्षमता दुर्बलतां गच्छति, तस्य भविष्यस्य सम्भावनाः च अस्पष्टाः सन्ति तदा बफेट् सम्भाव्यजोखिमान् परिहरितुं केषाञ्चन स्टॉक्-धारकाणां न्यूनीकरणं चितवान्


चतुर्थं, बफेट् इत्यस्य निवेशदर्शने मूल्यनिवेशस्य दीर्घकालीनधारणानां च उपरि बलं दत्तं भवति, परन्तु तत्सहकालं सः विपण्यपरिवर्तनस्य तीक्ष्णपर्यवेक्षकः अपि अस्ति एप्पल्-शेयरस्य न्यूनता न केवलं एप्पल्-सङ्घस्य वर्तमान-स्थितेः विषये तस्य निर्णयं प्रतिबिम्बयति, अपितु प्रौद्योगिकी-समूहानां मूल्याङ्कनस्य, विकासस्य च सम्भावनायाः विषये तस्य अधिकं सावधानं दृष्टिकोणं वर्तते इति मार्केट्-कृते संकेतः अपि भवितुम् अर्हति इदं कदमः निवेशकानां कृते चेतावनी अपि च प्रकाशनं च अस्ति, यत् तेषां स्मरणं करोति यत् प्रौद्योगिकी-समूहानां उच्चमूल्यांकनस्य सन्दर्भे तेषां निवेश-जोखिमानां अधिकविवेकपूर्वकं मूल्याङ्कनं करणीयम् |.