समाचारं

चार्जिंग-अन्तर्निर्मित-उद्योगस्य विकासः पुनः प्रफुल्लितः अस्ति यत् कार-जाल-अन्तर्क्रिया "द्रुत-मार्गे" कथं प्रवेशं कर्तुं शक्नोति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के राष्ट्रियविकाससुधारआयोगेन, राष्ट्रियऊर्जाप्रशासनेन, राष्ट्रियदत्तांशप्रशासनेन च "नवीनविद्युत्प्रणाल्याः निर्माणे त्वरिततायै कार्ययोजना (२०२४-२०२७)" (अतः परं "कार्ययोजना" इति उच्यते "), आवश्यकं यत् २०२४-२०२७ तमे वर्षे व्यावहारिकपरिणामान् प्राप्तुं नूतनविद्युत्प्रणालीनिर्माणं प्रवर्धयितुं नवविशेषकार्याणि कर्तुं केन्द्रीक्रियताम्।
"कार्ययोजना" इत्यस्मिन् नव विशेषक्रियाः क्रमशः विद्युत्प्रणाल्याः स्थिरतां सुनिश्चित्य कार्यं, बृहत्-परिमाणेन उच्च-अनुपातेन च नवीन-ऊर्जा-बाह्य-सञ्चारस्य उपरि आक्रमणं कर्तुं क्रिया, उच्च-गुणवत्ता-वितरण-जालस्य विकासाय क्रिया, बुद्धिमान् प्रेषणप्रणालीं निर्मातुं कार्यवाही, तथा च नवीन ऊर्जाप्रणालीनां मैत्रीपूर्णप्रदर्शने उन्नयनार्थं कार्याणि, नवीनपीढीयाः कोयलाशक्ति उन्नयनार्थं कार्याणि, विद्युत्वाहनचार्जिंगसुविधाजालविस्तारार्थं कार्याणि, माङ्गपक्षीयसमन्वयक्षमतासुधारार्थं कार्याणि च।
"कार्ययोजनायाः" व्याख्यां कुर्वन् राष्ट्रिय ऊर्जाप्रशासनस्य विद्युत्शक्तिविभागस्य मुख्यव्यक्तिः अवदत् यत् नूतनविद्युत्प्रणालीनां निर्माणं दीर्घकालं यावत् व्याप्तं भवति, क्षेत्राणां विस्तृतश्रेणीं कवरं करोति, प्रत्येकं विकासं च बहुपक्षं सम्मिलितं भवति मञ्चस्य भिन्नाः प्राथमिकताः सन्ति, तस्य समन्वयः, कार्यान्वयनञ्च आवश्यकम् अस्ति ।
द्वयकार्बनलक्ष्यं प्राप्तुं नूतनाः विद्युत्प्रणाल्याः प्रमुखवाहकाः सन्ति
विद्युत्प्रणालीस्थिरतायाः गारण्टी कार्यवाही "कार्ययोजना" इत्यस्मिन् नवविशेषक्रियासु प्रथमस्थाने अस्ति । "कार्ययोजना" प्रस्तावति यत् विद्युत्जालस्य मुख्यजालचतुष्कोणस्य अनुकूलनं सुदृढीकरणं च, नवीनसंस्थानां जालसम्बद्धप्रदर्शने सुधारं कर्तुं, संजालनिर्माणप्रौद्योगिकीनां अनुप्रयोगं प्रवर्धयितुं, प्रदातुं विद्युत्गुणवत्तायां निरन्तरं सुधारं कर्तुं च प्रयत्नाः करणीयाः नवीनविद्युत्प्रणालीनिर्माणार्थं सुरक्षा स्थिरता च।
राष्ट्रीय ऊर्जाप्रशासनस्य विद्युत्शक्तिविभागस्य प्रभारी मुख्यव्यक्तिः अवदत् यत् नूतनस्थितौ नूतनविद्युत्प्रणाल्याः निर्माणं त्वरयितुं "डबलकार्बन" लक्ष्यं प्राप्तुं साहाय्यं कर्तुं एतत् प्रमुखं वाहकम् अस्ति, क दीर्घकालं यावत् मम देशस्य ऊर्जासुरक्षां सुनिश्चित्य रणनीतिकपरिचयः, तथा च विद्युत्परिवर्तनस्य आव्हानानां सामना कर्तुं एकः उपायः।
चीन उद्यमपुञ्जगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी इत्यनेन उक्तं यत् नूतनविद्युत्प्रणाल्याः नवीनता स्वच्छतायाः न्यूनकार्बनस्य च विशेषतासु निहितं भवति, सुरक्षितं प्रचुरं च, व्यय-प्रभावी, समन्वित-आपूर्ति-माङ्गं, लचीलं बुद्धिमान् च व्याख्यातवान् यत् मम देशस्य नूतनविद्युत्व्यवस्थायाः वर्तमाननिर्माणं प्रारम्भिकपदे यद्यपि केचन नवीन ऊर्जाविद्युत्केन्द्राणि आभासीविद्युत्संस्थानानि च निर्मिताः सन्ति तथापि समग्रतया स्वच्छ ऊर्जायाः विकासं उपयोगं च स्मार्टजालनिर्माणं च अधिकं प्रवर्धयितुं आवश्यकम् .
द्वितीया विशेषा कार्यवाही परिवहनविद्युत्मार्गेषु नवीनऊर्जाशक्तेः अनुपातं वर्धयितुं नूतनविद्युत्सञ्चारमार्गेषु उन्नतप्रौद्योगिकीनां अनुप्रयोगं कर्तुं च बृहत्परिमाणेन उच्चानुपातेन च नवीनऊर्जानिर्यातसञ्चालनम् अस्ति राष्ट्रिय ऊर्जाप्रशासनस्य विद्युत्शक्तिविभागस्य प्रभारी मुख्यव्यक्तिः व्याख्यातवान् यत् वर्तमानकाले प्रचलिताः अन्तरप्रान्तीयविद्युत्सञ्चारमार्गाः मुख्यतया कोयलाशक्तिः जलविद्युत् इत्यादीनां पारम्परिकशक्तिं परिवहनं कुर्वन्ति, नवीन ऊर्जाशक्तिः च तुल्यकालिकरूपेण न्यूनः अस्ति . "शागेहुआङ्ग" बृहत्-परिमाणस्य पवनशक्ति-प्रकाश-विद्युत्-आधारस्य तथा जल-पवन-सौर-एकीकृत-आधारस्य क्रमेण निर्माणेन नूतन-ऊर्जा-वितरणस्य उपभोगस्य च माङ्गलिका अधिका भविष्यति
तदतिरिक्तं "कार्ययोजना" वितरणजालस्य उच्चगुणवत्तायुक्तविकासाय कार्याणि, बुद्धिमान् प्रेषणप्रणालीनिर्माणार्थं कार्याणि, नवीन ऊर्जाप्रणालीनां मैत्रीपूर्णप्रदर्शने सुधारार्थं कार्याणि, नवीनपीढीयाः अङ्गारशक्तिस्य उन्नयनार्थं कार्याणि, तथा च actions for optimizing power system regulation capabilities अस्मिन् प्रणाली-अनुकूल-नवीन-ऊर्जा-विद्युत्-केन्द्राणां सङ्ख्यां निर्माय साझा-ऊर्जा-भण्डारण-विद्युत्-केन्द्राणां सङ्ख्यां निर्मातुं च उल्लेखः अस्ति ।
वस्तुतः मम देशे नूतनानां ऊर्जा-स्थापितानां क्षमतायाः अनुपातः अन्तिमेषु वर्षेषु निरन्तरं वर्धमानः अस्ति यत् अस्मिन् वर्षे जून-मासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण पवनशक्ति-प्रकाश-विद्युत्-उत्पादनस्य कुल-स्थापिता क्षमता १.१८ आसीत् | कोटि किलोवाट्, प्रथमवारं अङ्गारशक्तिः स्थापितां क्षमताम् अतिक्रान्तवान् । राष्ट्रीय ऊर्जा प्रशासनेन अद्यैव उक्तं यत् २०२५ तमवर्षपर्यन्तं अन्त्य-उपयोग-ऊर्जायाः विद्युत्करण-स्तरं प्रायः ३०% यावत् वर्धयितुं प्रयतते
विद्युत्वाहनानां एकीकरणं ऊर्जारूपान्तरणं च विकासस्य प्रवृत्तिः भविष्यति
"कार्ययोजना" विद्युत्वाहनचार्जिंगसुविधाजालस्य विस्तारस्य, विद्युत्वाहनानां, विद्युत्जालस्य च एकीकरणस्य, अन्तरक्रियायाः च सुदृढीकरणस्य उल्लेखं करोति विद्युत्वाहनस्य ऊर्जाभण्डारणसंसाधनानाम् पूर्णं उपयोगं कुर्वन्तु तथा च बुद्धिमान् व्यवस्थितं च चार्जिंग् व्यापकरूपेण प्रवर्धयन्तु। वाहनानां, ढेरस्य, स्टेशनस्य, संजालस्य च एकीकरणस्य अन्वेषणस्य समर्थनं कुर्वन्तु, विद्युत्वाहनचार्जिंगस्य कृते उपयोगसमयविद्युत्मूल्यनीतेः अध्ययनं सुधारं च कुर्वन्ति, निर्वहनमूल्यतन्त्रस्य अन्वेषणं कुर्वन्ति, विद्युत्वाहनानां च शक्तिस्य अन्तरक्रियायां भागं ग्रहीतुं प्रचारं कुर्वन्ति व्यवस्था।
राष्ट्रिय ऊर्जाप्रशासनस्य विद्युत्शक्तिविभागस्य प्रभारी मुख्यव्यक्तिः अवदत् यत् विद्युत्वाहनस्य बैटरी ऊर्जाभण्डारणसंसाधनरूपेण विद्युत्प्रणाल्याः लचीलसमायोजनाय अधिकविकल्पान् प्रददाति। विद्युत्वाहनानां बृहत्-परिमाणस्य चार्जिंग-आवश्यकतानां प्रतिक्रियारूपेण ऊर्जा-भण्डारण-संसाधनानाम् प्रभावी-उपयोगस्य च प्रतिक्रियारूपेण "कार्ययोजना" चार्जिंग-अन्तर्निर्मित-जालस्य विन्यासे सुधारं कर्तुं, विद्युत्-वाहनानां, विद्युत्-जालस्य च एकीकरणं, अन्तरक्रियां च सुदृढं कर्तुं, चार्जिंग आधारभूतसंरचनामानकप्रणालीं स्थापयति, सुधारयति च, विद्युत्वाहनानां ऊर्जायाश्च परिवर्तनं त्वरितुं च एकीकृतविकासः।
वाहन-जाल-अन्तर्क्रियायाः कुञ्जी नवीन-ऊर्जा-वाहनानां पारम्परिक-एक-दिशा-चार्जिंग्-तः भिन्ना, द्वि-दिशा-चार्जिंग्-निर्वाह-करणे च वाहनस्य मध्ये द्वि-दिशा-चार्जिंग्-साकारीकरणाय V2G-प्रौद्योगिक्याः (वाहन-तः-ग्रिड-पर्यन्तं) उपयोगः भवति तथा जालम् केवलं नूतनं ऊर्जावाहनं जालद्वारा विद्युत् पुनः पूरयितुं वा जालस्य कृते विद्युत् आपूर्तिं कर्तुं वा शक्नोति।
चीनविद्युत्परिषदः उपमहासचिवः लियू योङ्गडोङ्गः अवदत् यत् वाहन-जाल-अन्तर्क्रिया नूतन-विद्युत्-प्रणाली-निर्माणस्य महत्त्वपूर्णः भागः अस्ति। लियू योङ्गडोङ्गस्य मतं यत्, एकतः नूतनस्य बृहत्भारस्य रूपेण, बृहत्-परिमाणस्य विद्युत्-वाहनस्य चार्जिंग-ढेरस्य अव्यवस्थित-चार्जिंग्, शिखर-चार्जिंग् च जाल-भारस्य शिखर-उपत्यक-लक्षणं अधिकं व्यापकं करिष्यति, येन जालस्य कृते असह्यम् भविष्यति अपरपक्षे विद्युत्वाहनानां विशालाः चार्जिंग-डिचार्जिंग-संसाधनाः नूतन-विद्युत्-प्रणाल्यां महत्त्वपूर्णं वितरित-ऊर्जा-भण्डारणं भविष्यति, शिखर-मुण्डन-उपत्यक-पूरणस्य भूमिकां कर्तुं शक्नोति, मैत्रीपूर्णं चार्जिंग-अन्तर्निर्मितं च भवितुम् अर्हति
परन्तु कार-जाल-अन्तर्क्रिया अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति । चीनविद्युत्परिषदः विद्युत्परिवहनशक्तिभण्डारणशाखायाः उपमहासचिवः झोउ लिबो इत्यस्य मतं यत् चार्जिंग-स्वैपिंग-उपकरणपक्षे चार्जिंग्-स्वैपिंग-उपकरणानाम् प्रदर्शने सुधारः करणीयः, तथा च वितरणजालपक्षस्य वहनक्षमतायां तथा च ऑप्टिकल भण्डारणस्य चार्जिंगस्य च एकीकरणं अधिकं विकसितं भवितुमर्हति, तदतिरिक्तं, वाहनस्य उपयोगः बृहत् आँकडा, बृहत् मॉडल् तथा कृत्रिमबुद्धिः तथा च जालपरस्परक्रियायाः बृहत्-परिमाणस्य अनुप्रयोगस्य प्रमुख-लिङ्केषु द्रुत-संवेदन-सटीक-मापन-प्रौद्योगिकीनां उपयोगः कथं करणीयः, तथा च नवीन ऊर्जावाहनानां निर्वहनसंसाधनमूल्यांकनं, परिष्कृतसमुच्चयनियन्त्रणं वाहनमार्गदर्शनं च, वाहनजालसूचनायाः निवारणनियन्त्रणव्यवस्था च एषा अपि एकः प्रमुखा प्रौद्योगिकी अस्ति यस्याः पारगमनस्य आवश्यकता वर्तते।
लियू योङ्गडोङ्गस्य दृष्ट्या विद्युत्वाहनानां एकीकरणं ऊर्जारूपान्तरणं च विकासप्रवृत्तिः भविष्यति, तथा च एकीकरणप्रवृत्तिः क्रमिकविकासस्य एकः चरणः भविष्यति यदा वाहन-जालपरस्परक्रियायाः विकासं प्रवर्धयति तदा लेनदेनप्रकाराः डिजाइनं कर्तुं आवश्यकाः सन्ति ये सन्ति निर्वहनस्य मूल्यं प्रतिबिम्बयितुं वाहन-जाल-अन्तर्क्रियायाः कृते अधिकं उपयुक्तम्, यत् अपि अग्रिमः सोपानः अस्ति ।
द्वौ मण्डलौ, त्रीणि केन्द्राणि च केन्द्रीकृत्य चार्जिंग-अन्तर्गत-संरचनायाः विकासेन शृङ्खलानां मुक्तिः भवितुम् अर्हति वा?
"कार्ययोजना" चार्जिंग आधारभूतसंरचनाजालस्य विन्यासे सुधारं कर्तुं प्रस्तावति, "द्वयोः क्षेत्रयोः" (निवासक्षेत्रं, कार्यालयक्षेत्रं) तथा "त्रिकेन्द्रेषु" (वाणिज्यिककेन्द्रं, औद्योगिककेन्द्रं, अवकाशकेन्द्रं), सार्वजनिकं विन्यस्तं च स्थानीयस्थित्यानुसारं आधारभूतसंरचना चार्जिंगं कर्तुं राजमार्गचार्जिंगजालस्य कवरेजं विस्तारयितुं अवकाशदिनेषु चार्जिंगसेवाप्रतिश्रुतिं सुदृढं कर्तुं, ग्रामीणक्षेत्रेषु चार्जिंगसुविधासु प्रभावीरूपेण वर्धनं, क्रमेण च अधिकाधिकं पूर्णं चार्जिंगमूलसंरचनाजालस्य निर्माणं करणीयम्।
तदतिरिक्तं "कार्ययोजना" इत्यत्र चार्जिंग आधारभूतसंरचनायाः मानकव्यवस्थायाः स्थापनायाः, सुधारस्य च उल्लेखः अस्ति । द्रुतचार्जिंगप्रौद्योगिक्या प्रतिनिधित्वं कृत्वा उन्नतचार्जिंग-स्वैपिंग-प्रौद्योगिकीमानकानां निर्माणं पुनरीक्षणं च त्वरितुं, तथा च चार्जिंग-अन्तर्निर्मित-नियोजनाय, डिजाइन-निर्माणाय, संचालनाय च मानक-प्रणालीं सुधारयितुम्। राष्ट्रिय ऊर्जाप्रशासनस्य विद्युत्शक्तिविभागस्य प्रभारी मुख्यव्यक्तिः अवदत् यत् यथा यथा मम देशे नूतनानां ऊर्जावाहनानां विकासः "द्रुतमार्गे" प्रविशति तथा तथा स्वामित्वस्य पर्याप्तवृद्ध्या समर्थनचार्जिंगस्य निर्माणार्थं अधिकानि आवश्यकतानि अग्रे स्थापितानि आधारभूतसंरचना।
चीनविद्युत्वाहनचार्जिंग इन्फ्रास्ट्रक्चर प्रोमोशन एलायन्स् इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासस्य अन्ते मम देशस्य चार्जिंग इन्फ्रास्ट्रक्चरस्य परिमाणं एककोटि यूनिट् अतिक्रान्तम्। चार्जिंग् आधारभूतसंरचनायाः सेवाजालं प्रारम्भे आकारं गृहीतवान् अस्ति ।
परन्तु चार्जिंग-अन्तर्निर्मित-उद्योगस्य तीव्रगत्या विकासः भवति चेदपि अद्यापि बाधाः सन्ति । लियू योङ्गडोङ्ग इत्यनेन उक्तं यत् वर्तमानचार्जिंग-स्वैपिंग-उद्योगे अद्यापि चार्जिंग-स्वैपिंग-सुविधानां अपर्याप्तविन्यासः, अयुक्तसंरचना, असन्तुलितसेवाः, अपर्याप्तरूपेण मानकीकृतसञ्चालनम् इत्यादीनां समस्याः सन्ति तदतिरिक्तं चीनविद्युत्वाहनचार्जिंगमूलसंरचनाप्रवर्धनगठबन्धनेन उक्तं यत् वर्तमानकाले मुख्यचार्जिंगमूलसंरचना अद्यापि आर्थिकरूपेण विकसितक्षेत्रेषु वितरिता अस्ति अपर्याप्तः ।
लियू योङ्गडोङ्गस्य दृष्ट्या वर्तमानसमस्या अस्ति यत् कथं ढेरस्य सदुपयोगः करणीयः, कारस्वामिभ्यः उत्तमं चार्जिंग-अनुभवं कथं प्रदातुं शक्यते, चार्जिंग-ढेरस्य निर्माणं विकासश्च कथं नूतन-ऊर्जा-वाहनानां विकासाय अनुकूलतां प्राप्तुं शक्नोति, कथं च स्मार्ट-नगरानां विकासाय ऊर्जा-परिवर्तने च अनुकूलतां प्राप्नुवन् ।
मिन्शेङ्ग सिक्योरिटीज इत्यनेन विश्लेषितं यत् चार्जिंग-ढेरस्य माङ्गल्यं तुल्यकालिकरूपेण कठोरम् अस्ति, तथा च अनुमानितम् अस्ति यत् घरेलु-चार्जिंग-ढेरस्य शेयर-बजारस्य आकारः २०२५ तमे वर्षे ३०० अरब-युआन्-अधिकः भवितुम् अर्हति
बीजिंग न्यूज शेल् वित्त संवाददाता वाङ्ग लिन्लिन्
सम्पादक वांग जिन्यु
प्रूफरीडिंग चुनमिन
प्रतिवेदन/प्रतिक्रिया