समाचारं

ओलम्पिकविजेता हुआङ्ग याकिओङ्गस्य समानशैल्याः हीरकवलयः १०,३२९ युआन् मूल्यात् आरभ्यते किं भवन्तः प्रस्तावस्य समये तत् चयनं करिष्यन्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं पेरिस-ओलम्पिकक्रीडायाः बैडमिण्टन-मिश्रित-युगल-अन्तिम-क्रीडायां चीन-देशस्य "IELTS-संयोजनस्य" हुआङ्ग-याकिओङ्ग्-इत्यनेन अधुना एव चॅम्पियनशिपं प्राप्तम् आसीत्, तस्याः प्रेमी लियू युचेन् नामकः सहकारिणी बैडमिण्टन-क्रीडकः एकस्मिन् जानुनि न्यस्तः, तस्य प्रस्तावम् अयच्छत् तां प्रेक्षकाणां पुरतः। तस्मिन् दिने चीनदेशस्य बैडमिण्टन-दलेन "एकं सुवर्णं एकं हीरकं च" प्राप्य उष्णविषयः अभवत् ।

ततः किञ्चित्कालानन्तरं हीरकवलयब्राण्ड् डीआर वेइबो इत्यत्र पोस्ट् कृतवान्, "दावान्" कृतवान् यत् अस्य समयस्य कृते प्रस्तावितं हीरकवलयम् अस्य उत्पादेषु अन्यतमम् अस्ति, तथा च "शीघ्रमेव" ई-वाणिज्ये "विश्वविजेता हुआङ्ग याकिओङ्ग इत्यनेन प्रस्ताविता एव शैली" प्रारब्धा तमङ्गः। परन्तु "दैनिक आर्थिकसमाचारः" इति संवाददाता अवलोकितवान् यत् इवेण्ट् मार्केटिंग् इत्यस्य पृष्ठतः डीआर डायमण्ड् रिंग् इत्यस्य मूलकम्पनी डाया कम्पनी इत्यस्य प्रदर्शने क्रमशः वर्षद्वयं यावत् न्यूनता अभवत्, तस्याः सूचीकरणस्य अनन्तरं त्रयः वर्षाणि अपि न्यूनानि अभवन् ९०% द्वारा ।

न केवलं डाया शेयर्स्, उपभोक्तृवातावरणे परिवर्तनस्य कारणेन तथा च सुवर्णस्य प्रतिस्थापनप्रभावस्य कारणेन हीरकवलयविपण्यं तीव्रगत्या संकुचितं जातम् तथा समग्रं उत्पादसंरचना सुवर्णस्य आभूषणं प्रति झुकिता अस्ति। हीरकविशेषज्ञस्य लैशेन् टोङ्गलिंग् इत्यस्य विषये तु अस्य वर्षस्य प्रथमार्धे सुवर्णरूपेण परिवर्तनस्य मन्दप्रभावात् धनहानिः भविष्यति इति अपेक्षा अस्ति

"हीरकं सदा, हीरकं सदा" इति अवधारणा जनसमूहेन परित्यज्यते । अगस्तमासस्य ६ दिनाङ्के हीरक-आभूषण-उद्योगस्य वरिष्ठः विशेषज्ञः झू गुआङ्ग्यु इत्यनेन पत्रकारैः उक्तं यत् हीरक-आभूषण-कम्पनीनां कृते उत्पादेषु सेवासु च नवीनतां निर्वाहयित्वा, विक्रय-मार्गेषु प्रभावीरूपेण विस्तारं कृत्वा, युवानां समीपं गत्वा च तेषां जीवितस्य अवसरः भवितुम् अर्हति अवनतिषु ।

DR flagship store का प्रचार पृष्ठ

दबावे कम्पनी प्रदर्शन

ओलम्पिकविजेता हुआङ्ग याकिओङ्ग इत्यस्य प्रस्तावः मैदानस्य उपरि अभवत्, यत् देशे विदेशे च आख्यायिका अभवत् । प्रस्तावे प्रयुक्तः हीरकवलयः ब्राण्ड् डीआर इत्यनेन "विश्वविजेता हुआङ्ग याकिओङ्ग इत्यनेन प्रस्तावितं समानं मॉडलं" प्रचारार्थं ई-वाणिज्य-सामाजिकमञ्चेषु विपणन-अभियानं प्रारब्धम्, यस्य मूल्यानि १०,३२९ युआन्-तः आरभ्यन्ते

एक्सपोजरार्थं क्रीडातारकैः सह सहकार्यं DR इत्यस्य सामान्यं विपणनप्रतिरूपम् अस्ति । पूर्वं सु बिङ्गटियनः वु मिन्क्सिया च स्वप्रस्तावेषु वा विवाहेषु वा डीआर-उत्पादानाम् उपयोगं कुर्वन्ति स्म, प्रचारार्थं च ब्राण्ड्-सहकार्यं कुर्वन्ति स्म । डीआर आधिकारिकजालस्थले कम्पनी विशेषतया सेलिब्रिटी-प्रकरणानाम् प्रदर्शनार्थं "सेलिब्रिटी-कथाः" इति स्तम्भमपि निर्मितवती ।

अगस्तमासस्य ६ दिनाङ्के हीरक-आभूषण-उद्योगस्य वरिष्ठः विशेषज्ञः झू गुआङ्ग्युः "दैनिक-आर्थिक-समाचारस्य" संवाददात्रे अवदत् यत् - "क्रीडा-तारकैः सह सहकार्यं कर्तुं किमपि दोषः नास्ति, तथा च एतत् प्रभावीरूपेण ब्राण्ड्-विश्वासं वर्धयितुं ब्राण्ड्-प्रतिबिम्बं च वर्धयितुं शक्नोति, यत् भवितुम् अर्हति promote Brand sales क्रीडातारकाणां प्रदर्शनस्य स्थायित्वं, प्रतिष्ठा च क्षेत्राणि सन्ति येषां विचारः करणीयः” इति ।

संवाददाता अवलोकितवान् यत् डीआर हीरकवलयः तस्य व्यावसायिकप्रतिरूपस्य कृते जनसामान्यस्य कृते सुप्रसिद्धः अस्ति यस्य कृते आईडी कार्ड् क्रेतुं आवश्यकं भवति तथा च जीवने एकवारं एव क्रेतुं शक्यते तस्य मूलकम्पनी डाया इत्यस्य शेयर्स् अपि शेन्झेन् स्टॉक् इत्यत्र सूचीबद्धाः भविष्यन्ति २०२१ तमे वर्षे आदानप्रदानम् । परन्तु तस्य सूचीकरणानन्तरं डाया-शेयरस्य विकासः सुचारुरूपेण न अभवत् ततः हीरक-उपभोगस्य शीतलनं जातम्, ततः कम्पनीयाः प्रदर्शनं वर्षद्वयं यावत् क्रमशः न्यूनीकृतम् ।

वित्तीयप्रतिवेदने दर्शयति यत् 2023 तमे वर्षे डाया-शेयरस्य परिचालन-आयः प्रायः 2.18 अरब-युआन् भविष्यति, 2021 तमे वर्षे मूल-कम्पनीयाः कारणीयः शुद्धलाभः प्रायः 68.96 मिलियन-युआन्-पर्यन्तं संकुचितः भविष्यति, अनुपालनस्य कटौतीं कृत्वा, तत् सूचीकरणानन्तरं प्रथमं हानिः भविष्यति, २०२१ तमे वर्षे १.३ अरब युआन् लाभः भविष्यति । २०२३ तमे वर्षे डाया कम्पनी लिमिटेड् इत्यनेन कुलम् १८४ भण्डाराः अनुकूलिताः, बन्दाः च अभवन् ।

२०२३ तमे वर्षे वार्षिकप्रतिवेदने डाया कम्पनी लिमिटेड् इत्यस्य संस्थापकौ झाङ्ग गुओटाओ, लु यिवेन् च भागधारकेभ्यः पत्रं जारीकृतवन्तौ यत् "२०२३ तमे वर्षे अस्माभिः इतिहासे सर्वाधिकं दुष्टं शीतकालः अनुभवितः। उद्योगस्य चक्रीयसमायोजनेन प्रभावः उपरि आरोपितः अस्ति of false negative information about the brand. The company's performance Under pressure." तया उक्तं यत् एतत् उत्पादस्य डिजाइनं प्रति निवेशं वर्धयिष्यति तथा च सम्बन्धितवर्गेषु अनुसन्धानं विकासं च करिष्यति, तथा च उत्पादानाम्, दृश्यानां, जनसम्पर्कस्य, सामग्री, संचारस्य अन्यपक्षेषु च अनुकूलनं सुधारं च करिष्यति। क्रीडातारकस्य विवाहप्रस्तावस्य लाभं गृहीत्वा विपणनस्य चालनं कम्पनीयाः कृते ब्राण्ड्-प्रतिबिम्बस्य प्रदर्शनस्य च क्षयस्य विपर्ययस्य एकः उपायः भवितुम् अर्हति

विवाहेषु हीरकवलयस्य स्थाने सुवर्णं भवति

"चीनी उपभोक्तारः पूर्वापेक्षया मालस्य मूल्यगुणेषु अधिकं ध्यानं ददति, अतः ते अधिकवारं सुवर्णादिकं उत्पादं चयनं करिष्यन्ति" इति झू गुआङ्ग्यु अवदत् । संवाददाता अवलोकितवान् यत् अधिकाधिकाः जनाः मन्यन्ते यत् हीरकवलयः उच्चमूल्येन अनावश्यकवस्तूनि इति नाम्ना सुवर्णस्य हेजिंग-मूल्य-संरक्षण-गुणाः न सन्ति, ते च क्रमेण सामूहिक-विवाह-विपणेन परित्यज्यन्ते

चीन-आभूषण-जेड-आभूषण-उद्योग-सङ्घेन गतवर्षस्य जुलै-मासे प्रकाशितेन लेखेन चीन-आभूषण-सङ्घस्य कोषस्य शोध-आँकडानां उद्धरणं कृतम् अस्ति भण्डारेषु हीरक-जड़ित-उत्पादानाम् औसत-मासिक-विक्रयः सामान्यतया ५०,००० युआन्-तः १,००,००० युआन्-पर्यन्तं भवति, तत्र च... निरन्तरं क्षयस्य सम्भावना भण्डारस्य संचालनं अधिकदबावस्य सामनां कृतवान्। टर्मिनलविक्रये हीरक-जड़ित-उत्पादानाम् दुर्बल-प्रदर्शनेन मध्यप्रवाह-हीरक-थोक-क्षेत्रं अपि "दुविधायां" पतितम्, यत्र केषाञ्चन उत्पादानाम् मूल्यानि २०% अधिकं अपि पतितानि

हीरकवलयस्य, सुवर्णस्य च उपभोगस्य उतार-चढावः प्रमुखसूचीकृत-आभूषण-कम्पनीनां वित्तीय-प्रतिवेदनेषु प्रतिबिम्बितः अस्ति । २०२३ तमे वर्षे सादेसुवर्णस्य उत्पादेभ्यः चाउ ताई सेङ्गस्य राजस्वं वर्षे वर्षे ६२.०१% वर्धते, यदा तु जडितपदार्थेभ्यः (हीरावलयः इत्यादिभ्यः) राजस्वं वर्षे वर्षे २९.४% न्यूनीकरिष्यते तथा च वित्तवर्षे २०२४ (मार्च २०२४ तमे वर्षे समाप्तवर्षे) उत्पादराजस्वं वर्षे वर्षे ६२.०१% वृद्धिः भविष्यति, आभूषणजडना, प्लैटिनम तथा केसुवर्णस्य गहनानां विक्रयः वर्षे वर्षे १३.३% न्यूनः अभवत् ।

उपर्युक्ताः व्यापकाः आभूषणकम्पनयः अद्यापि स्वस्य उत्पादसंरचनायाः समायोजनं कृत्वा विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं शक्नुवन्ति, परन्तु हीरकभूषणानाम् उपरि अवलम्बितानां कम्पनीनां कृते परिवर्तनस्य मार्गः सुलभः नास्ति डाया-शेयरस्य प्रदर्शने निरन्तरं न्यूनतायाः अतिरिक्तं वर्षस्य प्रथमार्धे 30 मिलियन युआन् तः 43 मिलियन युआन् यावत् हानिः भवितुम् अर्हति इति कम्पनी स्वस्य सुवर्णस्य विस्तारार्थं स्वस्य प्रयत्नाः निरन्तरं वर्धयिष्यति इति व्यापारे, परन्तु सुवर्णव्यापारस्य सकललाभमार्जिनं न्यूनं भवति, यस्य परिणामेण कम्पनीयाः व्यापकं सकललाभमार्जिनं भवति क्षयः महत्त्वपूर्णः आसीत्, लाभप्रदता च न प्राप्ता

"उपभोक्तृणां कृते अधुना विविधाः धारणा: आवश्यकताः च सन्ति, अतः यदि हीराः पूर्ववत् शीर्षस्थाने एव तिष्ठितुम् इच्छन्ति तर्हि तेषां विपणने बहु परिश्रमः करणीयः इति झू गुआंग्युः अवदत् यत् "हीरा-आभूषण-कम्पनीनां कृते उत्पादस्य निर्वाहः केवलं उत्पादानाम् नवीनीकरणेन च सेवाः, प्रभावीरूपेण विक्रयमार्गाणां विस्तारः, युवानां समीपं गमनम् च तेषां मन्दतायाः मध्ये जीवितुं अवसरः भविष्यति अवश्यं, अस्थायीरूपेण तेषां उत्पादसंरचनायाः परिवर्तनं अपि सम्भवति, परन्तु एतस्य प्रभावः ब्राण्ड्-प्रतिबिम्बे अपि भवितुम् अर्हति | सावधानतायाः आवश्यकता वर्तते” इति ।

बाजारपरिवर्तनस्य प्रतिक्रिया कथं दातव्या इति विषये अगस्तमासस्य ६ दिनाङ्के डाया कम्पनी लिमिटेड् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः अवदत् यत् सामान्यवातावरणस्य प्रभावात् कम्पनीयाः प्रदर्शने उतार-चढावः अभवत्, राजस्वं शुद्धलाभं च तस्य अनुरूपं भवति उद्योगचक्रम् । भविष्ये कम्पनी स्वस्य ब्राण्ड्-प्रतिबिम्बं, चैनल-अनुभवं, व्यापार-प्रतिरूपं च उन्नयनं निरन्तरं करिष्यति, मुख्य-DR-ब्राण्ड्-सङ्घटनं ठोसरूपेण स्थापयिष्यति, निवेशस्य विलयस्य च अधिग्रहणस्य च माध्यमेन "विस्तार-श्रेणीः बहु-ब्राण्ड्-इत्यादीनि च" प्राप्तुं च शक्नोति "यद्यपि हीरकाः अस्माकं मुख्यं उत्पादं भवति तथापि वयं ब्राण्डस्य मूलमूल्यं अपरिवर्तितं कृत्वा अस्माकं उत्पादपङ्क्तिं समृद्धीकर्तुं अन्येषां वर्गानां अपि सक्रियरूपेण अन्वेषणं कुर्मः" इति व्यक्तिः अवदत्।

(प्रत्येकः संवाददाता डु वेइ अपि अस्मिन् लेखे योगदानं दत्तवान्)

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया