समाचारं

मध्यपूर्वे सघनयुद्धमेघान् दूरीकर्तुं मिलित्वा कार्यं कुर्वन्तु

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वांग जिनहमास-सङ्घस्य नेतारः लेबनान-हिजबुल-सङ्घस्य वरिष्ठसैन्यसेनापतयः च आक्रमणेषु मृताः अभवन् ततः मध्यपूर्वे तनावः अचानकं वर्धितः । अमेरिकादेशः तनावपूर्णसूचनायाः मुख्यः "विमोचनस्रोतः" अस्ति । विषये परिचितानाम् उद्धृत्य मीडिया-समाचारानाम् अनुसारं अमेरिकी-विदेशसचिवः ब्लिङ्केन् चतुर्थे दिनाङ्के सम्मेलन-कौले सप्त-समूहस्य (G7) देशानाम् विदेशमन्त्रिभ्यः अवदत् यत् इराण-हिजबुल-देशयोः इजरायल्-देशयोः आक्रमणं ५ दिनाङ्के एव आरभ्यते इति। इराणः हिजबुलः च इति अद्यापि अस्पष्टं यत् आक्रमणं कथं भविष्यति, कदा सम्यक् भविष्यति इति अपि अज्ञातम्। अस्मिन् सत्रे ब्लिन्केन् जी-७ विदेशमन्त्रिभ्यः इरान्, हिज्बुल, इजरायल् इत्येतयोः उपरि अधिकतमं संयमं स्थापयितुं कूटनीतिकदबावं कर्तुं पृष्टवान्। परन्तु "इजरायल-देशे इराणस्य सम्भाव्य-आक्रमणस्य सज्जता" इति बहानानि उपयुज्य अमेरिका-देशः मध्यपूर्वे स्वस्य सैन्यशक्तिं सुदृढां कुर्वन् अस्ति, अधिकानि युद्धपोतानि, युद्धविमानानि च अस्मिन् क्षेत्रे प्रेषयति वस्तुनिष्ठतया अमेरिकादेशस्य एतेन उपायेन मध्यपूर्वे युद्धस्य वातावरणं अधिकं प्रबलं जातम् । तस्मिन् एव काले अन्ये पक्षाः नूतनस्य द्वन्द्वस्य चक्रस्य आरम्भात् पूर्वं मध्यस्थतां कर्तुं परिश्रमं कुर्वन्ति । अपि च अगस्तमासस्य ४ दिनाङ्के फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन्, जॉर्डनदेशस्य राजा अब्दुल्ला द्वितीयः च मध्यपूर्वे वर्धमानस्य तनावस्य प्रतिक्रियारूपेण मध्यपूर्वे सैन्यवृद्धिं "किमपि मूल्येन" परिहरितुं सहमतौ अभवताम् प्रतिशोधस्य मानसिकतां परित्यज्य जनानां सुरक्षां सुनिश्चित्य संयमं उत्तरदायित्वं च स्थापयितुं यथाशक्ति प्रयत्नः करणीयः इति अपि सम्बन्धितपक्षेभ्यः आह्वानं कृतवन्तौ । जॉर्डनदेशस्य उपप्रधानमन्त्री विदेशमन्त्री च आयमन सफादी इराणस्य राष्ट्रपतिः पेजिजियान् इत्यनेन सह क्षेत्रीयस्थितेः विषये चर्चां कर्तुं तृतीये दिने दुर्लभं भ्रमणं कृतवान् तथा च विदेशमन्त्री सफादी हिंसायाः वर्धनस्य समाप्त्यर्थं "शान्तिः, सुरक्षा" इत्यस्य साकारीकरणस्य च आह्वानं कृतवान् तथा शान्तिः" क्षेत्रे। स्थिरीकरणं"। भूराजनीतिकदृष्ट्या अरबदेशानां सदस्यत्वेन जॉर्डन्देशः "मध्यस्थस्य" भूमिकां पूर्णतया कर्तुं शक्नोति । जॉर्डन् इजरायलस्य प्रतिवेशी अस्ति, १९९४ तमे वर्षात् इजरायल्-देशेन सह शान्तिसन्धिं कृतवान् ।जोर्डन्-देशः अस्मिन् क्षेत्रे अमेरिका-देशस्य महत्त्वपूर्णः भागीदारः अपि अस्ति । अवश्यं, जॉर्डन् इत्यादिभिः कूटनीतिकमध्यस्थता कियत् प्रभावी भवितुम् अर्हति, मध्यपूर्वस्य उपरि सघनयुद्धमेघाः विकीर्णाः भवितुम् अर्हन्ति वा इति च अनेकैः प्रमुखकारकैः प्रभावितं भवति प्रथमं, किं इजरायल-नेतन्याहू-सर्वकारः मध्यपूर्वस्य नाजुकसुरक्षास्थितेः क्रोधं परिहरितुं स्वस्य आक्रामक-आक्रमणस्य मुद्रां परिवर्तयिष्यति वा इति। गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं नेतन्याहू-सर्वकारस्य कठोर-बाह्य-दृष्टिकोणः तीव्ररूपेण वर्धितः अस्ति विदेशसुरक्षानीतेः दृष्ट्या इजरायल् "युद्धनिवारणम्" "पूर्वप्रहारः" इति अवधारणानां अनुसरणं करोति, अर्थात् यदा संकटः अधुना एव "उद्भूतः" अस्ति, तदा सैन्यमाध्यमेन तस्य निवारणं करिष्यति "पूर्व-निवारक" इत्यस्य प्रयोगः तस्य कब्जां कर्तुं । अस्याः नीतेः अन्तर्गतं इजरायल्-देशः विगतकाले लेबनान-देशे हिज्बुल-सङ्घस्य, यमन-देशस्य हुथी-सशस्त्रसेनानां च विरुद्धं निरन्तरं आक्रमणं कृतवान् अस्ति परन्तु यतः एषः द्वन्द्वः १० मासान् यावत् चलितः अस्ति तथा इजरायल्-देशे नीतेः अग्रिमचरणस्य विषये भिन्नाः मताः अधिकाधिकं सार्वजनिकाः अभवन् । इजरायल-माध्यमेन कतिपयदिनानि पूर्वं प्रकाशितं यत् नेतन्याहू-महोदयस्य उच्चस्तरीय-सुरक्षा-समागमे इजरायल-रक्षामन्त्री गलान्टे-इत्यनेन सह आईडीएफ-प्रमुखेन हलेवी-इत्यनेन च सह घोरः कलहः अभवत् इजरायलसैन्यस्य मतं यत् गाजादेशे पूर्वं युद्धकार्यक्रमस्य श्रृङ्खलाया: अनन्तरं इदानीं वार्तायां परिस्थितयः स्थापिताः सन्ति, अतः स्थितिः शिथिलीकरणस्य दिशि विकसिता भवेत्। स्पष्टतया, क्रोधं परिहरन् वार्ताकारवातावरणं आकारयितुं साहाय्यं कर्तुं शक्नोति। द्वितीयं यत् इरान् स्वस्य सैन्यप्रतिक्रमणस्य तीव्रताम् सावधानीपूर्वकं विचारयिष्यति वा इति। इराणीसर्वकारस्य नेतारः इजरायल्-देशः अवश्यमेव प्रतिकारं करिष्यति इति उक्तवन्तः । परन्तु प्रतिहत्यायाः विस्तारं कथं गृह्णीयात् इति इराणस्य बुद्धिः परीक्षिता भविष्यति अन्ततः, सम्मुखीकरणस्य सर्पिल-उत्कर्षः केवलं उभयपक्षं गहनतर-सुरक्षा-दुविधायां कर्षयिष्यति |. अस्मिन् वर्षे एप्रिलमासे इजरायल्-देशेन सीरिया-राजधानी-दमिश्क-नगरे ईरानी-दूतावासभवने आक्रमणं कृत्वा इरान्-देशः तथाकथित- "प्रतिरोधस्य अक्षः" च प्रतिकारात्मक-क्रियाकलापं प्रारब्धवान् परन्तु किञ्चित्पर्यन्तं तस्मिन् समये चयनितानि इजरायल-लक्ष्याणि, प्रहारार्थं प्रयुक्तानि पद्धतयः च "नियन्त्रित-प्रभावस्य" कारकं गृहीतवन्तः, मध्यपूर्वस्य स्थितिं अधिक-अशान्ति-मध्ये न निमज्जितवन्तः अतः इरान्देशः अग्रे इजरायलस्य मुख्यभूमिं प्रति प्रत्यक्षं आक्रमणं कर्तुं शक्नोति, पूर्वसैन्यकार्यक्रमानाम् अनुभवात् शिक्षितुं आवश्यकम्। अन्ते द्वन्द्वपक्षेषु प्रत्यक्षमध्यस्थमार्गस्य अभावः अस्ति, शान्तिप्रवर्धनार्थं बाह्यप्रयत्नाः वर्धयितुं आवश्यकता वर्तते । इजरायलस्य इरान्-देशेन सह प्रत्यक्षः कूटनीतिकसम्बन्धः नास्ति, तथा च तथाकथितस्य "प्रतिरोधस्य अक्षस्य" सदस्यैः सह विभिन्नैः संस्थाभिः सह संचारमाध्यमानां अपि अभावः अस्ति मध्यपूर्वे वर्तमानसुरक्षास्थितिः क्रूरः अस्ति यस्य मुख्यकारणं मध्यस्थतातन्त्रस्य अभावः अस्ति । द्वन्द्वस्य पक्षाः परस्परं वैरिणः भवन्ति, परस्परं अविश्वासं च कुर्वन्ति, येन द्वन्द्वस्य प्रसारस्य जोखिमः वर्धते । तदतिरिक्तं द्वन्द्वस्य पक्षयोः मध्ये संचारतन्त्राणि सीमिताः सन्ति । अन्तर्राष्ट्रीयसमुदाये सम्बद्धपक्षैः मध्यस्थतायाः उत्साहस्य अभावस्य अतिरिक्तं, यतोहि यमनदेशे हुथीसशस्त्रसेनाः, प्यालेस्टिनी हमासः जिहादः च, लेबनानदेशस्य हिजबुलः च अधिकांशैः पाश्चात्यदेशैः, अन्तर्राष्ट्रीयसमुदायेन The widely recognized governments इत्यनेन मान्यतां न प्राप्नुवन्ति लेबनानदेशस्य, यमनस्य, प्यालेस्टिनी प्राधिकरणस्य च आन्तरिकगुटानां प्रभावीरूपेण नियन्त्रणं कर्तुं असमर्थाः सन्ति, अतः द्वन्द्वस्य न्यूनीकरणं, मध्यस्थतां च कर्तुं अतीव कठिनम् अस्ति एकदा अग्रिमः द्वन्द्वपरिक्रमः आरभ्यते तदा सः बृहत्तरपरिमाणस्य युद्धे परिणतुं शक्नोति । मध्यपूर्वस्य तनावपूर्णस्थितौ अन्तर्राष्ट्रीयसमुदायस्य अधिकं ध्यानं आवश्यकं भवति तथा च सम्बन्धितपक्षेभ्यः क्षेत्रीयदेशेभ्यः च अधिकसक्रियहस्तक्षेपस्य मध्यस्थतायाः च आवश्यकता वर्तते। (लेखकः नॉर्थवेस्टर्न् विश्वविद्यालयस्य इजरायल् अध्ययनकेन्द्रस्य निदेशकः अस्ति) ▲
प्रतिवेदन/प्रतिक्रिया