समाचारं

नेपालस्य योजना अस्ति यत् पर्वतकचराणां स्वच्छतायै DJI ड्रोन्-इत्यस्य उपयोगः करणीयः : प्रतिघण्टां २३४ किलोग्रामं परिवहनं भविष्यति, मूलतः च १४ श्रमिकाणां स्थानान्तरणम् आवश्यकम् आसीत्...

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यमन्त्रालयस्य जालपुटस्य अनुसारं काठमाण्डू डाकपत्रेण अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् नेपालः चीनदेशस्य ड्रोननिर्मातृकम्पनी DJI Innovations इत्यनेन निर्मितानाम् भारीनां ड्रोन्-यानानां उच्च-उच्चक्षेत्रेषु परिनियोजनं करिष्यति येन परम्परागतरूपेण शेरपा-द्वारा सम्पादितानि कार्याणि सम्पादितानि भविष्यन्ति क्षेत्रे ड्रोन्-यान-सञ्चालनम् ।

परम्परागतरूपेण स्थानीयशेर्पामार्गदर्शकाः पर्वतस्थानेषु आक्सीजनस्य शीशकानि, तंबूनि, भोजनादिसामग्रीणां परिवहनं कुर्वन्ति, तेषां प्रत्येकं ऋतौ ३० वाराधिकं अत्यन्तं खतरनाकं हिमपातं पारयितुं आवश्यकम् अस्ति हिमपातस्य उपरि । प्रारम्भिकपरीक्षासु DJI ड्रोन् प्रतिघण्टां २३४ किलोग्रामं कचरान् परिवहनं कर्तुं समर्थाः आसन् पूर्वं तथैव भारं पूर्णं कर्तुं प्रायः १४ पोर्टर् ६ घण्टाः यावत् समयः भवति स्म ।

केचन जनाः चिन्तयन्ति यत् ड्रोन्-इत्यस्य उपयोगेन तत्सम्बद्धानां कार्याणां न्यूनीकरणं भविष्यति, परन्तु नाइजीरियादेशस्य अधिकारिणः पर्वतारोहिणः च ड्रोन्-इत्येतत् जीवनरक्षकसाधनं मन्यन्ते, तेषां मतं च यत् खतरनाकक्षेत्रेषु क्षतिं न्यूनीकर्तुं सर्वाधिकं महत्त्वपूर्णम् अस्ति प्रशिक्षितैः शेर्पाभिः ड्रोन्-यानानां संचालनं भविष्यति ।

विशेषज्ञाः वदन्ति यत् अन्तिमेषु वर्षेषु पर्वतारोहिणः अधिकानि उपकरणानि एवरेस्ट् आधारशिबिरे आनयन्ति, यत् अतिसङ्ख्यायुक्तं जातम् अस्ति तथा च आधारशिबिरम् "विश्वस्य सर्वोच्चं कचराशयं" अभवत् जलवायुपरिवर्तनस्य कारणेन हिमपातेन बहुवर्षेभ्यः एवरेस्ट्-पर्वते कचराणि दफनानि अभवन्, शवः अपि उजागरिताः, येन पर्यावरणं प्रदूषितम् । पूर्वचीनसामान्यविश्वविद्यालयस्य विशेषज्ञाः मन्यन्ते यत् पठारस्य न्यूनजोखिमयुक्तस्य आपूर्तिपरिवहनवाहनस्य रूपेण हेलिकॉप्टरस्य स्थाने ड्रोन्-यानानि कर्तुं शक्नुवन्ति, येन ड्रोन्-यानानां अनुप्रयोगस्थानस्य महती विस्तारः भवति

प्रतिवेदन/प्रतिक्रिया