समाचारं

तावत्पर्यन्तं यूके-देशं गन्तुं न शक्नोति ?अनेके देशाः यात्रायाः सुरक्षायाः च चेतावनीः ददति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, ६ अगस्त (सम्पादक निउ झान्लिन्) २.यूके-देशस्य अनेकभागेषु विरोधाः, तस्य परिणामतः हिंसा च निरन्तरं प्रचलति, सम्प्रति न्यूनातिन्यूनं षट् देशाः यूके-देशे निवसतां वा आगन्तुं वा नागरिकानां कृते यात्रा-सुरक्षा-चेतावनीः निर्गच्छन्ति

संयुक्त अरब अमीरात्, नाइजीरिया, मलेशिया, भारतं, इन्डोनेशिया, आस्ट्रेलिया च देशैः यूके-देशे स्थितानां सर्वेषां नागरिकानां, यूके-देशं गच्छन्तीनां पर्यटकानां च चेतावनी दत्ता यत् यूके-देशस्य केषुचित् भागेषु सम्प्रति गम्भीराः सुरक्षा-जोखिमाः सन्ति, तेषां सुरक्षा-सावधानीः सुदृढाः करणीयाः |.

यूएई-देशस्य विदेशमन्त्रालयेन सोमवासरे यूके-देशस्य अमीरात-नागरिकाणां स्मरणं कृतम् यत् ते “यूके-देशस्य प्रमुखनगरेषु अस्थिरसुरक्षा-स्थितेः दृष्ट्या अत्यन्तं सतर्काः भवन्तु, आवश्यक-सावधानी च कुर्वन्तु” इति दङ्गाः विरोधाः च अभवन् तथा च जनसङ्ख्यायुक्तानि क्षेत्राणि परिहरन्तु।

ऑस्ट्रेलियादेशेन सोमवासरे यात्राचेतावनी जारीकृता, यत्र स्वनागरिकाः "विघटनस्य हिंसायाः च सम्भावनायाः कारणात् यत्र विरोधाः भवन्ति तेषु क्षेत्रेषु यात्रां परिहरन्तु" इति उक्तवान्, यदा तु मलेशियादेशः स्वस्य नागरिकान् यूके-देशं न गन्तुं अवदत्।

नाइजीरियादेशः अवदत् यत् अशान्तिः हिंसकः अव्यवस्थितः च अस्ति, देशे सर्वत्र प्रसृतः भवितुम् अर्हति। तया स्वनागरिकान् "अतिरिक्तसजगता, विरोधक्षेत्रेभ्यः दूरं तिष्ठन्तु, बृहत्समागमं परिहरन्तु" इति चेतवति स्म ।

भारतेन मंगलवासरे ब्रिटेनदेशं गच्छन्तीनां नागरिकानां कृते सावधानतापूर्वकं सुरक्षासंस्थानां सल्लाहानां अनुसरणं कर्तुं च उक्तम्। लण्डन्-नगरस्य भारतीय-उच्चायोगः अस्य विकासस्य निकटतया निरीक्षणं कुर्वन् अस्ति ।

गतसप्ताहे वायव्ये इङ्ग्लैण्ड्देशे त्रीणि लघुबालिकाः मारिताः आसन् आन्दोलनकारिणः मन्यन्ते यत् सः हत्यारा कट्टरपंथी मुस्लिमप्रवासी अस्ति तथापि पुलिसैः उक्तं यत् एषः संदिग्धः यूके-देशे एव जातः इति। ब्रिटिशपुलिसस्य बहुवारं स्पष्टीकरणं कृत्वा अपि आप्रवासविरोधिनां प्रदर्शनं निरन्तरं भवति ।

प्रथमं वायव्य-इङ्ग्लैण्ड्-देशस्य साउथ्पोर्ट्-नगरे विरोधाः प्रवृत्ताः, हिंसायां, दङ्गासु च परिणताः, यस्य परिणामेण बहवः पुलिस-अधिकारिणः घातिताः अभवन् तदनन्तरं राजधानी लण्डन्, म्यान्चेस्टर, लिवरपूल्, ब्रिस्टल्, हल्, बेल्फास्ट् इत्यादिषु स्थानेषु विरोधाः दङ्गाः च प्रसृताः ।

सोमवासरे रात्रौ दक्षिणपश्चिमे इङ्ग्लैण्ड्देशस्य प्लायमाउथ्-नगरे विरोधाः प्रसृताः, आन्दोलनकारिणः इष्टकाः आतिशबाजीं च क्षिप्य पुलिसैः सह संघर्षं कृतवन्तः। विरोधान्दोलनानां आरम्भात् ४०० तः अधिकाः जनाः गृहीताः सन्ति ।

ब्रिटिश-सर्वकारेण पुलिस-उपस्थिति-वर्धनस्य प्रतिज्ञा कृता, तत्क्षणमेव अशान्तिं दमनं करिष्यामि इति च उक्तं, तत्र सम्बद्धस्य कस्यचित् देशस्य आपराधिक-न्याय-व्यवस्थायाः तत्क्षणमेव निवारणं भविष्यति इति च अवदत् दङ्गानां भागं गृहीतुं शङ्कितानां जनानां ग्रहणार्थं ५०० तः अधिकानि अतिरिक्तानि कारागारस्थानानि अपि सर्वकारेण सज्जीकृतानि सन्ति ।

हिंसा नूतनस्य ब्रिटिशसर्वकारस्य कृते आव्हानं जनयति, ब्रिटिशप्रधानमन्त्री स्टारमरः अवदत् यत् मुसलमानानां विरुद्धं हिंसकाः आन्दोलनकारिणः शीघ्रमेव "कानूनस्य पूर्णबलस्य" सामना करिष्यन्ति इति।

सोमवासरे आपत्कालीनसभां आहूय स्टारमरः अवदत् यत्, "प्रेरणा यत्किमपि भवतु, एषः विरोधः नास्ति, एषा शुद्धहिंसा अस्ति तथा च वयं मस्जिदेषु वा मुस्लिमसमुदायेषु वा आक्रमणानि न सहेम। "यस्य अपि अत्र सम्मिलितः दृश्यते सः व्यापकरूपेण न्यायालये आनयिष्यामः अनुमोदनानि” इति ।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)
प्रतिवेदन/प्रतिक्रिया