समाचारं

"कार्डं प्राप्तुं कठिनम्" जापानस्य परिवहनस्य IC कार्डं विदेशीयपर्यटकानाम् कृते कठिनम् अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] जापानदेशे IC (integrated circuit) चिप् युक्तं परिवहनकार्डं धारयितुं न केवलं दैनिकयात्रायाः सुविधा भवति, अपितु सम्बद्धेषु व्यापारिषु उपकरणेषु च उपभोगः भवति टोक्यो-महानगरीय-परिवहन-ब्यूरो-द्वारा ५ दिनाङ्के प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे जुलै-मासे सम्पूर्णे जापानदेशे प्रयुक्तानां परिवहन-IC-कार्ड्-सङ्ख्या ३० कोटि-अधिका अभवत्, यत् वर्षे वर्षे १०५.२% वृद्धिः अभवत्
"निहोन् केइजाई शिम्बुन्" इति प्रतिवेदनानुसारं यद्यपि परिवहनस्य आईसी कार्ड् अद्यापि लोकप्रियाः सन्ति तथापि अधिकाधिकाः विदेशीयाः पर्यटकाः "कार्डं प्राप्तुं कठिनाः" भवन्ति, तेषां यात्रायै जटिलगणनाः करणीयाः, कागजस्य टिकटं च क्रेतव्यं भवति
रिपोर्ट्-अनुसारं वैश्विक-महामारी-प्रभावस्य कारणात् अर्धचालक-उद्योगस्य आपूर्ति-शृङ्खला कठिना अभवत्, तथा च पूर्व-जापान-रेलवे-कम्पनी-लिमिटेड् (JR East) द्वारा जारीकृतं "Watermel Card" इति... एकवर्षं यावत् निलम्बितम् टोक्यो वृत्तस्य निजीरेलवेगठबन्धनस्य नाम "पास्मो" परिवहनकार्डम् अद्यापि पुनः न स्थापितं।
परिवहनस्य आईसी कार्ड् इत्यस्य अभावे उद्योगस्य अन्तःस्थानां भिन्नाः विचाराः सन्ति । अमेरिकीचिप्-आपूर्तिकर्ता अवदत् यत् वैश्विक-आईसी-कार्ड-चिप्स्-इत्यस्य वर्तमान-आपूर्तिः स्थिरः अभवत् । जापानस्य "Nikkei Asia" इति जालपुटे ज्ञातं यत् जापानदेशे परिवहनस्य IC कार्ड् निर्गमनस्य प्रतिबन्धस्य कारणं जापानीकम्पनयः FeliCa इति संचारप्रौद्योगिक्याः उपयोगं कुर्वन्ति, एषा प्रौद्योगिकी प्रायः केवलं जापानदेशे एव कार्यान्विता अस्ति इदं प्रायः ०.१ सेकेण्ड् मध्ये आँकडान् पठितुं शक्नोति, व्यस्तपरिस्थितौ टिकटद्वारस्य सुचारुप्रवाहं सुनिश्चितं करोति अस्य अर्थः अस्ति यत् विदेशेषु स्थापितानां समकक्षेभ्यः सुप्रसिद्धाः जापानीकम्पनयः, यथा टोशिबा, पैनासोनिकः च क्रमशः निवृत्ताः सन्ति परिवहनस्य आईसी।
समाचारानुसारं मुख्यधारायां परिवहनस्य आईसी कार्ड् निर्गमनं पुनः आरभ्य प्रासंगिककम्पनयः त्वरितम् न कुर्वन्ति। जे आर ईस्ट् इत्यस्य प्रवक्ता अवदत् यत् - "'वाटर मेलोन् कार्ड्' इत्यस्मिन् निर्मितेन आईसी चिप् इत्यनेन कार्डस्य पुनः पुनः उपयोगः कर्तुं शक्यते इति सुनिश्चितं कर्तुं शक्यते, परन्तु अधिकाधिकाः जनाः दीर्घकालं यावत् तस्य उपयोगं कर्तुं न अभिलषन्ति। वयं अग्रे प्रचारस्य विषये विचारं कुर्मः भविष्ये रेलमार्गस्य समर्थनार्थं स्मार्टफोनस्य अन्येषां उपकरणानां च उपयोगः।" (Qing Gui)
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया