समाचारं

भयान्वितः?दङ्गानां विषये पृष्टः लण्डन्-नगरस्य पुलिस-प्रमुखः एकस्य संवाददातुः माइक्रोफोनं गृहीत्वा भूमौ क्षिप्तवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस टुडे (RT) वेबसाइट् तथा ब्रिटिश ब्रॉडकास्टिंग कार्पोरेशन (BBC) इत्येतयोः 5 दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं यदा सम्पूर्णे यूके-देशे अद्यतनदङ्गानां सम्बद्धानां पुलिसस्य कथितानां "द्विगुणमानकानां" विषये पृष्टः तदा लण्डन्-महानगरीयपुलिसप्रमुखः मार्क रोवः लेहः एकस्य संवाददातुः माइक्रोफोनम् अपहृत्य भूमौ क्षिप्तवान् ।
समाचारानुसारं स्थानीयसमये अगस्तमासस्य ५ दिनाङ्के दङ्गानां निवारणं कथं कर्तव्यमिति चर्चायै आपत्कालीनसर्वकारसमागमस्य अनन्तरं ब्रिटिश स्काई न्यूज् इत्यस्य संवाददाता सभायाः शीघ्रं बहिः गतः रोले इत्यस्मै पृष्टवान् यत् - "किं वयं द्विगुणं समाप्तं करिष्यामः वा standard policing?" "सेवा?" रोले प्रश्नस्य उत्तरं न दत्तवान्, परन्तु संवाददातुः माइक्रोफोनम् अपहृत्य भूमौ क्षिप्तवान्, स्वकारं प्रति गच्छन् च अगच्छत्।
लण्डन्-नगरस्य पुलिस-आयुक्तः मार्क-रोले स्रोतः : ब्रिटिश-माध्यमाः
बीबीसी-पत्रिकायाः ​​समाचारः अस्ति यत् तथाकथितस्य "द्विमानकपुलिसीकरणस्य" अर्थः अस्ति यत् दक्षिणपक्षीयानाम् आन्दोलनकारिणां वामपक्षीयानाम् आन्दोलनकारिणां अपेक्षया ब्रिटिशपुलिसैः अधिकं कठोररूपेण व्यवहारः क्रियते इति मन्यते सभायाः अनन्तरं कृते साक्षात्कारे प्रधानमन्त्रिणा स्टारमर इत्यनेन "द्विमानकपुलिसीकरणस्य" आरोपाः च पृष्टाः, सः प्रतिवदति स्म यत् "द्विमानकपुलिसीकरणं नास्ति" इति
आरटी इत्यनेन ज्ञापितं यत् महानगरपुलिसस्य प्रवक्ता अवदत् यत् तस्मिन् समये आयुक्तः रोले "न्यू स्कॉटलैण्ड् यार्ड् (महानगरपुलिसमुख्यालयं) प्रति प्रत्यागत्य सहमतानाम् अग्रिमपदार्थानाम् अनुरूपं कार्यवाही कर्तुं उत्सुकः आसीत्
स्काई न्यूजस्य संवाददाता मार्टिन् ब्रुण्ट्, यस्य माइक्रोफोनः अपहृतः आसीत्, सः अवदत् यत् आयुक्तस्य रोले इत्यस्य एतत् कदमः "पूर्णतया वैध" प्रश्नस्य "इच्छया, बाल्यवत् अपि" प्रतिक्रिया अस्ति। "इदं केवलं कोलाहलः एव, परन्तु बोधः एव सर्वम्" इति ब्रेण्ट् अवदत्, पश्चात् रोले स्वयमेव व्याख्यातवान् यत् तस्मिन् समये तस्य आपत्कालः आसीत्, यत् "उपचारः, न तु रक्षा" इति यद्यपि संवाददाता रोले इत्यस्य विरुद्धं सार्वजनिकाधिकारिणः कार्यालये आक्रमणस्य, आपराधिकक्षतिस्य वा दुराचारस्य वा आरोपं आनेतुं शक्नोति स्म तथापि सः आरोपं न दबावितुं चितवान् इति कथ्यते
२९ जुलै दिनाङ्के वायव्ये इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणं जातम् । अस्य घटनायाः अनन्तरं लण्डन्, लिवरपूल्, ब्रिस्टल्, हल्, म्यान्चेस्टर इत्यादिषु स्थानेषु विरोधान्दोलनानि प्रारब्धानि, हिंसकदङ्गासु परिणतानि च । केचन दङ्गाकाराः शरणार्थी-आश्रय-होटेल्-मस्जिद-दुकान-आदीन् नष्टवन्तः, पुलिस-आक्रमणं कृतवन्तः, पुलिस-काराः च दग्धवन्तः ।
आरटी इत्यनेन दर्शितं यत् यद्यपि प्रारम्भिकविरोधाः छूरेण आक्रमणकर्त्ता मुस्लिमरूपेण भूलवशं परिचिता इति अफवाः प्रेरिताः, ततः परं विरोधाः आप्रवासिनः लक्ष्यं कृत्वा विकसिताः सन्ति तथा च ब्रिटिश-अधिकारिणः आप्रवासन-अपराधानां निवारणात् अधिकं घरेलु-असहमति-दमनं प्रति चिन्तयन्ति इति विश्वासः मतजन्यम् ।
अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये लिवरपूल्, म्यान्चेस्टर, स्टोक्, लीड्स् इत्यादिषु नगरेषु दङ्गानां कारणेन १५० तः अधिकाः जनाः गृहीताः । ब्रिटिशप्रधानमन्त्री स्टारमरः प्रतिज्ञां कृतवान् यत् दङ्गानां सम्बद्धाः "कायदानेन पूर्णतया अनुमोदिताः" भविष्यन्ति तथा च यूके व्यावसायिकपुलिसस्य "स्थायसेना" निर्माय स्वस्य पुलिसबलं सुदृढं करिष्यति इति। "एषः विरोधः नास्ति, एषा शुद्धहिंसा" इति सः अवदत्। ब्रिटिशसर्वकारेण अपि उक्तं यत्, ये सामाजिकमाध्यमकम्पनयः "मिथ्यासूचना" अपसारयितुं असफलाः भवन्ति, तेषां "जवाबदेही" भविष्यति इति।
प्रतिवेदन/प्रतिक्रिया