समाचारं

बाङ्गलादेशस्य प्रधानमन्त्री सहसा स्वस्य त्यागपत्रस्य घोषणां करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाकिस्ताने अस्माकं संवाददाता Cheng Shijie अस्माकं विशेष संवाददाता Bai Yuan बाङ्गलादेशस्य "ढाका ट्रिब्यून" इत्यस्य अनुसारं बाङ्गलादेशे सार्वजनिककार्यालयस्य कोटाव्यवस्थायाः विरुद्धं प्रदर्शनं तीव्रं जातम् अस्ति यत् प्रधानमन्त्रिणा हसीना स्वस्य त्यागपत्रस्य घोषणां कृत्वा तस्मिन् दिने देशं त्यक्तवती। तस्मिन् एव दिने बाङ्गलादेशस्य सेनाप्रमुखः वेइक् उज् ज़मानः राष्ट्रियभाषणं कृत्वा अवदत् यत् सैन्यं देशस्य प्रबन्धनार्थं अन्तरिमसर्वकारस्य स्थापनायां साहाय्यं करिष्यति इति। रायटर्-पत्रिकायाः ​​प्रतिवेदने उक्तं यत् अगस्तमासस्य ४ दिनाङ्कात् आरभ्य आन्दोलनकारिणां पुलिस-सुरक्षाबलयोः च हिंसकसङ्घर्षेषु न्यूनातिन्यूनं ९१ जनाः मृताः, शतशः जनाः च घातिताः। ५ दिनाङ्के "ढाका ट्रिब्यून्" इति पत्रिकायाः ​​प्रतिवेदने उक्तं यत् हसीना यत्र निवसति स्म तस्य प्रधानमन्त्रिकार्यालयस्य रक्षणं ५ दिनाङ्के केभ्यः आन्दोलनकारिभिः उल्लङ्घितम्, येन सा अस्थायीरूपेण स्थानान्तरणं कर्तुं बाध्यतां प्राप्तवती, अधुना सा बाङ्गलादेशं त्यक्तवती अस्ति भारतीयमाध्यमेन हसीनाया: आश्रयाय भारतेन सुरक्षितं गलियारं प्रदत्तम् इति वृत्तान्त: सा भारते कुत्रचित् आगता, भविष्ये भारतात् लण्डन्-नगरं गन्तुं योजनां कर्तुं शक्नोति। बाङ्गलादेशस्य स्वातन्त्र्य-आन्दोलनस्य नेता शेख-मुजीबुर् रहमानस्य पुत्री हसीना प्रथमवारं १९९६ तमे वर्षे बाङ्गलादेशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवती तदनन्तरं २००९ तः २०२४ पर्यन्तं बाङ्गलादेशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवती "ढाका ट्रिब्यून" इति पत्रिकायां उक्तं यत् ज़मानः स्वभाषणे पुष्टिं कृतवान् यत् हसीना बाङ्गलादेशात् निर्गन्तुं पूर्वं स्वस्य त्यागपत्रं प्रदत्तवती आन्तरिकसुरक्षां स्थिरतां च सुनिश्चित्य सैन्यं यथाशीघ्रं अन्तरिमसर्वकारस्य स्थापनायाः सुविधां करिष्यति। सम्प्रति सैन्येन बाङ्गलादेशस्य प्रमुखराजनैतिकदलानां सभा आहूता अन्तरिमसर्वकारस्य स्थापनायाः विषये चर्चा कृता अस्ति। अस्मिन् सत्रे पूर्वविपक्षी बाङ्गलादेशराष्ट्रवादीदलः उपस्थितः आसीत् । राजधानी ढाकानगरे वर्तमानविरोधजनसमूहस्य प्रतिक्रियारूपेण ज़मानः अवदत् यत् आपत्कालस्य घोषणायाः सैन्यप्रबन्धनस्य वा आवश्यकता नास्ति, परन्तु जनान् शान्ताः भूत्वा गृहं प्रत्यागत्य सङ्घस्य निर्माणविषये वार्तायां परिणामं प्रतीक्षितुं आह्वानं कृतवान् अन्तरिमसर्वकारः । अस्मिन् काले बाङ्गलादेशः सुरक्षां स्थिरतां च निर्वाहयति इति सैन्यं सुनिश्चितं करिष्यति इति सः बोधितवान् । रायटरस्य अनुसारं राजधानी ढाकानगरे अस्मिन् वर्षे जुलैमासे बाङ्गलादेशस्य उच्चन्यायालयेन सिविलसेवाकोटाविनियोगव्यवस्था पुनः स्थापिता ततः परं विरोधाः प्रारब्धाः। जुलैमासस्य २१ दिनाङ्के बाङ्गलादेशस्य सर्वोच्चन्यायालयेन हस्तक्षेपं कृत्वा कोटा-अनुपातस्य महती न्यूनता करणीयम् इति निर्णयः कृतः । परन्तु आन्दोलनकारिणः परिणामं न ज्ञात्वा हसीनायाः त्यागपत्रस्य आग्रहं कृतवन्तः । हसीना बलात् प्रतिक्रियाम् अददात्, आन्दोलनकारिणः अपराधिनः, विध्वंसकाः च इति आह्वयत् । तदतिरिक्तं रायटर्-पत्रिकायाः ​​५ दिनाङ्के ज्ञापितं यत् बाङ्गलादेशस्य सुरक्षाबलानाम् आन्दोलनकारिणां च मध्ये संघर्षस्य कारणेन विरोधाः अधिकं तीव्राः अभवन्, यस्य परिणामेण बहवः नागरिकाः मृताः अभवन् राजधानी ढाकानगरे परिसरेषु च अनेकेषु क्षेत्रेषु हसीनापक्षस्य अवामीलीगस्य कार्यालयेषु नेतारकार्यालयेषु च आन्दोलनकारिभिः आक्रमणं कृतम्, प्रधानमन्त्रिकार्यालये च यत्र स्वयं हसीना अपि आक्रमणं कृतवती कतारस्य अलजजीरा इत्यनेन ५ दिनाङ्के टिप्पणी कृता यत् अस्मिन् विरोधे बाङ्गलादेशस्य सैन्यं विविधराजनैतिकगुटानां समन्वयं कृत्वा राष्ट्रियस्थिरतां सुनिश्चित्य महत्त्वपूर्णं कारकं जातम्। अलजजीरा इत्यनेन ज्ञापितं यत् सेनाप्रमुखः ज़मानः बाङ्गलादेशस्य सैन्यस्य वास्तविकः शीर्षनेता अस्ति, तस्य आयुः ५८ वर्षीयः अस्ति । सेनायाः ३५ वर्षेषु सः हसीना-परिवारेण सह सुसम्बन्धं कृतवान् । सः स्वयमेव प्रधानमन्त्री हसीनाकार्यालये सशस्त्रसेनाप्रमुखत्वेन कार्यं कृतवान् । समाचारानुसारं हसीनायाः पिता परिवारश्च सैन्यतख्तापलटेन मृतौ तदनन्तरं सैन्यतख्तापलटानां श्रृङ्खलायाम् १९७० तमे वर्षे १९८० तमे दशके बाङ्गलादेशे घोरः घरेलुराजनैतिकः अशान्तिः अभवत् २००६ तमे वर्षे निर्वाचनविषयेषु बाङ्गलादेशस्य सत्ताधारीदलस्य विपक्षदलानां च मध्ये द्वन्द्वाः अभवन् सैन्येन स्वस्य हस्तक्षेपस्य घोषणा कृता, परन्तु सैन्यसर्वकारस्य स्थापना न कृता अपितु तस्य स्थाने अन्तरिमसर्वकारस्य स्थापनायाः सुविधा अभवत् अन्तरिमसर्वकारेण २००८ तमस्य वर्षस्य अन्त्यपर्यन्तं निर्वाचनं प्रायः वर्षद्वयं यावत् स्थगितम् । तस्मिन् समये हसीना-नेतृत्वेन अवामी-लीग्-सङ्घः निर्वाचने विजयं प्राप्तवान् । बाङ्गलादेशस्य "व्यापारमानकेन" ५ दिनाङ्के उक्तं यत् विरोधानां उद्भवः देशस्य अर्थव्यवस्थायाः सह सम्बद्धः अस्ति। बाङ्गलादेशस्य आर्थिकविकासः निर्यातव्यापारे निर्भरः इति कारणतः वर्तमानस्य दुर्बलवैश्विकस्य आर्थिकवातावरणस्य कारणेन निर्यातस्य आदेशानां न्यूनता, श्रमिकानाम् वेतनं दातुं कष्टं च अभवत् अमेरिकी-डॉलरस्य विनिमयदरेण बाङ्गलादेशे मुद्रायाः अस्थिरता, महङ्गानि च अभवन् । एशियाई विकासबैङ्कस्य अनुसारं २०२३ तमे वर्षे महङ्गानि ६.२% तः ९.०% यावत् वर्धन्ते । एजन्सी इत्यस्य पूर्वानुमानस्य अनुसारं आगामिषु कतिपयेषु वर्षेषु बाङ्गलादेशस्य आर्थिकवृद्धेः दरं वर्धयितुं कठिनं भविष्यति, महङ्गानि तु उच्चानि एव तिष्ठन्ति। हसीना इत्यस्याः आकस्मिकं राजीनामा अपि समीपस्थं भारतं आश्चर्यचकितं कृतवान् । "इण्डिया टुडे इत्यस्य सर्वोत्तममित्रं एशियायां त्यक्तवान्" इति "इण्डिया टुडे" इति संवाददाता शशङ्क मट्टुः ५ दिनाङ्के सामाजिकमञ्चे X इत्यत्र पोस्ट् कृतवान् यत् भारतस्य कृते हसीनायाः राजीनामा अतीव चिन्ताजनकः अस्ति। "इण्डिया टुडे" इति चतुर्थे दिनाङ्के उक्तं यत् बाङ्गलादेशे यत्किमपि अस्थिरता समीपस्थभारतस्य सम्बन्धितक्षेत्रेषु प्रसरति इति। "द हिन्दु" इत्यनेन ५ दिनाङ्के उक्तं यत् भारत-बाङ्गलादेश-सम्बन्धानां कृते विगत-१५ वर्षाणि सर्वोत्तम-कालः अभवत् । ▲
प्रतिवेदन/प्रतिक्रिया