समाचारं

चेन् रुओलिन् स्वस्य पुटस्य अन्तः क्वान् होङ्गचान् इत्यस्य लघुकच्छपं पूरितवान् अस्ति : केवलं तां लाडयन्तु।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Nine Pai News] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अगस्तमासस्य ६ दिनाङ्के बीजिंगसमये २१:०० वादने क्वान् होङ्गचान् चेन् युक्सी च पेरिस् ओलम्पिकस्य महिलानां १० मीटर् प्लेटफॉर्म डाइविंग् अन्तिमस्पर्धायां प्रतिस्पर्धां करिष्यन्ति।
क्रीडायाः पूर्वं कश्चन क्वान् होङ्गचान्, चेन् रुओलिन् च सह सम्पर्कं कृत्वा चेन् रुओलिन् इत्यनेन क्वान् होङ्गचान् इत्यस्य लघुकच्छपपुतली चेन् रुओलिन् इत्यस्य पुटस्य अन्तः पूरिता इति ज्ञातम् अस्य प्रतिक्रियारूपेण नेटिजनाः अवदन् यत् "प्रशिक्षकः चेन्, केवलं तां लाडयन्तु" तथा च "स्वामी-प्रशिक्षुयोः सम्बन्धः सर्वदा चलति" इति ।
स्रोतः सामाजिकमञ्चस्य स्क्रीनशॉट्
हाङ्गझौ एशिया-क्रीडायाः समये एव एकदा क्वान् होङ्गचान् अवदत् यत् तस्याः पृष्ठपुटस्य लघुकच्छपपुतली अतीव रोचते इति । पेरिस् ओलम्पिकस्य उद्घाटनात् आरभ्य पुतलीभिः, उपसाधनैः च पूरितः क्वान् होङ्गचान् इत्यस्य पृष्ठपुटं वेइबो इत्यत्र बहुवारं प्रचलति ।
क्वान् होङ्गचान् इत्यस्य माता एकदा "पुतली" इत्यस्य पृष्ठतः कथां पत्रकारैः अवदत् यत् "यदा सा बालिका आसीत् तदा तस्याः नखयन्त्रे स्थापिताः पुतलीः अतीव रोचन्ते स्म, परन्तु पारिवारिकस्थितिः उत्तमः नासीत्, अतः सा कदापि मां तानि याचयितुम् साहसं न कृतवती " " .
क्वान् होङ्गचान् इत्यस्य जन्म २००७ तमे वर्षे गुआङ्गडोङ्ग-राज्यस्य झान्जियाङ्ग-नगरे अभवत् । यदा सा १४ वर्षीयः आसीत् तदा सा टोक्यो-ओलम्पिक-क्रीडायां महिलानां दशमीटर्-मञ्च-स्पर्धायां कुलम् ४६६.२० अंकैः विश्वविक्रमं भङ्गं कृत्वा ब्लॉकबस्टर-क्रीडां कृतवती पूर्वं चेन् रुओलिन् इत्यनेन बीजिंग-ओलम्पिक-क्रीडायां १६ वर्षीयायाः अभिलेखः कृतः ।
क्रीडायाः अनन्तरं चेन् रुओलिन् क्वान् होङ्गचान् चेन् युक्सी च पुरस्कारं प्राप्तुं अभिनन्दितुं सन्देशं प्रेषितवान् यत् "मम नूतना मूर्तिः क्षियाओहोङ्ग् भगिनी द्वयोः प्रिययोः लघुभगिन्ययोः अभिनन्दनम्" इति
स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण
२०२१ तमस्य वर्षस्य अन्ते चेन् रुओलिन् क्वान् होङ्गचान् इत्यस्य मुख्यप्रशिक्षकः अभवत् । तस्मिन् समये क्वान् होङ्गचान् अधिकांशमहिलागोताखोराणां कृते कठिनतमस्य बाधकस्य सामनां कुर्वन् आसीत् - वृद्धिः ।
प्रथमपीढीयाः गोताखोरी-राज्ञी गाओ मिन् एकदा अवदत् यत् - "सा (क्वान् होङ्गचान्) वर्धयितुं प्रवृत्ता अस्ति। वृद्धि-विकास-कालस्य, तकनीकी-बलस्य च क्रमेण, एतत् लघुकन्यायाः कृते कठिन-रज्जु-यानं इव भवति
वर्षद्वयाधिके क्वान् होङ्गचान् सप्त-अष्ट-सेन्टिमीटर्-उच्चः भूत्वा प्रायः दशकिलोग्रामं वजनं वर्धितवान् । शारीरिकपरिवर्तनेन क्वान् होङ्गचान् इत्यस्य प्रदर्शने गम्भीरः प्रभावः अभवत् । ततः परं न्यायालये तस्याः प्रदर्शनं उतार-चढावः अभवत्, सा च सङ्गणकस्य सहचरेन चेन् युक्सी इत्यनेन सह बहुवारं पराजिता अस्ति ।
"अहं एकदा युवा आसम्, परन्तु पुनः कदापि युवां अनुभवितुं न शक्नोमि।"
क्वान् होङ्गचान् इत्यस्य विकासस्य बाधां भङ्गयितुं साहाय्यं कर्तुं चेन् रुओलिन् इत्यनेन क्वान् होङ्गचान् इत्यस्य प्रबन्धनं सुदृढं कर्तव्यम्, स्वस्य आहारस्य सख्यं नियन्त्रणं, प्रशिक्षणस्य परिमाणं च वर्धयितव्यम् आसीत् तस्मिन् काले चेन् रुओलिन् इत्यस्याः इच्छा आसीत् यत् सा "क्वान् होङ्गचान् स्वकटिबन्धे बद्ध्वा" तस्याः उपरि निकटतया दृष्टिपातं कर्तुं शक्नोति "यावत् अहं किमपि पश्यामि यत् अहं सन्तुष्टः नास्मि, कोऽपि आगच्छति चेदपि मया तस्याः आलोचना कर्तव्या" इति । " " .
ओलम्पिकक्रीडायाः "हार्डवेयर किङ्ग्" इति नाम्ना चेन् रुओलिन् इत्यस्याः विकासस्य कष्टानि अपि अभवन् । "अहं न इच्छामि यत् क्वान् होङ्गचान् पुनः मया गतानां भ्रमणमार्गाणां माध्यमेन गन्तुम्। अहं तत्र गतानां जनानां अनुभवस्य उपयोगं कृत्वा तां कथयिष्यामि यत् तस्य सामना कथं कर्तव्यम् इति।
सा विकासात्मकचुनौत्यस्य निवारणे स्वस्य अनुभवं प्रदत्तवती, धैर्यपूर्वकं क्वान् होङ्गचान् इत्यस्य अग्रे मार्गदर्शनं च कृतवती । तस्याः कृते क्वान् होङ्गचान् इत्यत्र सा स्वस्य पूर्वात्मानं पश्यति इव आसीत् ।
"प्रशिक्षिका अतीव कठोरः अस्ति, परन्तु सा मम हिताय एव तत् करोति" इति क्वान् होङ्गचान् अवदत् ।
२०२४ तमस्य वर्षस्य आरम्भे दोहा-नगरे विश्वतैरणप्रतियोगितायाः महिलानां १० मीटर्-मञ्च-अन्तिम-क्रीडायां क्वान् होङ्गचान् स्वस्य सङ्गणकस्य सहचरं चेन् युक्सी-इत्येतत् पराजितवती, प्रथमवारं विश्वचैम्पियनशिपस्य एक-इवेण्ट्-चैम्पियनशिपं च जित्वा यस्मिन् क्षणे परिणामाः बहिः आगताः तस्मिन् क्षणे क्वान् होङ्गचान्, प्रशिक्षकः चेन् रुओलिन् च परस्परं आलिंगितवन्तौ ।
तेषां कृते अस्य स्वर्णपदकस्य अर्थः अतुलः । यदा ते अनेकस्पर्धासु चॅम्पियनशिपं त्यक्तवन्तः तदा बहवः नेटिजनाः चेन रुओलिन् क्वान् होङ्गचान् "विलम्बितवान्" इति विश्वासं कृत्वा गुरुशिष्ययुग्मस्य विषये प्रश्नं कृतवन्तः
तथा च यथा यथा क्वान् होङ्गचान् शीर्षस्थानं प्रति प्रत्यागतवान् तथा तथा ताः अफवाः आत्मपराजयः एव आसन् । एतत् सर्वं चेन् रुओलिन्, क्वान् होङ्गचान् च "बिट् बिट्" प्राप्तवन्तः महिलाक्रीडकविकासस्य "कठिनरज्जु" अन्ते एकः सुचारुः मार्गः अग्रे अस्ति ।
दोहा विश्वतैरणप्रतियोगितायां क्वान् होङ्गचान् चेन् रुओलिन् च परस्परं आलिंगितवन्तौ ।स्रोतः - सीसीटीवी न्यूज
पेरिस-ओलम्पिक-क्रीडायां पूर्वस्मिन् महिलानां समन्वयित-१० मीटर्-मञ्च-गोताखोरी-अन्तिम-क्रीडायां क्वान्-होङ्गचान् तस्याः सहचर्या चेन् युक्सी-इत्यनेन सह "खण्डात्मकरूपेण" चॅम्पियनशिपं प्राप्य स्वर्णपदकं प्राप्तम्
६ दिनाङ्के सायंकाले क्वान् होङ्गचान्, चेन् युक्सी च महिलानां १० मीटर् प्लेटफॉर्म डाइविंग् चॅम्पियनशिपस्य स्पर्धां कर्तुं पुनः प्रतिद्वन्द्वी भविष्यतः। परन्तु यथा एकदा क्वान् होङ्गचान् उक्तवान् यत् "एकस्मिन् स्पर्धायां अस्माकं कः स्वर्णपदकं प्राप्नोति इति महत्त्वं नास्ति, यावत् चीनदेशात् अस्ति।"
स्रोत: जिउपाई न्यूज व्यापक हितधारक खाता, सीसीटीवी न्यूज, नानफांग दैनिक, वेनझौ महानगर चैनल, आदि।
प्रतिवेदन/प्रतिक्रिया