समाचारं

न आमन्त्रितः इजरायलराजदूतः "दृढतया असन्तुष्टः"।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं जापानदेशे इजरायल्-राजदूतः गिलाड् कोहेन् नागासाकी-नगरसर्वकारेण सह प्रबलं असन्तुष्टिं प्रकटितवान् यतोहि अन्यपक्षः नागासाकी-नगरस्य ७९ तमे परमाणु-बम्ब-प्रहार-समारोहे भागं ग्रहीतुं न अस्वीकृतवान्
जापानदेशे इजरायलस्य राजदूतः गिलाड् कोहेन्
समाचारानुसारं नागासाकी-नगरस्य निर्णयः अन्यस्य जापानी-नगरस्य हिरोशिमा-नगरस्य विपरीतम् अस्ति । हिरोशिमा-नगरे ६ दिनाङ्के स्मरणसमारोहः आयोजितः, इजरायलस्य आधिकारिकप्रतिनिधिः भागं ग्रहीतुं आमन्त्रितः च ।
गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु दशसहस्राणि प्यालेस्टिनीजनाः मारिताः सन्ति। अतः हिरोशिमा-नागासाकी-नगरयोः कार्यकर्तृणां परमाणुबम्ब-जीवित-समूहानां च दबावः जातः इति सीएनएन-संस्थायाः दर्शितं यत् इजरायल-अधिकारिणः स्मरण-समारोहेषु उपस्थिताः न भवेयुः इति आग्रहं कृतवन्तः रूस-युक्रेन-देशयोः द्वन्द्वस्य उद्धृत्य रूस-बेलारूस्-देशयोः भागं ग्रहीतुं न आमन्त्रिताः एते कार्यकर्तारः मन्यन्ते यत् हिरोशिमा-नागासाकी-देशयोः इजरायल्-विरुद्धं समानं दृष्टिकोणं स्वीकुर्यात् ।
नागासाकी-नगरस्य मेयरः शिरो सुजुकी गतसप्ताहे व्याख्यातवान् यत् इजरायल्-देशस्य ९ अगस्त-मासस्य स्मरण-समारोहेषु बहिष्कारः सुरक्षा-चिन्तानां कारणेन अभवत्, न तु राजनैतिक-निर्णयस्य कारणेन। "अहं बोधयितुम् इच्छामि यत् एषः निर्णयः राजनैतिकविचारानाम् आधारेण न भवति, अपितु परमाणुबम्बविस्फोटस्य पीडितानां स्मरणार्थं, समारोहः सुचारुरूपेण गच्छति इति च शान्तिपूर्णे गम्भीरे च वातावरणे आयोजनं कर्तुं शक्यते इति आशायाः आधारेण भवति" इति सः उक्तवान्, निर्णयः “कठिनः” इति निर्णयः ।
परन्तु इजरायलराजदूतः कोहेन् अस्मिन् वक्तव्ये असहमतः अभवत् सः ५ दिनाङ्के सीएनएन-सञ्चारकर्त्रे अवदत् यत्, "एतस्य सार्वजनिकव्यवस्थायाः सह किमपि सम्बन्धः नास्ति... अहं (जापानदेशे) जनव्यवस्थायाः सुरक्षायाश्च उत्तरदायीभिः सम्बन्धितविभागैः सह सत्यापितवान् यत् मम यात्रा।" to Nagasaki did not exist. Any obstacle." सः नागासाकी-नगरस्य मेयरस्य उपरि "एतत् निर्मितवान्" इति आरोपं कृतवान्, "अहं यथार्थतया आश्चर्यचकितः अस्मि यत् सः राजनैतिकप्रयोजनार्थं एतत् समारोहं अपहृतवान्" इति।
प्रतिवेदनानुसारं कोहेन् गोपनीयतायाः उल्लेखं कृत्वा सुरक्षाविषयः नास्ति इति मन्यते इति अधिकानि कारणानि न प्रकाशितवान् । परन्तु सः दर्शितवान् यत् हिरोशिमानगरसर्वकारस्य समारोहे उपस्थितानां इजरायलप्रतिनिधिनां सुरक्षाविषये कोऽपि आक्षेपः नास्ति। साक्षात्कारे सः न प्रकटितवान् यत् जापानदेशे इजरायलदूतावासेन जापानीसर्वकारे औपचारिकरूपेण प्रतिनिधित्वं कृतम् अस्ति वा, अपितु तस्य स्थाने जापानदेशः "इजरायलस्य मित्रपक्षः" इति उक्तवान्
जापानीयानां हिरोशिमा-नागासाकी-नगरयोः क्रमशः १९४५ तमे वर्षे अगस्त-मासस्य ६ दिनाङ्के, अगस्त-मासस्य ९ दिनाङ्के च अमेरिकी-परमाणुबम्ब-प्रहारः अभवत् ।
प्रतिवेदन/प्रतिक्रिया