समाचारं

२००० तमे दशके उत्तरस्य पूर्वतिमोरस्य रहस्यस्य उद्घाटनं

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वतिमोर्-देशस्य एल्मिरा-नगरे कॉफीबीन-प्रक्रियाकरण-कारखानस्य श्रमिकाः शोषणक्षेत्रे कार्यं कुर्वन्ति ।
"लोनली प्लैनेट्" पत्रिकायाः ​​एकदा एतत् स्थानं बहुमूल्यं गन्तव्यस्थानेषु अन्यतमम् इति चयनं कृतम् यदा भवन्तः अननुसन्धानं रमणीयवने सन्ति, अथवा गभीरनीलजलात् बहिः कूर्दन्तं "मत्स्यकरी" डुगोङ्गं पश्यन्ति तदा भवन्तः निश्चितरूपेण तत् अनुभविष्यन्ति The quiet and अस्य भूमिस्य विरलं आकर्षणम्। यद्यपि युद्धग्रस्तं जातम् तथापि एशियायाः कनिष्ठतमः देशः अनेके जनाः आकृष्टाः यत् ते आगत्य द्रष्टुं शक्नुवन्ति यत् एतत् कीदृशम् अस्ति । पूर्वतिमोरदेशः अस्ति ।
२००२ तमे वर्षे स्वातन्त्र्यस्य घोषणां कृतवान् पूर्वतिमोरदेशः विश्वस्य देशपरिवारे समुचितः "२०००-उत्तरः" इति वर्णयितुं शक्यते । दक्षिणसूडान इत्यादिभिः तथैव युवादेशैः सह तुलने पूर्वतिमोरदेशः स्वातन्त्र्यस्य आरम्भिकेषु दिनेषु अशान्तिं अनुभवित्वा क्रमेण स्थिरः अभवत्, अन्तर्राष्ट्रीयसमुदाये सक्रियरूपेण एकीकृतः च अस्ति २८ तः ३१ जुलैपर्यन्तं तिमोर-लेस्टे-राष्ट्रपतिः होर्टा चीनदेशस्य राज्ययात्राम् अकरोत्, २०२२ तमे वर्षे राष्ट्रपतिपदं स्वीकृत्य होर्टा-महोदयस्य चीनदेशस्य प्रथमा यात्रा अस्ति, तिमोर-लेस्टे-राष्ट्रपतिना चीनदेशस्य प्रथमा राज्ययात्रा अपि अस्ति यतः द्वयोः देशयोः कूटनीतिकसम्बन्धः स्थापितः । भ्रमणकाले चीनदेशः तिमोर-लेस्टे च संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणार्थं सहकार्ययोजनायां हस्ताक्षरं कृतवन्तौ यत् द्वयोः देशयोः मध्ये विभिन्नक्षेत्रेषु व्यावहारिकसहकार्यं प्रवर्तयितुं शक्यते।
स्वातन्त्र्यस्य मार्गः उबडखाबडः अस्ति
पूर्वतिमोरदेशः दक्षिणपूर्व एशियायाः इन्डोनेशियाद्वीपसमूहस्य पूर्वतमे द्वीपे तिमोरद्वीपे स्थितः अस्ति, यस्य भूमिक्षेत्रं केवलं १५,००० वर्गकिलोमीटर् अस्ति १६ शताब्द्यां मसालाव्यापारस्य विकासेन सह पुर्तगाली-डच्-उपनिवेशकाः अस्मिन् एकान्ते किन्तु मसाला-समृद्धे भूमिम् आगतवन्तः । एशिया-ओशिनिया-योः, हिन्दमहासागरस्य, प्रशान्तमहासागरस्य च सङ्गमे सामरिकस्थानस्य कारणात् तिमोरद्वीपः प्रशान्तमार्गे मुख्यव्यापारबिन्दुषु अन्यतमः इति चयनितः अनेकवारं हस्तान्तरणं कृत्वा तिमोरद्वीपः मूलतः द्वयोः शक्तियोः मध्ये पृथक्त्वस्य स्थितिं निर्मितवान् ।
चिरकालात् पूर्वतिमोरदेशस्य जनाः स्वातन्त्र्यस्य आकांक्षां कुर्वन्ति । १९७५ तमे वर्षे पूर्वतिमोरस्वतन्त्रक्रान्तिमोर्चा एकपक्षीयरूपेण स्वातन्त्र्यस्य घोषणां कृतवान्, परन्तु इन्डोनेशियादेशः शीघ्रमेव पूर्वतिमोरदेशं प्रति सैनिकं प्रेषितवान् । ततः परं स्थानीयजनानाम् इन्डोनेशियादेशस्य च मध्ये द्वन्द्वाः निरन्तरं प्रचलन्ति स्म, यदा संयुक्तराष्ट्रसङ्घस्य शान्तिसेनाः पूर्वतिमोरदेशे स्थिताः आसन्, तस्मिन् वर्षे पूर्वतिमोरे जनमतसंग्रहः अभवत्, तथा च ७८.५% नागरिकाः स्वातन्त्र्यस्य पक्षे मतदानं कृतवन्तः । २००२ तमे वर्षे मे-मासस्य २० दिनाङ्के पूर्वतिमोर्-देशेन आधिकारिकतया स्वातन्त्र्यस्य घोषणा कृता ।
स्वातन्त्र्यस्य दीर्घकालीनस्य कुटिलस्य च मार्गस्य अनन्तरं पूर्वतिमोरदेशः अद्यापि दरिद्रतायाः पलायनं न कृतवान् अस्ति तथा च राजधानी दिलीनगरे मुख्यतया वस्त्रं, मुद्रणं, साबुननिर्माणं च कतिपयानि सरलाः लघुप्रसंस्करणोद्योगाः सन्ति यद्यपि पूर्वतिमोरः, इन्डोनेशियादेशस्य पश्चिमतिमोरप्रान्तः च एकस्मिन् द्वीपे अस्ति तथापि तेषां शिक्षास्तरः, जीवनस्थितिः, आधारभूतसंरचना च सर्वथा भिन्नाः सन्ति ।
परन्तु युवादेशः इति नाम्ना तिमोर-लेस्टे-देशः अपि आशावादी पक्षं दर्शयति । वर्तमानराष्ट्रपतिः होर्टा १९९६ तमे वर्षे नोबेल्-पुरस्कारं प्राप्तवान् ।सः पूर्वतिमोरस्य स्वातन्त्र्यानन्तरं प्रधानमन्त्रीरूपेण कार्यं कृतवान्, न्यायिकनिर्माणं, राष्ट्रियमेलनं आर्थिकपुनर्निर्माणं च प्रवर्तयितुं बहु परिश्रमं कृतवान्, विदेशीयनिवेशं प्रोत्साहितवान्, उत्तेजितवान् च पूर्वतिमोरस्य आफ्रिकादेशस्य विकासः । अस्मिन् वर्षे तिमोर-लेस्टे-देशः अपि विश्वव्यापारसङ्गठने सम्मिलितः ।
विकसितव्याः संसाधनाः
दुर्बलमूलसंरचनायाः, परिपक्वपर्यटनमार्गस्य अभावात् च तिमोर-लेस्टे-देशस्य पर्यटनम् अद्यापि प्रारम्भिकपदे एव अस्ति, परन्तु पर्यटनविकासस्य महती सम्भावना अस्ति दिली-नगरस्य प्रतिष्ठितः क्राइस्ट् द रिडीमर इत्यस्मात् आरभ्य अताउरो-द्वीपस्य प्राचीन-प्रवाल-पट्टिकाः यावत्, सम्पूर्णे विकीर्ण-पुर्तगाली-उपनिवेश-कालस्य ऐतिहासिक-अवशेषाः यावत्, अनेकेषां साहसिकानाम्, गोताखोरी-उत्साहिनां च प्रियं स्थानम् अपि अभवत्
तिमोर-लेस्टे-नगरस्य जनसंख्या अल्पा अस्ति, परन्तु अत्र जातीयसमूहानां भाषाणां च द्रवणघटः अस्ति, यत्र प्रायः ४० बोलीः सन्ति । अस्य भोजनं दक्षिणपूर्व एशियायाः पुर्तगालीयाः च भोजनस्य मिश्रणम् अपि अस्ति । दिली-नगरे इन्डोनेशिया-देशस्य लौंग-सिगरेट्-गन्धं अनुसृत्य तिमोर-चतुष्कस्य रात्रौ विपण्यां गच्छन्तु । मकासरः तिमोर-लेस्टे-देशस्य लोकप्रियतमानां पारम्परिकव्यञ्जनानां मध्ये एकः अस्ति अस्मिन् कदलीपत्रेषु वेष्टितं कुक्कुटं, नारिकेलेण मसालेन च मरीनेटं कृत्वा, ततः वाष्पितं भवति । मकासा-नगरस्य समृद्धः सुगन्धः, नारिकेले दुग्धात् रेशमी-बनावटः च अस्ति, यत् पूर्व-तिमोर-देशवासिनां पाककलायां, स्थानीयसामग्रीषु च प्रेम्णः प्रतिनिधित्वं करोति ।
यदा ईश्वरः भवतः उपरि द्वारं पिधायति तदा सः भवतः कृते अवश्यमेव खिडकीं उद्घाटयिष्यति। यद्यपि औपनिवेशिकशासनेन युद्धेन च पीडितः अस्ति तथापि पूर्वतिमोरदेशः तैलस्य प्राकृतिकवायुसम्पदां च समृद्धः अस्ति तथापि अत्र प्रायः ३ अर्ब बैरल् तैलस्य भण्डारः, प्रायः ७०० अरब घनमीटर् प्राकृतिकवायुसञ्चयः च सिद्धः अस्ति २०२२ तमस्य वर्षस्य अन्ते यावत् तैलकोषः १७.४१ अब्ज अमेरिकीडॉलर् यावत् परिवर्तितः अस्ति । सुवर्णं, मङ्गनीजं, क्रोमियमं, टिन्, ताम्रं इत्यादयः खनिजाः अपि सन्ति, परन्तु तेषां शोषणं अद्यापि बृहत्प्रमाणेन न कृतम् ।
विषुववृत्ते स्थितस्य कारणात् तिमोर-लेस्टे-नगरस्य काफीबीन्स्-उत्पादने अद्वितीयाः लाभाः सन्ति, तथा च काफी क्रमेण बहिः जगति प्रदर्शितः देशस्य ब्राण्ड् अभवत् कॉफी पूर्वतिमोरस्य त्रयाणां निधिषु अन्यतमः इति प्रसिद्धः अस्ति, तथा च बिडालस्य मलस्य कॉफी विश्वस्य शीर्षस्थाने अस्ति तथा च अस्य दुर्लभस्य उत्पादनस्य उत्तमस्य च स्वादस्य कारणात् पूर्वतिमोरस्य बिडालस्य मलस्य काफीयाः एककपस्य पक्वीकरणस्य मूल्यं सहस्राणि युआन् यावत् भवति, तथा च तत् काफी उद्योगस्य रोल्स् इति उच्यते । "प्रतिवर्षं वयं काफी-उत्सवम् आयोजयामः, जनाः च काफी-स्वादं कुर्वन्ति, तस्य प्रभावः च अतीव उत्तमः भवति" इति स्थानीयः प्रमुखः मेण्डोन्का अवदत् "अत्र काफी-संस्कृतिः अतीव लोकप्रियः अस्ति । भवान् प्रतिदिनं षट् वा सप्त-कपाः काफीं पिबितुं शक्नोति
शङ्घाई-अन्तर्राष्ट्रीय-आयात-प्रदर्शनस्य माध्यमेन तिमोर-लेस्टे-कॉफी अधिकाधिकजनानाम् प्रसिद्धा अभवत्, अन्तर्जाल-प्रसिद्धानां उत्पादः अपि अभवत् । "कॉफी इत्यनेन द्वयोः जनानां मध्ये आदानप्रदानं सुदृढं जातम्। एषः सेतुः पूर्वतिमोर-चीन-देशयोः संयोजनं करोति।"
लेखकः शेन किन्हान
पाठः संवाददाता शेन किन हान तस्वीरः सिन्हुआ न्यूज एजेन्सी संपादकः गु वेन्जुन् संपादकः लियू चांग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया