समाचारं

वैश्विकवित्तीयविपणयः क्षीणाः भवन्ति, दोषं फेड् ग्रहीतव्यः वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः उत्तर अमेरिकनव्यापारतारः

अमेरिकी-समूहस्य त्रयाणां व्यापारदिनानां कृते क्रमशः क्षीणतायाः अनन्तरं आपत्काले व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्व् इत्यस्य उपरि मार्केट् इत्यनेन आशाः स्थापिताः

सुप्रसिद्धमाध्यमानां समाचारानुसारं सोमवासरे स्वैप् मार्केट् इत्यनेन एकदा भविष्यवाणी कृता यत् आगामिसप्ताहस्य अन्तः आपत्कालीनव्याजदरेषु २५ आधारबिन्दुषु कटौतीयाः सम्भावना ६०% इति।

परन्तु फेडः निर्धारितसमागमात् बहिः व्याजदरेषु दुर्लभतया कटौतीं करोति वा वर्धयति वा, तस्य अन्तिमा आपत्कालीनकार्याणि च कोरोनामहामारीद्वारा आरब्धा।

वालस्ट्रीट्-नगरं अचानकं मन्दतायाः भयेन आकृष्टम् अभवत्, अमेरिकी-बन्धक-विपण्ये च आकस्मिकं भाव-परिवर्तनं दृष्टम्, अमेरिकी-कोषस्य उपजः व्याज-दर-अपेक्षाभिः सह बद्धः एकवर्षे न्यूनतम-स्तरं यावत् पतितः सोमवासरे २ वर्षीयस्य ट्रेजरी नोटस्य उपजः १६ आधारबिन्दुभिः पतितः, १० वर्षीयस्य ट्रेजरी नोटस्य उपजः १० आधारबिन्दुभिः न्यूनः अभवत्

शुक्रवासरे अप्रत्याशितरूपेण दुर्बलस्य अमेरिकी-नौकरी-प्रतिवेदनस्य अनन्तरं निवेशकाः जोखिम-अवरोध-मोड्-मध्ये गतवन्तः । गतमासे वेतनवृद्धिः अपेक्षितापेक्षया अधिकं मन्दतां प्राप्तवती, बेरोजगारी अपि उच्छ्रितवती। तत् सैमस्य नियमं प्रेरितवान्, अत्यन्तं सटीकः मन्दतासूचकः यः चेतयति यदा बेरोजगारीदरस्य त्रिमासस्य चलसरासरी प्रमुखसीमायाः पारं करोति।

निवेशकानां वर्धमानसङ्ख्या प्रश्नं कुर्वन्ति यत् मौद्रिकनीतिं शिथिलीकरणात् पूर्वं प्रथमं व्याजदराणि वर्धयित्वा २८ मासाधिकं प्रतीक्ष्य फेड्-संस्थायाः त्रुटिः कृता वा इति, केचन आगामिषु सप्ताहेषु आपत्कालीन-उपायान् कर्तुं केन्द्रीयबैङ्कं आग्रहं कुर्वन्ति |.


सोमवासरे मीडियासहितस्य साक्षात्कारे व्हार्टन्-प्रोफेसरः जेरेमी सीगेल् इत्यनेन फेडरल् रिजर्व् इत्यस्मै आपत्काले व्याजदरेषु ७५ आधारबिन्दुभिः कटौतीं कर्तुं आग्रहः कृतः, तदनन्तरं सितम्बरमासस्य नीतिसभायां ७५ प्रतिशताङ्कानां कटौती अपि कृता। अन्यथा, विपण्यं दुर्बलं प्रतिक्रियां दातुं शक्नोति यतः दराः अधुना अपेक्षया प्रायः १७५ आधारबिन्दुः न्यूनाः भवेयुः ।

सीगेल् अपि अवदत् यत् - "५० वर्षेषु फेड्-संस्थायाः प्रथमा नीति-दोषः अस्ति, अस्माकं अर्थव्यवस्था च विपत्तौ अस्ति" इति ।

नवम्बरमासस्य राष्ट्रपतिनिर्वाचने कमला हैरिस् विजयी भविष्यति इति वर्धमानसंभावनायाः कारणेन शेयरबजारस्य अवनतिः अभवत् वा इति पृष्टः सीगेल् पुनः अवदत् यत् समस्या फेड् इति न तु यथा केचन भाष्यकाराः सूचितवन्तः, आगामिराष्ट्रपतिनिर्वाचनं वा भूराजनीतिकतनावः वा।

"अहं न मन्ये निर्वाचनं, इरान्, जापानं वा मन्दतायाः कारणम्। अहं मन्ये वाशिङ्गटन-नगरस्य फेड्-भवनं कारणम् अस्ति" इति सीगेल् अवदत्।

सीगेल् इत्यस्य मतं यत् संघीयनिधिदरः ३.५०% तः ४% पर्यन्तं भवितुमर्हति ।

सीगेल् चिरकालात् फेड-अध्यक्षस्य जेरोम पावेल् इत्यस्य आलोचनां कृतवान् यत् सः २०२१, २०२२ च महङ्गानि वर्षेषु अतिविलम्बेन दरं वर्धितवान्, अधुना च पावेल् इत्यनेन दरं कटयितुं बहुकालं प्रतीक्ष्य तथैव त्रुटिः कृता इति मन्यते

नोबेल् पुरस्कारविजेता पौल क्रुग्मैन् अपि अवदत् यत् शेयरबजारे आतङ्कविक्रयणं आपत्कालीनव्याजदरे कटौतीं न्याय्यं करोति।

सः .

फेड सामान्यतया केवलं निर्धारितनीतिसमागमेषु दरपरिवर्तनं कार्यान्वितं करोति । परन्तु अत्यन्तं अस्थिरतायाः अवधिषु, यथा कोविड्-१९ महामारी अथवा डॉट-कॉम-बुद्बुदस्य विस्फोटः, फेडः आपत्कालीनव्याजदराणि वर्धयति।

वर्षस्य समाप्तेः पूर्वं अपेक्षितापेक्षया बृहत्तरव्याजदरे कटौतीयाः अपेक्षाः अपि विपणेन वर्धिताः सन्ति । निवेशकाः ९२% संभावनां पश्यन्ति यत् फेड् वर्षस्य समाप्तेः पूर्वं १०० आधारबिन्दुभिः वा अधिकं व्याजदरेषु कटौतीं करिष्यति, यत् सप्ताहपूर्वं मूल्यं ०.२% आसीत् इति सीएमई समूहस्य फेडवाच् उपकरणस्य अनुसारम्।

गोल्डमैन् सैक्सस्य अर्थशास्त्रज्ञाः सोमवासरे एकस्मिन् टिप्पण्यां अवदन् यत्, "अधुना वयं फेड् शीघ्रमेव दरं कटयिष्यति इति अपेक्षामहे यतः निधिदराणि अधिकस्पष्टतया अति उच्चानि दृश्यन्ते" इति गोल्डमैन् सैच्स् अर्थशास्त्रज्ञाः सोमवासरे एकस्मिन् टिप्पण्यां अवदन्, येन मन्दतायाः सम्भावना २५% यावत् वर्धिता। "फेडः महङ्गानि विषये अतिदीर्घकालं यावत् चिन्तितः अस्ति, जुलैमासे च स्थगितम् अस्ति; अधुना व्याजदराणां न्यूनीकरणस्य प्रकरणं प्रबलम् अस्ति, अर्थव्यवस्थायाः समर्थनं च अधिकं तात्कालिकं प्राथमिकता भवति।

जेपी मॉर्गन चेसस्य रणनीतिकारः मिसलाव मटेज्का सोमवासरे एकस्मिन् प्रतिवेदने अवदत् यत् प्रथमार्धे व्याजदरेषु कटौतीं न कृत्वा फेडस्य असफलता उत्तरार्धे आर्थिकवृद्धौ दबावं जनयिष्यति, तथा च फेडद्वारा भविष्ये व्याजदरेषु कोऽपि कटौती समर्थनार्थं पर्याप्तं न भवेत् आर्थिक वृद्धि।


"फेड नीतिं सुलभं कर्तुं आरभेत, परन्तु अधिकं प्रतिक्रियाशीलरूपेण, आर्थिकवृद्धेः मन्दतायाः प्रतिक्रियारूपेण, अर्थात् वक्रस्य पृष्ठतः भवितुं शक्नोति - यत् पुनः उत्थानं चालयितुं पर्याप्तं न भवेत्" इति मत्का अवदत्।

तथापि यद्यपि फेड् "वक्रस्य पृष्ठतः" भवितुम् अर्हति तथापि एतत् अभिप्रायात्मकं भवितुम् अर्हति ।

तत् यतो हि पावेल् मार्केट्स् प्रत्यययितुम् इच्छति यत् सः अद्यापि सम्भाव्यमन्दतायाः सम्मुखे अपि महङ्गानि नियन्त्रयितुं दृढनिश्चयः अस्ति, यथा पूर्वफेड् अध्यक्षः पौल वोल्करः १९८० तमे दशके अकरोत्।

कोमेरिका वेल्थ् मैनेजमेण्ट् इत्यस्य मुख्यसूचनाधिकारी जॉन् लिन्च् अवदत् यत्, "अत्र वर्धमानः सहमतिः अस्ति यत् फेड् व्याजदरेषु कटौतीं कर्तुं बहुकालं प्रतीक्षते अधुना वक्रस्य पृष्ठतः अस्ति।

अगस्तमासस्य ५ दिनाङ्के शिकागो-फेड्-सङ्घस्य अध्यक्षः गूल्स्बी इत्यनेन उक्तं यत् फेड्-सङ्घस्य कार्यं मासस्य दुर्बल-श्रम-दत्तांशस्य प्रतिक्रियां न दातुं भवति । सः अवदत् यत् सावधानाः भवितुम् अर्हन्ति केचन सूचकाः सन्ति, परन्तु आर्थिकवृद्धिः तुल्यरूपेण स्थिरस्तरस्य एव अस्ति। यदा आपत्कालीनदरकटनस्य विषये पृष्टः यत् विपण्यं आह्वयति तदा गूल्सबी इत्यनेन उक्तं यत् व्याजदराणां वर्धनं न्यूनीकरणं च इत्यादयः विकल्पाः सर्वदा मेजस्य उपरि एव आसन्, यदि अर्थव्यवस्थायाः क्षयः भवति तर्हि फेडः तस्याः मरम्मतार्थं पदानि गृह्णीयात्।