समाचारं

३६० इत्यस्य प्रमुखाः भागधारकाः स्वभागाः, तेषां पृष्ठतः कारणानि, विचाराः च विभक्तुं इच्छन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः वेन यू, सम्पादकः जिओ शिमेई

अगस्तमासस्य २ दिनाङ्के सूचीकृतकम्पनी ३६० (अतः परं "३६०" इति उच्यते) एकां घोषणां जारीकृतवती यतः अस्मिन् "परिसमापनम्" "होल्डिंग् रिडक्शन" इत्यादयः भयङ्करशब्दाः सन्ति, अनेकेषां निवेशकानां केचन नकारात्मकदृष्टिकोणाः अनिवार्यतया भविष्यन्ति, परन्तु वस्तुतः तत्रैव is no need to make a fuss at all अस्याः घटनायाः सूचीकृतकम्पनीषु निवेशकेषु च बहु प्रभावः न भविष्यति।

[द्रव्यस्य अपेक्षया रूपे अधिकानि परिवर्तनानि सन्ति] ।

सर्वप्रथमं एतत् बोधयितुं आवश्यकं यत् एतत् परिसमापनं दिवालियापनस्य परिसमापनं नास्ति, न च नियन्त्रणकर्तृभागधारकस्य किक्सिन ज़िचेङ्गस्य परिचालनकठिनतानां वा दिवालियापनस्य कारणेन वा एतत् केवलं वर्षस्य सम्झौतां यथानियोजितं पूर्णं कर्तुं विषयः अस्ति।

३६० चीनस्य बृहत्तमा संजालसुरक्षाकम्पनी अस्ति २०१६ तमे वर्षे राष्ट्रियजालसुरक्षानिर्माणे स्वं समर्पयितुं कम्पनी देशस्य आह्वानस्य प्रतिक्रियां दत्त्वा अमेरिकी-शेयर-बजारात् सूचीं त्यक्त्वा चीनदेशं प्रत्यागतवती अस्मिन् क्रमे ३६ निवेशकाः पूंजी योगदानं दत्तवन्तः, २० अरब युआन् ऋणं च दत्तवन्तः येन कम्पनीयाः सूचीविच्छेदनं पूर्णं कर्तुं सहायता भवति, तथा च ऋणस्य पुनर्भुक्तिदायित्वं संयुक्तरूपेण वहितुं किक्सिन् ज़िचेङ्गं "शेयरहोल्डिंग् मञ्चरूपेण" स्थापितं तत्कालीनसमझौतेः अनुसारं ऋणस्य परिशोधनानन्तरं भागधारकाः विघटनं परिसमापनं च कर्तुं शक्नुवन्ति युक्ताः सन्ति।

समग्रदृष्ट्या इदं स्टॉकविभाजनं बहु सारभूतप्रभावं विना औपचारिकपरिवर्तनं अधिकं भवति . यथा समायोजितशेयरधारकनिवृत्तिप्रकरणस्य विषये यस्य विषये निवेशकाः सर्वाधिकं चिन्तिताः सन्ति, तथापि कम्पनी अतीव समुचितव्यवस्था अपि कृतवती अस्ति।

घोषणायाः सामग्रीयाः अनुसारं किक्सिन ज़िचेङ्ग-शेयरधारकाणां प्रमुख-शेयरधारकाणां धारणानां न्यूनीकरणस्य, पूर्व-प्रकटीकरणस्य च अन्येषां प्रासंगिक-प्रावधानानाम् विषये कानूनानां नियमानाञ्च संयुक्तरूपेण पालनस्य आवश्यकता वर्तते अर्थात् यदि केन्द्रीकृत-बोली-व्यवहाराः स्वीक्रियन्ते, तर्हि कस्यापि अन्तः क्रमशः ९० दिवसेषु न्यूनीकृतानां भागानां कुलसंख्या कम्पनीयाः कुलशेयरस्य १% अधिका न भविष्यति, यदि थोकव्यवहारः स्वीक्रियते तर्हि न्यूनीकृतानां भागानां कुलसंख्या कुलस्य २% अधिका न भविष्यति सूचीकृतकम्पन्योः भागाः कस्यापि क्रमशः ९० दिवसस्य अवधिमध्ये।

सामान्यतया, परिसमापनात् पूर्वं, Qixin Zhicheng इत्यस्य सर्वेषां भागधारकाणां कृते क्रमशः 90 दिवसेषु न्यूनीकृतानां भागानां कुलसंख्या सूचीबद्धकम्पनीयाः कुलशेयरसङ्ख्यायाः 3% अधिका न भवितुमर्हति, ततः परं सर्वेषां भागधारकाणां कुलसंख्यायाः न्यूनीकरणं भविष्यति still be this amount, that the reduction of shares अस्य घटनायाः पूर्वं पश्चात् वा वेगे परिवर्तनं नासीत् । यद्यपि एते ३६ निवेशकाः स्वतन्त्रतया निर्णयं कर्तुं शक्नुवन्ति यत् भविष्ये स्वस्य धारणानां न्यूनीकरणं कर्तव्यं वा, तथापि तेषां न्यूनीकरणव्यवहारः गतिः च कठोररूपेण नियन्त्रिता भविष्यति, अल्पकाले एव बृहत्रूपेण न्यूनीकरणस्य सम्भावना नास्ति

संक्षेपेण वक्तुं शक्यते यत् एतत् समायोजनं सामान्यसञ्चालनं न प्रभावितं कृतवान्, न च विकासस्य आधारं स्पृष्टवान् यद्यपि परवर्तीकाले भागधारकाः निर्गच्छन्ति तथापि कम्पनीयाः अनन्तरं विकासे मौलिकः प्रभावः न भविष्यति।

[आन्तरिकं मूल्यं उद्यमस्य भविष्यं निर्धारयति] ।

विगतकेषु वर्षेषु ए-शेयर्स् क्रमेण निवेशदृष्टिकोणं निर्मितवन्तः अर्थात् सर्वे न्यूनीकरणविक्रयव्यवहाराः प्रकोपरूपेण गण्यन्ते वस्तुतः एषः स्पष्टः संज्ञानात्मकः दुर्बोधः अस्ति

पूंजीविपण्यस्य सारः कारकसंसाधनानाम् आवंटनं भवति, तथा च सः स्वभावतः अत्यन्तं तरलः भवति क्रयविक्रयः, आगमनं बहिर्गमनं च सामान्यम् । कस्यापि बृहत् उद्यमस्य कृते वित्तीयनिवेशकानां प्रवेशनिर्गमनं सामान्यघटना अस्ति यस्याः सामना अवश्यं कर्तव्यः, तस्य परिणामेण उद्यमस्य भविष्यस्य प्रवृत्तिः प्रमुखपरिवर्तनं न करिष्यति कदाचित् तस्य विपरीतमपि भवति। विश्वं पश्यन् एप्पल्, माइक्रोसॉफ्ट, गूगल, अमेजन, अलीबाबा, टेन्सेण्ट् इत्यादयः अपि प्रारम्भिकनिवेशकानां निवृत्तिम् अनुभवन्ति, परन्तु एतेन एताः कम्पनीः विश्वस्तरीयविशालकायेषु निरन्तरं वर्धयितुं विलम्बं न कुर्वन्ति

अन्तिमविश्लेषणे अन्ततः कम्पनीयाः भविष्यस्य उदयपतनयोः निर्धारणं भवति अतः भागधारकाणां परिवर्तनस्य धारणस्य च चिन्ता कर्तुं स्थाने कम्पनीयाः मूल्ये सम्भावनासु च अधिकं समयं व्यतीतुं श्रेयस्करम्।

बहुवर्षपूर्वमेव देशस्य शीर्षनेतारः स्पष्टतया निर्देशं दत्तवन्तः यत् "जालसुरक्षां विना राष्ट्रियसुरक्षा नास्ति" इति चीनदेशस्य जालसुरक्षाउद्योगस्य विकासाय सर्वप्रयत्नाः अपि कृतवन्तः IDC इत्यस्य पूर्वाङ्कस्य अनुसारं चीनस्य जालसुरक्षाविपण्ये सूचनाविपण्यस्य प्रायः १.८% भागः अस्ति, यत् वैश्विकसरासरी ३.७% आर्धेभ्यः न्यूनं भवति, अमेरिकादेशस्य ४.७% तः दूरं पृष्ठतः च अस्ति

दृश्यते यत् चीनस्य जालसुरक्षाउद्योगे अद्यापि विकासाय बहु स्थानं वर्तते।

चीनस्य संजालसुरक्षाक्षेत्रे निरपेक्षनेतृत्वेन ३६० अनेकानि महत्त्वपूर्णानि राष्ट्रियवैज्ञानिकसंशोधनकार्यं कृतवान् अस्ति तथा च प्रमुखघरेलुनगरानां, सर्वकाराणां, उद्यमानाम्, महत्त्वपूर्णसूचनासंरचनानां च कृते संजालसुरक्षासञ्चालनसेवाप्रदाता अस्ति विगत 10 वर्षेषु, कम्पनी साइबरस्पेस् मध्ये "पूर्वचेतावनी तथा क्षेपणास्त्रविरोधी प्रणाली" स्थापयितुं देशस्य सहायतार्थं कुलम् प्रायः 30 अरबं निवेशं कृतवती, एकस्मिन् एव समये "अटित" समस्यां दूरीकृतवती स्वतन्त्रतया 54 विदेशेषु राज्यस्तरीयहैकरसङ्गठनैः आरब्धानां उच्चस्तरीयानाम् आक्रमणानां दशसहस्राणि गृहीताः । अस्य कारणात् ३६० प्रत्यक्षतया वाणिज्यविभागस्य "संस्थासूचौ" तथा च संयुक्तराज्यसंस्थायाः रक्षाविभागस्य "चीनीसैन्यकम्पनीसूचौ" अन्तर्भूतः, संयुक्तराज्यसंस्थायाः द्वयप्रतिबन्धानां अधीनः एकमात्रः साइबरसुरक्षाकम्पनी अभवत् .

जालसुरक्षाविशेषज्ञः भवितुं स्वामी भवति, परन्तु एआइ विशेषज्ञः भवितुं शाकाहारी अपि न भवति।

अगस्तमासस्य प्रथमदिनाङ्के ISC.AI2024 इत्यस्य १२ तमे अन्तर्जालसुरक्षासम्मेलनस्य कृत्रिमबुद्धिशिखरसम्मेलनस्य उद्घाटने झोउ होङ्गी इत्यनेन आधिकारिकतया "AI सहायकः" इति मुक्तः । स्वतन्त्रं वेबसाइट् प्रवेशद्वारं धारयितुं आधारेण एआइ सहायकः पूर्णतया ३६० राष्ट्रियस्तरीयप्रवेशपदार्थेषु निर्मितः भविष्यति Can also switch models with one click when using the AI ​​assistant function , 16 घरेलु मुख्यधारायां बृहत् मॉडल् इच्छानुसारं चयनं कर्तुं शक्यते।

बृहत् घरेलुमाडलकम्पनीनां कृते Open AI इत्यनेन सह स्पर्धा कर्तुं कठिनं भवति यदि ते एकान्ते कार्यं कुर्वन्ति, परन्तु यदि ते समूहेषु आक्रमणं कुर्वन्ति तर्हि एषः भिन्नः विषयः अस्ति। कम्पनी देशे सर्वाधिकशक्तिशालिनः बृहत्-परिमाणस्य आदर्श-संसाधनानाम् एकीकरणं कृतवती अस्ति, प्रत्येकं स्वस्य सामर्थ्यं गृहीत्वा स्वकर्तव्यं निर्वहति, अन्ततः स्वस्य क्षमतां अधिकतमं करोति नवीनतममूल्यांकनपरिणामानां अनुसारं 360 CoE AI क्षमतासु आधारितस्य AI सहायकस्य Beta संस्करणेन 11 व्यक्तिगतक्षमतापरीक्षणसूचकेषु GPT-4o अतिक्रान्तम् अस्ति, येन चीनीय एआइ उद्योगं यथार्थतया मुखं अर्जितवान् अस्ति तथा च उत्थापितः अस्ति।

दीर्घकालीनविकासस्य योजनां कर्तुं ३६० इत्यनेन विगतकेषु वर्षेषु जालसुरक्षाक्षेत्रेषु एआइ-क्षेत्रेषु बहु मूलभूतं सामरिकनिवेशः कृतः, येन कम्पनीयाः अल्पकालीनलाभः किञ्चित्पर्यन्तं न्यूनीकृतः अस्ति , समग्रं पूंजीबाजारस्य वातावरणं आदर्शं नास्ति, यस्य परिणामः अस्ति यत् कम्पनीयाः The share price hasn't done much for a while. परन्तु एतत् राज्यम् अन्ततः असह्यम् अस्ति एकतः फेडस्य व्याजदरेण कटौतीयाः खिडकी समीपं गच्छति, अपरतः च वैश्विकपूञ्जीबाजारस्य मरम्मतं भविष्यति, अपरतः ३६० अन्ततः फसलस्य अवधिं प्रविशति, प्रभावीरूपेण च सुधारः भविष्यति स्वस्य लाभः ।

यद्यपि विपण्यां अफवाः प्रचलन्ति तथापि कम्पनी संस्थापकः झोउ होङ्गी इत्यस्य सूचीकरणात् परं कदापि ३६० भागं न विक्रीतवान् एतत् उत्तरदायित्वस्य आत्मविश्वासस्य च चिह्नम् अस्ति । परिसमापनस्य समाप्तेः अनन्तरं झोउ होङ्गी न्यूनातिन्यूनं आगामिनां १२ मासानां कृते स्वस्य धारणानां न्यूनीकरणं न कर्तुं प्रतिबद्धतां निरन्तरं कृतवान् तथा च सः ३६० इत्यनेन सह कार्यं करिष्यति इति अवदत्, यत् दर्शयति यत् सः अद्यापि कम्पनीयाः भविष्यविकासे विश्वसिति .

संस्थापकः कम्पनीयाः वास्तविकः आत्मा, विजेता च भवति यावत् लाओ झोउ अद्यापि तत्रैव अस्ति, ३६० अद्यापि प्रतीक्षायोग्यः भविष्यति। अन्यदृष्ट्या पश्यन् अमेरिकनजनानाम् अपि शिरोवेदनायुक्तायाः कम्पनीयाः विषये वयं किमर्थं आशावादीः न भवेम?

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।