समाचारं

हुवावे तथा BAIC इत्येतयोः बृहत् विमोचनं भवति! "कठिन बीबीए", मूल्यं घोषितम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता फेङ्ग याओ

अगस्तमासस्य ६ दिनाङ्के हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्ट कार सॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्ग इत्यनेन हुवावे इत्यस्य नूतनस्य उत्पादस्य प्रक्षेपणसम्मेलने घोषितं यत् BAIC इत्यनेन सह सहकार्यं कृत्वा प्रथमं मॉडलं होङ्गमेङ्ग स्मार्ट ट्रैवल एस ९ आधिकारिकतया विमोचितम् इति

पत्रकारसम्मेलने मर्सिडीज-बेन्ज् एस४५०एल, बीएमडब्ल्यू ७३०लि, मेबच् एस४८० इत्यादीनि विलासिता-ब्राण्ड्-प्रमुख-माडलाः यु चेङ्गडोङ्ग-इत्यस्य मानदण्डाः अभवन् परन्तु Huawei इत्यस्य Xiangjie S9 इत्यस्य आरम्भमूल्यं ४,००,००० युआन् इत्यस्मात् न्यूनम् अस्ति, यत् पूर्वविक्रयपूर्वमूल्येन ४५०,००० युआन् तः ५५०,००० युआन् यावत् न्यूनम् अस्ति

उद्योगस्य दृष्ट्या क्षियाङ्गजी एस ९ इत्यस्य विमोचनं विलासिनीकारानाम् कृते हाङ्गमेङ्गस्य प्रथमं आव्हानं सूचयति यत् बीबीए “नगदगवः” इति मन्यते । BAIC इत्यस्य कृते Xiangjie S9 इत्यस्य क्षयः विपर्ययितुं "जीवनरक्षकः भूसः" इति गण्यते ।

पत्रकारसम्मेलने ज़ेङ्ग युकुन् उपस्थितः

कृष्णवर्णीयप्रौद्योगिकी "पार्श्वतः पार्श्वे" होङ्गमेङ्ग झिक्सिङ्गस्य प्रमुखप्रतिरूपस्य मानकविशेषता अभवत् । यु चेङ्गडोङ्ग इत्यनेन अस्मिन् पत्रकारसम्मेलने प्रकटितं यत् Xiangjie S9 इत्यस्य बृहत्तमं मुख्यविषयं अस्ति यत् प्रथमवारं Huawei Qiankun ADS 3.0 system इत्यनेन सुसज्जितम् अस्ति।

एतत् ज्ञातं यत् एडीएस ३.० नूतनं वास्तुकलाम् अङ्गीकुर्वति तथा च सर्वदिशात्मकं टकरावविरोधी प्रणाली CAS 3.0 इत्यनेन सुसज्जितम् अस्ति, अस्य अग्रे सक्रियसुरक्षादृश्यं उन्नयनं कृतम् अस्ति, पार्श्वसक्रियसुरक्षा परिहाराय सहायकं भवति, पृष्ठतः सक्रियसुरक्षा च विपर्ययः सुरक्षितं करोति

तदतिरिक्तं Xiangjie S9 इत्यनेन मार्ग अनुकूली AEB तथा eAES स्वचालित आपत्कालीन परिहारः अपि प्रारम्भः कृतः । तस्मिन् एव काले Xiangjie S9 इत्येतत् Pangu large model इत्यनेन सह सम्बद्धेन Xiaoyi voice smart assistant इत्यनेन अपि सुसज्जितं भविष्यति ।

उल्लेखनीयं यत् सर्वाणि Xiangjie S9 श्रृङ्खलानि मानकरूपेण 100kWh Huawei 800V Whale बैटरी इत्यनेन सुसज्जितानि सन्ति, तथा च शुद्धविद्युत्क्रूजिंग्-परिधिः सर्वोच्च-CLTC-सञ्चालन-स्थितौ 816 किलोमीटर्-पर्यन्तं भवति

CATL इत्यस्य अध्यक्षः Zeng Yuqun अपि सम्मेलने Huawei तथा CATL इत्यनेन संयुक्तरूपेण निर्मितस्य तिमिङ्गलबैटरी इत्यस्य "मञ्चस्य" कार्यं कर्तुं उपस्थितः ज़ेङ्ग युकुन् इत्यनेन प्रकटितं यत् CATL इत्यनेन यथाशीघ्रं मोबाईलफोनक्षेत्रे Huawei इत्यस्य आपूर्तिः आरब्धा । यु चेङ्गडोङ्ग इत्यनेन अपि प्रकाशितं यत् वेन्जी एम ५ मॉडलस्य अनन्तरं सर्वेषु होङ्गमेङ्ग बुद्धिमान् मॉडल् मध्ये CATL युगस्य पावर बैटरी इत्यस्य उपयोगः भवति ।


अवगम्यते यत् Xiangjie S9 इत्यनेन सुसज्जितं 800V Giant Whale बैटरी उद्योगे सर्वाधिकं पतली उच्च-वोल्टेज 800V बैटरी इति गण्यते अस्य मोटाई केवलं 117mm अस्ति, यत् पूर्वापेक्षया 16.4% न्यूनम् अस्ति एतस्य कारणं अस्य अति-उच्च-एकीकरण-स्तरस्य कारणम् अस्ति, यत् तार-हार्नेस् ८०% न्यूनीकरोति ।

क्षियाङ्गजी एस ९ इत्यस्य अनेकानाम् प्रौद्योगिकीविन्यासानां विषये यू चेङ्गडोङ्ग इत्यनेन अपि स्मितेन उक्तं यत् क्षियाङ्गजी एस ९ "निश्चयेन तान् 'चतुर्णां शब्दानां' योग्यः अस्ति" इति

BBA इत्यस्य “cash cow” मॉडल् इत्यस्य स्पर्धायाः सम्मुखीभवन्तु

वस्तुतः उद्योगस्य दृष्ट्या Xiangjie S9 इत्यस्य विमोचनस्य महत्तमं महत्त्वं अस्ति यत् एतत् Hongmeng Zhixing प्रथमवारं 400,000 युआन् अधिकेन विलासिताकारक्षेत्रे प्रवेशं कर्तुं समर्थयति। अस्मिन् क्षेत्रे सर्वदा बीबीए (Mercedes-Benz, BMW, Audi) इत्यस्य वर्चस्वं वर्तते ।

आपूर्तिपक्षे विलासिनीसेडानक्षेत्रे नूतनानां मॉडल्-आपूर्तिः अल्पा अस्ति, विपण्यसंरचनायां दुर्लभतया परिवर्तनं जातम्, स्वतन्त्रब्राण्ड्-प्रवेशस्य च विशालं स्थानं वर्तते "Xiangjie S9 Audi A8L, BMW 7 Series 750Li, Mercedes-Benz S-Class sedan इत्यनेन सह स्पर्धां करोति, यदा एकमासपूर्वं आरक्षणं उद्घाटितम् आसीत् तदा लाइव् प्रसारणे तस्य वर्णनं कृतवान्

आँकडा दर्शयति यत् २०२३ तमे वर्षे ४,००,००० युआन् सेडान्-वाहनानां विपण्यक्षमता प्रायः ११ लक्षं यूनिट् भविष्यति (२०२३ तमे वर्षे विक्रयमात्रा ११.१६८ मिलियन यूनिट् अस्ति, कूपं विहाय), यस्मिन् नूतन ऊर्जा-माडलानाम् प्रवेश-दरः १६.४% अस्ति, तथा च प्रवेश-दरः स्वतन्त्रप्रतिमानानाम् केवलं ८.३% भवति ।

तेषु २०२२ तमे वर्षे २०२३ तमे वर्षे च "५६ई" (BMW ५ Series, Audi A6, Mercedes-Benz E-Class) इत्यस्य टर्मिनलविक्रयः प्रायः ४,००,००० यूनिट् अस्ति, प्रतिस्पर्धायाः स्वरूपं च तुल्यकालिकरूपेण स्थिरम् अस्ति ऑडी ए६एल, मर्सिडीज-बेन्ज् ई-क्लास्, बीएमडब्ल्यू ५ सीरीज इत्येतयोः विपण्यभागः क्रमशः १५.१%, १२.७%, ११.५% च अभवत् ।

अस्मिन् वर्षे प्रथमार्धे मर्सिडीज-बेन्ज् ई-क्लास्, बीएमडब्ल्यू ५ सीरीज, ऑडी ए६एल इत्येतयोः मासिकविक्रयः क्रमशः १०,७०० यूनिट्, ६,६०० यूनिट्, १६,९०० यूनिट् च आसीत्

परन्तु यथा यु चेङ्गडोङ्गः पूर्वं उक्तवान्, सः पत्रकारसम्मेलने "५६ई" इत्यस्य उपयोगं मापदण्डरूपेण न कृतवान् । ड्रैग गुणांकस्य, आसनस्थानस्य, विन्यासस्य च परवाहं विना, यू चेङ्गडोङ्गः "78S" (अर्थात् BMW 7 Series, Audi A8L, Mercedes-Benz S-Class) अपि च Maybach S480 इत्यपि Xiangjie S9 इत्यस्य प्रतियोगिनः इति मन्यते


मूल्यपक्षे यस्य विषये मार्केट् मध्ये सर्वाधिकं चिन्ता वर्तते, तस्मिन् यु चेङ्गडोङ्ग् इत्यनेन घोषितं यत् Xiangjie S9 इति द्वयोः संस्करणयोः प्रक्षेपणं भविष्यति। तेषु Xiangjie S9 Max इत्यस्य मूल्यं ३९९,८०० युआन्, Xiangjie S9 Ultra इत्यस्य मूल्यं च ४४९,८०० युआन् अस्ति ।

इदं मूल्यं पूर्वं दत्तस्य ४५०,००० युआन् तः ५५०,००० युआन् यावत् मूल्यपरिधितः अपि दूरं न्यूनम् अस्ति ।

तथापि उद्योगस्य दृष्ट्या Xiangjie S9 इत्यस्य अग्रिमः प्रत्यक्षः प्रतियोगी BBA इत्यस्य "cash cow" मॉडलः अस्ति, यस्य अपि अत्यन्तं तीव्रप्रतिस्पर्धायाः सामना भविष्यति

संस्थापक सिक्योरिटीजस्य मतं यत् Xiangjie S9 इत्यस्य ग्राहकाः मुख्यतया निम्नलिखितचतुर्णां पक्षेभ्यः आगमिष्यन्ति द्वितीयं "56E" विद्युत् कारानाम् प्रत्यक्षरूपान्तरणम् अस्ति; fuel car series परिवर्तनम्;चतुर्थं च "78S" ईंधनवाहनश्रृङ्खलायाः रूपान्तरणम् अस्ति यस्य मूल्यपरिधिः ऊर्ध्वगामिनी अस्ति ।

BAIC All in Xiangjie S9

स्वाभाविकतया BAIC इत्यस्य Xiangjie S9 इत्यस्य विषये अपि महती आशा अस्ति ।

अस्मिन् पत्रकारसम्मेलने बीएआईसी-समूहस्य अध्यक्षः झाङ्ग जियान्योङ्गः अपि सार्वजनिकरूपेण उपस्थितः । झाङ्ग जियान्योङ्ग् इत्यनेन स्पष्टतया उक्तं यत् BAIC इत्यनेन पूर्वमेव Xiangjie S9 इत्येतत् स्वस्य मूलरणनीतिरूपेण गृहीत्वा उच्चतमस्तरं यावत् उन्नतं कृतम् अस्ति। तस्य वचनेषु "BAIC All in Xiangjie S9" इति ।


यथा यथा तस्य Extreme Fox ब्राण्ड् मॉडल् इत्यस्य विक्रयः मन्दः अस्ति तथा BAIC Blue Valley इत्यस्य पूर्वप्रदर्शनं दबावेन निरन्तरं वर्तते।

अस्मिन् वर्षे प्रथमार्धे BAIC Blue Valley इत्यस्य अन्तर्गतं BAIC नवीन ऊर्जा मॉडल् इत्यस्य सञ्चितविक्रयः केवलं २८,०११ यूनिट् आसीत्, यत् वर्षे वर्षे २०.४% न्यूनता अभवत्, यत् Xpeng तथा नेझा ये पृष्ठतः पतिताः।

दीर्घकालीनस्य मन्दविक्रयस्य कारणेन अपि BAIC Blue Valley इत्यस्य वर्षे वर्षे हानिः भवति । BAIC Blue Valley इत्यस्य वर्षस्य प्रथमार्धस्य सद्यः एव प्रकाशितं प्रदर्शनस्य पूर्वानुमानं दर्शयति यत् वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीभूतः शुद्धलाभः 2.4 अरबतः 2.7 अरब युआनपर्यन्तं हानिः भविष्यति, यत् वर्ष- वर्षे हानिः ।

बीएआईसी ब्लू वैली इत्यनेन उक्तं यत् अपेक्षितं कार्यप्रदर्शनहानिः नूतन ऊर्जावाहनविपण्ये अधिकाधिकं तीव्रप्रतिस्पर्धायाः कारणेन भवति तथा च मूल्ययुद्धं वर्धमानं भवति, लाभमार्जिनं निपीडयति अन्यत् कारणं यत् कम्पनी उच्चस्तरीयानाम् उत्पादानाम् विकासं निरन्तरं प्रवर्धयति , प्रौद्योगिक्याः अनुसन्धानस्य विकासस्य च दृष्ट्या, ब्राण्ड् चैनलनिर्माणे, ब्राण्डप्रतिबिम्बं तीक्ष्णीकरणे, परिचालनदक्षतासुधारस्य च निरन्तरं निवेशः कम्पनीयाः अल्पकालिकप्रदर्शने निश्चितः प्रभावं करिष्यति।

अस्मिन् वर्षे प्रथमत्रिमासे बीएआईसी ब्लू वैली इत्यस्य सम्पत्ति-देयता-अनुपातः ७९.८७% यावत् अभवत् तथा च केवलं देय-लेखाः क्रमशः ५.५२३ अरब युआन् तथा ७.१६५ अरब युआन् इत्येव अधिकाः आसन् ब्लू वैली इत्यस्य मौद्रिकनिधिः केवलं ४.७६८ अर्बं युआन् आसीत् ।

उद्योगस्य दृष्ट्या BAIC Blue Valley केवलं Thalys इत्यस्य पुनरागमनस्य प्रतिकृतिं कर्तुं Xiangjie ब्राण्ड् इत्यस्य उपरि अवलम्बितुं आशां कर्तुं शक्नोति।

सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)