समाचारं

कॉन्टिनेण्टलस्य वाहनसहायककम्पनी स्वतन्त्रसूचीं अन्वेषयिष्यति, आपूर्तिशृङ्खलाकम्पनीनां विभाजनं पुनर्गठनं च कृत्वा नूतनसामान्यस्य निर्माणं भविष्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पावरट्रेनव्यापारसमूहस्य अनन्तरं सम्भवतः कॉन्टिनेण्टल् व्यावसायिक-इकायानां स्पिन-ऑफ्-करणं निरन्तरं करिष्यति, नूतन-कम्पनीयाः सूचीं च अन्वेषयिष्यति ।

अद्यैव कॉन्टिनेण्टल् इत्यनेन घोषितं यत् सः स्वस्य वाहन-उपसमूहस्य विभाजनस्य अधिकं विस्तृतं मूल्याङ्कनं करिष्यति, २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके विभाजनस्य विषये निर्णयं च करिष्यति तदनन्तरं २०२५ तमस्य वर्षस्य अप्रैल-मासस्य २५ दिनाङ्के कान्टिनेन्टलस्य वार्षिक-शेयरधारक-समागमे मोटरवाहन-उपसमूह-व्यापारस्य विभाजनस्य सूचीकरणस्य च योजनायाः मतदानं भविष्यति यदि अनुमोदितं भवति तर्हि २०२५ तमस्य वर्षस्य अन्ते यावत् विभाजनं सम्पन्नं भविष्यति । सितम्बर २०२१ तमे वर्षे विटेस्को टेक्नोलॉजीजस्य स्पिन-ऑफ् इत्यस्य इव, कॉन्टिनेण्टल-शेयरधारकाः स्वस्य कॉन्टिनेन्टल्-शेयरस्य अनुपातेन स्वतन्त्ररूपेण सूचीकृते वाहन-कम्पनीयां भागं प्राप्नुयुः

"बाजारेषु ग्राहकेषु च अन्तिमेषु मासेषु प्रचण्डः परिवर्तनः अभवत्, विशेषतः वाहन-उद्योगे। अग्रे पश्यन्, विभिन्नेषु क्षेत्रेषु विपण्यस्य तीव्र-उतार-चढावः, सॉफ्टवेयर-सञ्चालित-प्रौद्योगिकी-परिवर्तनं च उद्यमानाम् अधिक-लचीलता, स्वायत्त-निर्णय-क्षमता च आवश्यकी भवति। अस्याः पृष्ठभूमितः, वयं कॉन्टिनेण्टल् इत्यस्य स्वतन्त्रकम्पनीद्वये विभक्तुं योजनामस्ति" इति कॉन्टिनेण्टल् इत्यस्य मुख्यकार्यकारी सितु चे अवदत्।

पुनर्गठनस्य भागत्वेन लाभप्रदः टायरः, कोन्टिटेक् उपसमूहः च कॉन्टिनेण्टलस्य छत्रेण एव तिष्ठति। वर्तमान समये कॉन्टिनेण्टलसमूहः वाहनसुरक्षा, इलेक्ट्रॉनिक्स इत्यादिषु केन्द्रितः मोटरवाहन उपसमूहः, टायरव्यापारे केन्द्रितः टायर उपसमूहः, औद्योगिकसमाधानं रबरव्यापारं च केन्द्रितः कोन्टिटेक उपसमूहः च इति विभक्तः अस्ति

तेषु, वाहनव्यापार-एककं, यस्याः बहु आशाः सन्ति, दीर्घकालं यावत् उच्चनिवेशः प्राप्तः, सः कतिपयवर्षेभ्यः क्रमशः हानि-स्थितौ अस्ति

वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे वाहन-उपसमूहस्य समायोजितं ईबीआईटी-लाभ-मार्जिनं १.९% भविष्यति, येन प्रथमवारं सकारात्मकं स्थितिं प्राप्स्यति, टायर-उपसमूहस्य तथा कोन्टिटेक-उपसमूहस्य समायोजितं ईबीआईटी-लाभमार्जिनं १३.५% भविष्यति; तथा 6.7% क्रमशः , टायर उपसमूहस्य तथा ContiTech उपसमूहस्य द्वयोः प्रमुखव्यापारसमूहयोः प्रदत्तः शुद्धलाभः वित्तवर्षे 2023 मध्ये कॉन्टिनेन्टलस्य शुद्धलाभस्य 93.3% भागं कृतवान्

कॉन्टिनेन्टल् इत्यनेन अपि स्वस्य दृष्टिकोणे उक्तं यत् २०२४ तमे वर्षे वर्धमानः वेतनव्ययः प्रायः ५० कोटि यूरो भविष्यति, यस्य अस्य वित्तवर्षस्य लाभप्रदतायां महत्त्वपूर्णः प्रभावः भविष्यति, यत्र प्रायः आर्धं व्ययः वाहनचालन उपसमूहात् आगमिष्यति

"२०२४ तमस्य वर्षस्य कृते वयं महत्त्वपूर्णं विपण्यवृद्धिं न पश्यामः। कॉन्टिनेण्टल् स्वस्य संगठनात्मकसंरचनायाः परिवर्तनस्य योजनां कृत्वा कार्यक्षमतां सुधारयितुम् अर्हति। २०२३ तः आरभ्य कॉन्टिनेण्टल् इत्यनेन अनुसंधानविकासव्ययस्य न्यूनीकरणं कृतम्, अनुसंधानविकासकेन्द्राणि एकीकृतानि, तथा च व्ययस्य न्यूनीकरणं दक्षतासुधारं च प्राप्तुं केचन अनुसंधानविकासकर्मचारिणः परित्यक्ताः

कॉन्टिनेन्टलस्य कृते, वाहन-उपसमूहं पृथक् कर्तुं तथा च टायरं अन्ये च व्यवसायं स्थापयितुं व्यावसायिकविकासस्य दृष्ट्या वित्तीयदृष्टिकोणात् च अनुकूलः रणनीतिकः विकल्पः अस्ति ये कॉन्टिनेन्टलस्य अन्तः अधिकं लाभं योगदानं ददति। तदतिरिक्तं यदि आईपीओ सफलः भवति तर्हि ऑटोमोबाइल उपसमूहः अपि कॉन्टिनेण्टल् इत्यस्मै पर्याप्तं धनं आनेतुं शक्नोति ।

कॉन्टिनेण्टल् इत्यस्य अतिरिक्तं अनेके पार्ट्स् दिग्गजाः अन्तिमेषु वर्षेषु स्वव्यापारं विभज्य पुनर्गठितवन्तः । २०१७ तमे वर्षे डेल्फी ऑटोमोटिव् इत्यनेन स्वस्य पावरट्रेनव्यापारस्य विभाजनं कृत्वा एप्टिव् इति संस्था स्थापिता, २०२२ तमस्य वर्षस्य अन्ते जेडएफ इत्यनेन घोषितं यत् सः स्वस्य निष्क्रियसुरक्षाविभागस्य विभाजनस्य निर्णयं कृतवान्, परन्तु तस्य विभक्तप्रगतिः अपेक्षिता इव द्रुतगतिः नासीत् तथा च अद्यापि पूर्णतया स्वतन्त्रा नास्ति २०२२ तमे वर्षे बोर्ग्वार्नर् इत्यनेन घोषितं यत् सः ईंधनव्यवस्थां विक्रयोत्तरविपण्यविभागं च पृथक् कृत्वा स्वतन्त्रसूचीकृतकम्पनीं स्थापयिष्यति ।

तदतिरिक्तं २०२२ तमे वर्षे फौरेसिया इत्यनेन हेल्ला इत्यस्य अधिग्रहणं सम्पन्नम्, विलयस्य पुनर्गठनस्य च अनन्तरं फौरेसिया इति नूतना भागकम्पनी निर्मितवती । २०१९ तमे वर्षे जेडएफ इत्यनेन स्वस्य वाणिज्यिकवाहनस्य बुद्धिमान् चालनस्य, चेसिस् नियन्त्रणव्यापारस्य च सुदृढीकरणार्थं वाब्को इत्यस्य अधिग्रहणस्य घोषणा कृता ।

एकः घरेलुविदेशीयभागसप्लायरः पत्रकारैः सह साक्षात्कारे अवदत् यत् विद्युत्करणस्य बुद्धेः च गभीरतायाः सह पारम्परिकविशालवाहनसप्लायराः विशालपरिवर्तनचुनौत्यस्य सामनां कृतवन्तः, विलयनं पुनर्गठनं च आदर्शः भविष्यति , समाप्ताः भवन्ति, वाहनस्य आपूर्तिशृङ्खला एकं निर्मातुम् अर्हति नूतनं प्रतिमानं, तथा च पारम्परिकाः दिग्गजाः "अपस्टार्ट्" इत्यनेन पतिताः भवितुम् अर्हन्ति ।