समाचारं

एनविडिया, एप्पल्, माइक्रोसॉफ्ट इत्येतयोः कृते रात्रौ एव ६०० अरब डॉलरस्य हानिः अभवत्!वालस्ट्रीट् सिलिकन वैलीतः क्लान्तः अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखक सोमवार मुस्कान
ईमेल@ [email protected]

बृहत् पतनम्। बृहत् पतनम्। अथवा Mag7 इत्यस्य बृहत् बिन्दुः।

अगस्तमासस्य ५ दिनाङ्के अमेरिकी-समूहेन सोमवासरस्य व्यापारदिने “ब्लैक् मंडे” इति कार्यक्रमस्य आरम्भः कृतः । तेषु प्रौद्योगिकीदिग्गजाः सामूहिकरूपेण पतन्ति स्म । एन्विडिया, एप्पल्, माइक्रोसॉफ्ट, गूगल, अमेजन, टेस्ला, मेटा च मैग्७ "सप्तभगिनी" इति नाम्ना प्रसिद्धाः, मिलित्वा रात्रौ एव ६०० अरब डॉलरस्य विपण्यमूल्यं निर्मूलितवन्तः ।

तथ्याङ्कानि दर्शयन्ति यत् दिवसस्य अन्ते एप्पल् ४.८२%, अमेजन ४.१%, गूगलस्य ४.४५%, मेटा २.५४% च पतितः । माइक्रोसॉफ्ट् ३.२७% न्यूनीभूता, तस्य विपण्यमूल्यं च ३ खरब अमेरिकीडॉलर् इत्यस्मात् न्यूनं जातम् । अधिकांशचिप् स्टॉक् अपि पतितः, इन्टेल् ६.३८%, एन्विडिया ६.३६% च पतितः । एतत् गतसप्ताहे आरब्धस्य क्षयस्य निरन्तरता अस्ति अमेरिकीमाध्यमानां आँकडानां अनुसारं एताः सप्तकम्पनयः सामूहिकरूपेण विगतमासे स्वस्य विपण्यमूल्यं ३ खरब अमेरिकीडॉलर् न्यूनीकृतवन्तः।


ततः पूर्वं जुलैमासस्य १६ दिनाङ्के एस एण्ड पी ५०० इत्यस्य सर्वकालिकं उच्चतमं मूल्यं ४७ खरब डॉलरं प्राप्तवान् । एतेषु ५०० सूचीकृतेषु कम्पनीषु एतेषु ७ कम्पनीषु एव विपण्यमूल्यस्य तृतीयभागः भवति । अन्येषु शब्देषु १.४% कम्पनीनां मूल्यं १६ खरब डॉलरात् अधिकं भवति ।

परन्तु विगतमासे टेक् कम्पनी अर्जनस्य ऋतुस्य पराकाष्ठायां टेक् दिग्गजाः वालस्ट्रीट् इत्यस्मै प्रत्ययप्रदरूपेण दर्शयितुं असफलाः अभवन् यत् एआइ इत्यस्मिन् तेषां विशालनिवेशः फलं ददाति - न्यूनातिन्यूनं अल्पकालीनरूपेण, वालस्ट्रीट् च प्रश्नं कर्तुं आरब्धवान् buying high-end चिप्सस्य, आँकडाकेन्द्रस्य निर्माणस्य च व्ययः निरन्तरं वर्धते, दिग्गजाः च वालस्ट्रीट् अपेक्षितापेक्षया एआइ प्रौद्योगिक्यां दूरं अधिकं व्ययम् कुर्वन्ति अरब-अरब-रूप्यकाणि व्यययित्वा अपि बृहत्-प्रौद्योगिकी-कम्पनयः एआइ-तः महत्त्वपूर्ण-राजस्व-वृद्धेः अथवा लाभप्रद-नवीन-उत्पादानाम् मार्गे अल्पं दृष्टवन्तः, निवेशकाः च चञ्चलतां प्राप्तुं आरब्धाः सन्ति

यथा यथा सम्पूर्णे विपण्ये आतङ्कः प्रवृत्तः, निवेशकाः स्वनिवेशरणनीतयः पुनः मूल्याङ्कनं कर्तुं आरब्धवन्तः, चिन्तितः वालस्ट्रीट् च सिलिकन-उपत्यकायाः ​​एआइ-कथानां कृते क्लान्तः भवितुम् आरब्धवान्

1

बफेट् "पूर्वं निर्गतवान्" एप्पल्-भागस्य अर्धभागं विक्रीतवान्

बफेट् इत्यस्य प्रत्येकं चालनं विपण्यस्य कृते बेलवेदर इव अस्ति, अधुना ओमाहा-नगरस्य ओरेकल-संस्था अपि प्रौद्योगिक्याः स्टॉक्-विक्रयं कुर्वन् अस्ति ।

तृतीये स्थानीयसमये सुप्रसिद्धस्य अमेरिकननिवेशकस्य बफेट् इत्यस्य सहायककम्पनी बर्कशायर हैथवे इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदने दर्शयति यत् कम्पनी द्वितीयत्रिमासे एप्पल्-शेयरस्य धारणाम् अत्यन्तं न्यूनीकृतवती यत् प्रथमत्रिमासे ७८९ मिलियनं भागं प्रायः ४० कोटिभागं यावत् अभवत्, यत् प्रायः ५०% न्यूनीकृतम्

एप्पल्-शायर-संस्थायाः एप्पल्-शेयर-धारणं प्रथमवारं न न्यूनीकृतम् । पूर्वं बर्कशायर हैथवे इत्यनेन प्रथमत्रिमासे एप्पल्-शेयरेषु १३% न्यूनता कृता आसीत् यत् मे-मासे कम्पनीयाः शेयरधारकसभायां एप्पल्-शेयरेषु न्यूनता निवेशात् पर्याप्तं प्रतिफलं अर्जयित्वा करकारणात् अभवत् एप्पल् स्टॉक् विषये दीर्घकालीनः निर्णयः।

परन्तु न्यूनीकरणानन्तरं अपि एप्पल् बर्कशायरस्य बृहत्तमः एकलधारकः एव अस्ति । केचन मन्यन्ते यत् बर्कशायर-सहिताः अधिकाधिकाः निवेशकाः एप्पल्-संस्थायाः एआइ-निवेशः वास्तविकं लाभं दातुं शक्नोति वा इति प्रतीक्षां कुर्वन्ति स्यात् । सम्प्रति एप्पल्-कम्पन्योः एआइ-मुद्रीकरणस्य वेगेन ते न सन्तुष्टाः इति भासते ।

ज्ञातव्यं यत् बफेट् इत्यस्य एप्पल्-विक्रयणस्य समयः टिम कुक् इत्यनेन WWDC24 इत्यत्र Siri इत्यस्य "युग-निर्माणस्य" ChatGPT संस्करणस्य विमोचनस्य अनन्तरम् आसीत् ।

अस्मिन् समये बफेट् इत्यनेन स्वस्य धारणानां न्यूनीकरणस्य कारणानां विषये क्लियरस्टेड् एडवाइजर्स् इत्यस्य वरिष्ठः प्रबन्धनिदेशकः जिम् आवा इत्ययं कथयति यत् "बफेट् इत्यनेन मन्यते यत् वयं मन्दगतिषु प्रवेशं कर्तुं प्रवृत्ताः स्मः, उच्चगुणवत्तायुक्तानि कम्पनीनि क्रेतुं सः इदानीं नगदं पातयति" इति भविष्ये न्यूनमूल्येषु” इति ।

1

एकदा एन्विडिया १५% न्यूनीकृतः, हुआङ्ग रेन्क्सन् स्वयमेव जुलैमासे ३२० मिलियन अमेरिकीडॉलर् विक्रीतवान्

ए.आइ than its closing price on July 10. 26% न्यूनम्। सोमवासरे डुबकीकाले अपि १५% न्यूनता अभवत् ।

सार्वजनिकसूचना अपि दर्शयति यत् एनवीडिया संस्थापकः मुख्यकार्यकारी च हुआङ्ग जेन्सेन् जुलैमासे एनवीडिया इत्यस्य ३२३ मिलियन डॉलरस्य अभिलेखविध्वंसकं शेयर्स् विक्रीतवान् । नवीनतमस्य डुबकीपूर्वं हुआङ्ग रेन्क्सन् इत्यनेन विगतमासद्वये एनवीडिया-देशस्य भागेषु कुलम् प्रायः ५० कोटि-डॉलर्-रूप्यकाणि विक्रीताः ।

एनवीडिया इत्यस्य डुबकी प्रत्यक्षं "प्रोत्साहनम्" अपि अस्ति । द इन्फॉर्मेशन इत्यस्य अनुसारं एनवीडिया इत्यनेन माइक्रोसॉफ्ट् इत्यस्मै न्यूनातिन्यूनम् अन्येभ्यः क्लाउड् प्रदातृभ्यः च उक्तं यत् ब्ल्याक्वेल् बी२०० एआइ चिप् इत्यस्य निर्माणे मूलतः योजनायाः अपेक्षया न्यूनातिन्यूनं मासत्रयं अधिकं समयः स्यात्

उत्पादनप्रक्रियायां असामान्यरूपेण विलम्बेन आविष्कृतस्य डिजाइनदोषस्य कारणेन विलम्बः जातः । B200 चिप् मूलतः अत्यन्तं लोकप्रियस्य कठिनस्य च H100 चिप् इत्यस्य अनुवर्तनरूपेण बहु प्रत्याशितम् आसीत् । परन्तु अधुना, २०२५ तमस्य वर्षस्य प्रथमत्रिमासिकपर्यन्तं बृहत् परिमाणेन निर्यातस्य अपेक्षा नास्ति । एतस्य विलम्बस्य सम्पूर्णे एआइ उद्योगशृङ्खले तरङ्गप्रभावः भवितुम् अर्हति ।

एतेन निःसंदेहं प्रौद्योगिकीदिग्गजानां एआइ-विन्यासे छाया भवति । वस्तुतः प्रमुखकम्पनयः एआइ-क्षेत्रे महतीं धनं निवेशितवन्तः । जूनमासे समाप्तस्य द्वितीयत्रिमासे गूगलस्य मातापितृणां अल्फाबेट्, अमेजन, माइक्रोसॉफ्ट, फेसबुकस्य मातापितृणां मेटा प्लेटफॉर्म इत्येतयोः पूंजीव्ययस्य कुलव्ययः प्रायः ६० अरब डॉलरः अभवत्, यत् वर्षे वर्षे द्वितीयतृतीयायाः वृद्धिः अभवत् तस्य व्ययस्य अधिकांशः एन्विडिया-संस्थायाः कृते अगच्छत् ।

उन्मत्तनिवेशेन केषाञ्चन निवेशकानां चिन्ता अपि उत्पन्ना अस्ति । इलियट् मैनेजमेण्ट् इति हेज फण्ड् यः प्रायः ७० अरब डॉलरस्य सम्पत्तिं प्रबन्धयति, सः निवेशकान् मुक्तपत्रेण अवदत् यत् एनवीडिया "बुलबुले" अस्ति इति । पत्रे निष्कर्षः कृतः यत्, एतावता कृत्रिमबुद्धिः मूलतः सॉफ्टवेयरः अस्ति यत् अद्यापि "प्रचारस्य अनुरूपं मूल्यं" न दत्तवान् । यदि एनवीडिया दुर्बलवित्तीयपरिणामानां सूचनां ददाति तर्हि वर्तमानबुद्बुदस्य विस्फोटं कर्तुं शक्नोति, अतः "शापं भङ्गयति" ।

चिप् स्टॉक्स् इत्यस्य तीव्रविक्रयणस्य मध्यं इलियट् मैनेजमेण्ट् इत्यस्य चेतावनी अभवत्। पूर्वं निवेशकाः जननात्मककृत्रिमबुद्धेः क्षमताम् आलिंगितवन्तः इति कारणेन चिप्-स्टॉक्-इत्येतत् उत्थापितं जातम्, यत् प्रमुखकम्पनयः कृत्रिमबुद्धौ बहुधा निवेशं करिष्यन्ति वा इति चिन्तायां पतिताः विपण्यभावनायां एतत् तीक्ष्णं परिवर्तनं एआइ-उद्योगस्य भविष्यस्य विषये निवेशकानां अनिश्चिततां प्रतिबिम्बयति ।

विपण्यां चिन्तानां बोधः आरब्धः इति दृश्यते । गतगुरुवासरे स्वस्य वित्तीयप्रतिवेदनस्य घोषणां कृत्वा इन्टेल् अपि घण्टानां पश्चात् २६% न्यूनतां प्राप्तवान्, यत् पञ्चाशत् वर्षेषु सर्वाधिकं न्यूनं जातम्, १५,००० जनान् परित्यक्तुं योजनां च कृतवान् अन्येषां अमेरिकीचिप्-समूहानां अपि पतनम् अभवत् ।

1

माइक्रोसॉफ्ट : एआइ धनं दहति, २९% वृद्धिः अपि पर्याप्तं नास्ति

माइक्रोसॉफ्ट इत्यस्य द्रुतगत्या वर्धमानः कृत्रिमबुद्धिव्यापारः वालस्ट्रीट् इत्यस्य कृते पर्याप्तं शीघ्रं आगन्तुं न शक्नोति।

यदा कस्यापि कम्पनीयाः महत्त्वपूर्णः विभागः त्रैमासिकरूपेण २९% वर्धते तदा वालस्ट्रीट् ओलम्पिकविजेता इव तस्य जयजयकारं कर्तुं अर्हति ।

परन्तु गतसप्ताहे माइक्रोसॉफ्ट-संस्थायाः ए.आइ. निवेशकाः चिन्तयन्ति यत् मन्दता भविष्ये एआइ-उत्साहस्य शीतलीकरणस्य, मन्दवृद्धेः च संकेतं दातुं शक्नोति।

प्रथमं, एतत् दर्शयति यत् वर्तमानः एआइ उन्मादः नियन्त्रणात् बहिः अस्ति, निवेशकाः स्टॉक्स् मूल्याङ्कनं कुर्वन्तः सिद्ध्यर्थं प्रयतन्ते, यथा द्रुतगतिना वृद्धिः सदा स्थातुं शक्नोति। यदा कदापि कस्यापि कम्पनीयाः प्रदर्शनं किञ्चित् अपि न्यूनं भवति, न्यूनातिन्यूनं वालस्ट्रीट्-नगरस्य दृष्टौ, तदा तदा स्टॉक-मूल्यं दुःखं प्राप्नोति ।

अवश्यं माइक्रोसॉफ्ट-कार्यकारीभिः मन्दतायाः व्याख्यां अंशतः अभवत् यत् आपूर्तिः माङ्गं अतिक्रान्तवती इति । क्लाउड् इन्फ्रास्ट्रक्चर (डाटा सेण्टर्) इत्यस्य निर्माणे समयः भवति, अतः एव माइक्रोसॉफ्ट् ओरेकल इत्यादिभिः कम्पनीभिः सह साझेदारी कृत्वा अन्तरं पूरयति ।

द्वितीयं, निवेशकाः चिन्तयन्ति इव यत् एआइ-लाभः सुलभः भवति, तस्य पूर्वनिवेशस्य बहु आवश्यकता नास्ति, परन्तु एतत् न भवति । एआइ कृते उपयुक्तानि एतानि दत्तांशकेन्द्राणि निर्माय एआइ चिप्स् क्रयणं च अतीव महत् भवति । प्रौद्योगिकी-दिग्गजाः प्रतिवर्षं दश-कोटि-डॉलर्-रूप्यकाणि आँकडा-केन्द्र-निर्माणे विस्तारे च व्यययन्ति, यस्य अन्तः न दृश्यते ।

यथा, माइक्रोसॉफ्ट-संस्थायाः पूंजीव्ययः अत्यन्तं नवीनतमत्रिमासे १३.९ अमेरिकी-डॉलर् (यदि पट्टे समाविष्टः अस्ति तर्हि १९ अरब अमेरिकी-डॉलर्) यावत् अभवत्, यत् वर्षे वर्षे ५५% वृद्धिः अभवत् माइक्रोसॉफ्ट-कार्यकारीणां अपेक्षा अस्ति यत् भविष्ये व्ययस्य एतत् स्तरं निर्वाहयितुम् अस्याः निरन्तर-उच्च-निवेश-रणनीत्याः प्रतिफल-चक्रस्य विषये अपि विपण्य-चिन्ता उत्पन्ना अस्ति । गतसप्ताहे गूगलस्य मूलकम्पनी अल्फाबेट् इत्यनेन अपि उच्चमूलसंरचनाव्ययस्य सूचना दत्ता, येन तस्याः स्टॉकमूल्यं बहुधा न्यूनीकृतम्।

1

Wall Street इत्येतत् अधिकं प्रतीक्षितुं न इच्छति

वालस्ट्रीट् सर्वदा नूतनप्रौद्योगिकीबुद्बुदानां प्रवर्तकः आसीत् यदा कदापि नवीनतायाः गन्धं प्राप्नोति यत् राजस्ववृद्धिं आनेतुं शक्नोति तदा सः उत्साहितः भविष्यति, अयं समयः अपवादः नास्ति। ChatGPT इत्यस्मात् आरभ्य जननात्मक-AI इत्यस्य क्षमतायाः प्रचारः कृतः अस्ति । वालस्ट्रीट् निवेशबैङ्कविश्लेषकाः तेजी-रिपोर्ट्-मध्ये एकां निरन्तरं धारां निर्गच्छन्ति, धन-प्रबन्धकाः च एआइ-उन्मादस्य एतां तरङ्गं गृहीतुं स्वस्य सम्पत्ति-विभागस्य समायोजनाय व्यवहरन्ति

गोल्डमैन् सैच्स् इत्यनेन गतवर्षस्य सितम्बरमासे "Why AI is not a bubble" इति शीर्षकेण लेखः प्रकाशितः । कृत्रिमबुद्धेः क्षमतां प्रकाशयति तथा च कृत्रिमबुद्धिसम्बद्धानां स्टॉकानां मूल्यानि विशिष्टबुद्बुदव्यापारमूल्यानि न प्राप्तानि इति मन्यते। "अस्माकं विश्वासः अस्ति यत् अस्मिन् नूतने प्रौद्योगिकीचक्रे अद्यापि तुल्यकालिकरूपेण प्रारम्भिका एव अस्ति यत् दृढतरं प्रदर्शनं प्रतिज्ञायते" इति गोल्डमैन् सैच्स् लिखितवान् ।

अस्मिन् वर्षे गोल्डमैन् सैच्स् इत्यस्य स्वरः “Maybe it’s just a bubble” इति क्रमेण स्थापितः अस्ति, तेषां नवीनतमेन प्रतिवेदनेन, Generative AI: Too Much, Too Little? "(Gen AI: अत्यधिकं व्ययः, अत्यल्पः लाभः?), स्वसहचरानाम् "वृत्तिपरिवर्तनस्य" सम्मुखे प्रमुखप्रौद्योगिकीकम्पनीनां मुख्याधिकारिणः सर्वं नियन्त्रणे अस्ति इति उक्तवन्तः। कम्पनीयाः भविष्याय एआइ इत्यस्य महत्त्वं बोधयन्तु।

"यदा भवान् एतादृशं विभक्तिबिन्दुं गच्छति तदा अस्माकं कृते अतिनिवेशस्य जोखिमात् न्यूननिवेशस्य जोखिमः बहु अधिकः भवति" इति गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई विश्लेषकान् अवदत्।

तथापि एते प्रौद्योगिकीनेतारः अपि स्वीकुर्वन्ति यत् तेषां यत् आवश्यकं तत् कालः-दीर्घकालः एव।

माइक्रोसॉफ्टस्य मुख्यवित्तीयपदाधिकारी कम्पनीयाः अर्जन-आह्वानस्य विषये अवदत् यत् तस्य आँकडा-केन्द्र-निवेशाः एआइ-प्रौद्योगिक्याः मुद्रीकरणाय "आगामिषु १५ वर्षेषु ततः परं च" समर्थनं करिष्यन्ति इति अपेक्षा अस्ति मेटा अपेक्षते यत् “जनरेटिव एआइ-तः प्रतिफलनं दीर्घकालं यावत् मूर्तरूपं प्राप्नुयात्,” तथा च “वयं जनरेटिव एआइ-मध्ये अतीव प्रारम्भिकाः दिवसाः स्मः... वयं 2024 तमे वर्षे जनरेटिव-एआइ-उत्पादाः महत्त्वपूर्णं राजस्व-चालकं न अपेक्षयामः” इति।

परन्तु केचन निवेशकाः अस्मिन् विषये संशयं प्रकटितवन्तः यत् "यदि १० तः १५ वर्षाणाम् अनन्तरमेव प्रतिफलं प्राप्तुं शक्यते तर्हि उद्यमपुञ्जः एव, न तु सूचीकृतकम्पनीषु निवेशः, ते दीर्घकालीनविषये आशावादीः आसन् कृत्रिमबुद्धेः सम्भावनाः .


यतः ChatGPT इत्यनेन १८ मासाः पूर्वं AI शस्त्रदौडः आरब्धः, तदा टेक् दिग्गजाः प्रतिज्ञां कृतवन्तः यत् एषा प्रौद्योगिकी प्रत्येकं उद्योगे क्रान्तिं करिष्यति, बृहत् एआइ मॉडल् चालयितुं आवश्यकेषु आँकडाकेन्द्रेषु अर्धचालकेषु च दशकशः अरब डॉलरं व्यययित्वा तस्य औचित्यं ददाति। अस्याः दृष्टेः तुलने तेषां अद्यावधि प्रक्षेपिताः उत्पादाः किञ्चित् तुच्छाः प्रतीयन्ते: मुद्रीकरणस्य स्पष्टमार्गः नास्ति इति चॅटबोट्, एआइ प्रोग्रामिंग् ग्राहकसेवा इत्यादयः व्ययबचने उपायाः, एआइ अन्वेषणं च ये कदाचित् सूचनां निर्मान्ति

स्पष्टतया, ChatGPT इत्यनेन सिद्धं भवति यत् एषा प्रौद्योगिकी कार्यं करोति। परन्तु एआइ वस्तुतः तस्य व्याप्तसंसाधनानाम् अनुरूपं परिणामं न आनयति, येन वातावरणे निश्चितः परिवर्तनः भवति । गोल्डमैन् सैच्स् इत्यस्य प्रमुखः विश्लेषकः जिम् कोवेलो इत्ययं कम्पनीयाः पॉड्कास्ट् इत्यत्र अवदत् यत्, "अद्यापि कोऽपि अनुप्रयोगः नास्ति यः व्यय-प्रभावी अस्ति ।

सर्वं बुदबुदस्य विस्फोटं दर्शयति। कालस्य एआइ-सङ्घस्य बृहत्तमः अधिवक्ता वालस्ट्रीट् इदानीं बृहत्तमः संशयकः अभवत्, सुई च अभवत् यत् सः बुदबुदां विदारयति स्म यस्य निर्माणे सः साहाय्यं कृतवान्।



"" नुत्वा गच्छामः