समाचारं

ली झेङ्गडाओ महोदयस्य “हिमभङ्गस्य चालना” अस्माकं भाग्यं परिवर्तयति स्म

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

8.6

बुद्धिजीविनः

बुद्धिजीवी



२०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये अमेरिकादेशे विश्वस्य उत्कृष्टः वैज्ञानिकः १९५७ तमे वर्षे भौतिकशास्त्रस्य नोबेल् पुरस्कारविजेता त्सुङ्ग-दाओ ली (२४ नवम्बर् १९२६ - अगस्त ४, २०२४) संयुक्तराज्यस्य सैन्फ्रांसिस्कोनगरे निधनं जातम् राज्यानि।

वयम् अत्र CUSPEA Scholars Association इत्यस्य स्मारकलेखाः प्रकाशयामः, तथैव ली त्सुङ्ग-दाओ महोदयस्य ९५ तमे जन्मदिनस्य अवसरे बुद्धिजीविनः लिखिताः लेखाः अपि प्रकाशयामः।

ली त्सुङ्ग-दाओ महोदयस्य स्मृतौ

ली झेङ्गदाओ महोदयः अतीव दुःखितः सन् स्वर्गं गतः इति ज्ञात्वा स्तब्धः!

लीमहोदयः विश्वस्य अतीव प्रतिष्ठितः भौतिकशास्त्रज्ञः अस्ति १९५७ तमे वर्षे याङ्ग झेनिङ्गमहोदयेन सह मिलित्वा समता-असंरक्षणस्य प्रस्तावस्य कारणेन भौतिकशास्त्रस्य नोबेल्-पुरस्कारं प्राप्तवान्, नोबेल्-पुरस्कारं प्राप्तवान् प्रथमः चीनीयः अभवत् । ४० वर्षाणाम् अधिकं पूर्वं चीनस्य सुधारस्य आरम्भे उद्घाटनस्य च आरम्भे ली झेङ्गदाओ महोदयः डेङ्ग जिओपिङ्ग्, यान् जिसी इत्यादीनां केन्द्रीयसमितेः विज्ञान-अकादमीयाः च अन्येषां नेतारणाम् समर्थनेन "चीन-अमेरिका-संयुक्तम्" इति प्रारब्धवान् भौतिकशास्त्रस्य स्नातकोत्तरपरीक्षाकार्यक्रमः" (CUSPEA). युगः, अनेकाः कठिनताः दूरीकृत्य चीनीयछात्राणां कृते अमेरिकनविश्वविद्यालयेषु अध्ययनार्थं मार्गान् उद्घाटितवान्। अग्रे-दृष्टेन हिम-भङ्ग-चरणेन "वैश्विक-गमनस्य" द्वारं उद्घाटितम् अस्य महत्त्वपूर्णाः ऐतिहासिकाः उपलब्धयः महत्त्वं च अस्ति, अस्माकं भाग्यं अपि परिवर्तयति |.

CUSPEA परियोजना १९८८ तमे वर्षे आरब्धा समाप्ता च ।विगतदशवर्षेषु प्रथमश्रेणीस्नातकशिक्षां प्राप्तुं प्रायः सहस्रं छात्राः उत्तर-अमेरिकादेशं गतवन्तः तेषां वर्षाणां CUSPEA छात्राः अधुना अनेकक्षेत्रेषु नेतारः अभिजातमेरुदण्डाः च अभवन्, देशे विदेशे च सुप्रसिद्धविश्वविद्यालयेषु शोधसंस्थासु च कार्यं कुर्वन्ति, उद्यमानाम् उत्कृष्टाः नेतारः च अभवन् तेषु १५ वैज्ञानिकाः चीन, यूरोप, अमेरिका, कनाडा इत्यादिषु स्थानेषु शिक्षाविदः अभवन्, प्रायः ३०० जनाः विभिन्नेषु अन्तर्राष्ट्रीयविज्ञानप्रौद्योगिकीसंस्थासु पदं धारयन्ति वा सहकारिणः अभवन्, १०० तः अधिकाः जनाः विविधान् अन्तर्राष्ट्रीयविज्ञानप्रौद्योगिक्याः विजयं प्राप्तवन्तः पुरस्कारं, तथा च 400 तः अधिकाः जनाः सफलतया उच्चप्रौद्योगिकी आविष्कारकः उद्यमी च अस्ति। वक्तुं शक्यते यत् CUSPEA न्यू चीनस्य विदेशीयविज्ञानस्य प्रौद्योगिक्याः च प्रतिभाविनिमयस्य इतिहासे एकः स्मारकः अस्ति, चीनस्य सुधारस्य उद्घाटनस्य च इतिहासे महत्त्वपूर्णः अध्यायः लिखितवान् अस्ति

लीमहोदयः परिश्रमं कृत्वा मातृभूमियां विज्ञानस्य प्रौद्योगिक्याः च विकासे महत्त्वपूर्णं योगदानं दत्तवान् । सः न केवलं CUSPEA कार्यक्रमस्य आरम्भं कृतवान्, अपितु स्वस्य उपक्रमेण उत्तर-डॉक्टरेल्-व्यवस्थां, चीनस्य राष्ट्रिय-प्राकृतिक-विज्ञान-प्रतिष्ठानं च स्थापितवान् । चीन-अमेरिका-विज्ञान-प्रौद्योगिकी-सहकार-सम्झौतेः हस्ताक्षरं नवीकरणं च प्रवर्धयितुं विशेषतया उच्च-ऊर्जा-भौतिकशास्त्रस्य क्षेत्रे अपि सः महत्त्वपूर्णां भूमिकां निर्वहति स्म

ली झेङ्गदाओ महोदयस्य स्वपरिवारस्य देशस्य च प्रति प्रबलभावनाः, "विज्ञानं सर्वेषां मानवजातेः अस्ति" इति भावना च सः वकालतम् अकरोत्, कालातीताः प्रशंसनीयाः च सन्ति, अस्माकं कृते सर्वदा शिक्षितुं च उदाहरणम् अस्ति।

ली झेंगदाओ महोदयः अमरः अस्ति!

——चीनविज्ञानस्य अकादमीयाः शिक्षाविदः, चीनस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानस्य अन्तरविषयविज्ञानविभागस्य निदेशकः, CUSPEA विद्वांससङ्घस्य अध्यक्षः च ताङ्ग चाओ

ली झेङ्गदाओ : मातृभूमिस्य कृते प्रतिभानां संवर्धनार्थं स्वं समर्पयन्तु

यद्यपि २२ वर्षाणि यावत् परस्परं न दृष्टौ, तथापि झू गुआङ्ग्या, ली झेङ्गदाओ च एकदृष्ट्या एव परस्परं परिचितौ ।

१९७२ तमे वर्षे सेप्टेम्बर्-मासस्य १९ दिनाङ्कः आसीत् यदा ली झेङ्गदाओ-पत्न्या सह २६ वर्षाणां अनुपस्थितेः अनन्तरं स्वगृहनगरे पादं स्थापितवन्तौ । झू गुआङ्ग्या पूर्वं सूचितः सन् तस्य अभिवादनार्थं विमानस्थानकं गतः । यदा तौ विरहं कृतवन्तौ तदा तौ २० वर्षीयौ आस्ताम्, परन्तु पुनः मिलित्वा तौ प्रायः अर्धशतकं यावत् आस्ताम् ।

अस्मिन् वर्षे वसन्तऋतौ निक्सनः चीनदेशस्य ऐतिहासिकं भ्रमणं कृत्वा चीन-अमेरिका-सम्बन्धानां शिथिलीकरणस्य दृढं संकेतं प्रेषितवान् । ली झेङ्गदाओ इत्यनेन अमेरिकन एसोसिएशन् फ़ॉर् साइंस एण्ड् टेक्नोलॉजी इत्यस्य माध्यमेन चीनदेशं प्रत्यागन्तुं चीनदेशं प्रत्यागन्तुं इच्छा उक्तवती, यः चीनविज्ञानस्य प्रौद्योगिकीसङ्घस्य तत्कालीनस्य अध्यक्षस्य झोउ पेइयुआन् इत्यस्य भ्रमणं कृतवान्, ततः प्रधानमन्त्री झोउ इत्यस्मात् शीघ्रं अनुमोदनं प्राप्तवान् प्रथमवारं चीनदेशं प्रत्यागत्य ली झेङ्गदाओ इत्यस्य अतीव पूर्णं कार्यक्रमम् आसीत् सः सार्धमासपर्यन्तं स्थितवान्, अनेकस्थानानि गतः, पूर्वशिक्षकाणां मित्राणां च बहूनां साक्षात्कारं कृतवान् ।

परमाणुबम्बः, शिक्षितुं असफलः अभवत्

१९४५ तमे वर्षे अमेरिकादेशेन हिरोशिमा-नगरयोः नागासाकी-नगरयोः च परमाणुबम्बद्वयं पातयित्वा विश्वं स्तब्धम् अभवत् । हुआ लुओगेन्, वू दायोउ, जेङ्ग झाओहुआन् च इति राष्ट्रियसर्वकारेण परमाणुबम्बसम्बद्धानि प्रौद्योगिकीनि ज्ञातुं कतिपयान् युवान् निरीक्षणार्थं अमेरिकादेशं नेतुम् योजनां कर्तुं न्यस्तौ

तस्मिन् समये झू गुआङ्ग्या स्नातकपदवीं प्राप्त्वा २१ वर्षे अध्यापनसहायकरूपेण विद्यालये एव स्थितवान्; तथा शिक्षकैः अतीव प्रशंसितः सहपाठिभिः च प्रशंसितः आसीत्” इति । अल्पवयसि एव ली झेङ्गदाओ अमेरिकादेशे अध्ययनार्थं अपि चयनितः - तस्य जीवने दुर्लभः अवसरः ।



चित्रम् १ साउथवेस्ट् एसोसिएटेड् विश्वविद्यालये ली झेङ्गदाओ इत्यस्य अध्ययनवर्षाणि (फोटोमध्ये वामतः लू गे, ली झेङ्गदाओ, ये मिघान्, लु ज़ुयिन् च सन्ति) ।

१९४६ तमे वर्षे ग्रीष्मर्तौ हुआ लुओगेङ्ग्, ताङ्ग आओकिङ्ग्, वाङ्ग रुइयान्, सन बेन्वाङ्ग्, झू गुआङ्ग्या, ली झेङ्गदाओ च इति षट् जनानां समूहः शङ्घाईतः सप्ताहद्वयस्य यात्रायाः अनन्तरं... संयुक्तराज्यस्य पश्चिमतटः । आगत्य अहं ज्ञातवान् यत् अमेरिकादेशस्य कृते परमाणुबम्बप्रौद्योगिकीम् अन्येभ्यः देशेभ्यः उद्घाटयितुं असम्भवम् तदतिरिक्तं कुओमिन्टाङ्ग-कम्युनिस्ट-दलयोः मध्ये आन्तरिकगृहयुद्धस्य स्थितिः दुर्गतिः अभवत्, अतः निरीक्षणदलस्य कृते अभवत् विसर्जितुं पृथक् पृथक् मार्गं गन्तुं च।

झू गुआङ्ग्या वु दायोउ इत्यनेन सह मिशिगनविश्वविद्यालयं गतः, १९४९ तमे वर्षे शरदऋतौ पीएचडी-परीक्षां कृत्वा शीघ्रमेव चीनदेशं प्रत्यागतवान् ।३५ वर्षे किआन् कियान्कियान् इत्यनेन चीनदेशस्य परमाणुशस्त्रप्रौद्योगिक्याः विकासस्य नेता इति नामाङ्कितः , अनन्तरं "द्वौ बम्बौ एकः उपग्रहः च" इति पुण्यसेवापदकं प्राप्तवान् ।

दशकेभ्यः अनन्तरं एतत् पूर्वघटनाम् स्मरणं कुर्वन् ली झेङ्गदाओ अवदत् यत्, "चियाङ्ग काई-शेक् इत्यनेन परमाणुबम्बस्य निर्माणं ज्ञातुं प्रेषितानां जनानां मध्ये केवलं गुआङ्ग्या एव दलस्य सदस्यः आसीत् । यदा सः चीनदेशं प्रत्यागतवान् तदा सः परमाणुबम्बं निर्मितवान् मां चयनं त्रुटिः आसीत् अहं न कृतवान् सः परमाणुबम्बनिर्माणं शिक्षितवान् केवलं शुद्धसैद्धान्तिकभौतिकशास्त्रस्य क्षेत्रे एव कार्यं कृतवान् ।

अमेरिकादेशम् आगत्य केवलं वर्षद्वयं यावत् स्नातकपदवीं प्राप्तवान् ली झेङ्गदाओ इत्यस्य सौभाग्यं यत् सः शिकागोविश्वविद्यालये भौतिकशास्त्रस्य गुरुः ई ३१ वर्षे नोबेल् पुरस्कारं प्राप्तवान् (भौतिकशास्त्रपुरस्कारं प्राप्तुं द्वितीयः कनिष्ठः व्यक्तिः अभवत्), यस्य भौतिकशास्त्रस्य अनेकक्षेत्रेषु गहनः प्रभावः अभवत्



चित्रम् २ १९५७ तमे वर्षे डिसेम्बर्-मासस्य १० दिनाङ्के ली झेङ्गदाओ स्वीडेन्-देशस्य राजा एडोल्फ् गुस्ताफ् षष्ठस्य कृते भौतिकशास्त्रस्य नोबेल्-पुरस्कारस्य पदकं प्रमाणपत्रं च स्वीकृतवान् ।

एकदा झोउ गुआंगझाओ इत्यनेन उक्तं यत् ली झेङ्गदाओ इत्यस्य शोधक्षेत्रे "सैद्धान्तिकभौतिकशास्त्रस्य प्रायः सर्वे क्षेत्राणि सन्ति" तथा च "तस्य महत्त्वपूर्णः प्रभावः पाठ्यपुस्तकेषु लिखितुं शक्यन्ते बहवः कार्याणि च सैद्धान्तिकभौतिकशास्त्रस्य अत्याधुनिकक्षेत्रेषु विभिन्नेषु कालखण्डेषु द्रष्टुं शक्यन्ते" इति अमेरिकन फिजिकल सोसाइटी इत्यस्य पूर्वाध्यक्षः एस कठिनसमस्याभिः भौतिकशास्त्रे महत् योगदानं कृतम् अस्ति ।”

स्पष्टतया ली झेङ्गदाओ इत्यस्य "कठिनसमस्यानां समाधानस्य श्रेष्ठा क्षमता" भौतिकशास्त्रस्य क्षेत्रे एव सीमितं नास्ति । यदा सः अस्मिन् समये चीनदेशं प्रत्यागमिष्यति तदा सः स्वबुद्ध्या चीनीयविज्ञानस्य भग्नावशेषात् पुनः प्राप्तुं साहाय्यं करिष्यति।

गहनतमाः चिन्ताः

अस्य भ्रमणस्य प्रथमं विरामस्थानं शाङ्घाई इति ली झेङ्गदाओ इत्यस्य जन्मस्थानं आसीत् ।

युद्धकाले सः केवलं कतिपयवर्षेभ्यः प्राथमिकविद्यालये, मध्यविद्यालये च अध्ययनं कृतवान् । १९४१ तमे वर्षे जापानी-आक्रमणकारिणः शङ्घाई-रियायतं कब्जवन्तः, यः केवलं १५ वर्षीयः आसीत्, सः झेजियांग्, फुजियान्, जियांग्क्सी, ग्वाङ्गडोङ्ग्, गुआङ्ग्सी, गुइझोउ इत्यादिषु मार्गेषु एव अध्ययनं कृतवान् मलेरिया, पेचिश, खसरा, दुर्भिक्ष च पीडितः आसीत् ।

१७ वर्षे ली झेङ्गदाओ इत्यस्य समकक्षशैक्षणिकयोग्यतायाः सह झेजियांग विश्वविद्यालये प्रवेशः अभवत् द्वितीयवर्षस्य स्थानान्तरणस्य छात्रत्वेन विश्वविद्यालयः। संयुक्तराष्ट्रसङ्घस्य महासभायां केवलं एकवर्षं यावत् स्थित्वा सः शङ्घाईनगरे अमेरिकादेशं प्रति जहाजे आरुह्य ।

अप्रत्याशितरूपेण अस्माकं वियोगात् २६ वर्षाणि अभवन् ।



चित्रम् ३ ली झेङ्गदाओ इत्यस्य माता ली झाङ्गमिंग्झाङ्गः (वामभागे), ली झेङ्गदाओ इत्यस्य छायाचित्रं शाङ्घाईनगरे १४ वर्षीयः आसीत् (मध्यम्), ली झेङ्गदाओ इत्यस्य पिता ली जुङ्काङ्गः

स्वगृहनगरे स्वागतकर्मचारिणः तेषां कृते शङ्घाई औद्योगिकप्रदर्शनीभवनं, जियाङ्गक्सिया सुरङ्गं, बालमहलं, वाष्पटरबाइनकारखानम्, जनसमुदायं इत्यादीनि स्थानानि गत्वा आधुनिकक्रान्तिकारिणीं पेकिङ्ग् ओपेरा "ओड् टु द ड्रैगन रिवर" इति बैले इति चलच्चित्रं द्रष्टुं व्यवस्थां कृतवन्तः "द व्हाइट-हेयरड् गर्ल्", तथा च फुडान विश्वविद्यालय विश्वविद्यालयं पूर्वचीन इन्स्टिट्यूट् आफ् एप्लाइड् फिजिक्स च गच्छन्तु। ली झेङ्गदाओ इत्यनेन नवीनतमं सङ्गणकं, एकीकृतपरिपथद्वयं च तथा च स्वस्य श्वशुरस्य किन् मेङ्गजिउ इत्यस्य २२ बहुमूल्यं सांस्कृतिकं अवशेषं मातृभूमिं प्रति दानं कृतम्

तेषां अग्रिमः स्थलः न्यूचीन-राजधानी बीजिंग-नगरम् अस्ति ।

झोउ एन्लाइ इत्यनेन स्वागतात् पूर्वं यत्र सः स्थितः तत्र बीजिंग-होटेले ली झेङ्गदाओ इत्यनेन चीनीयविज्ञान-अकादमीयाः परमाणु-ऊर्जा-संस्थायाः झाङ्ग-वेन्यु इत्यादिभिः सह मिलित्वा एकस्य शैक्षणिक-विषये चर्चां कर्तुं कथितम् - संस्थायाः स्थापना अधुना एव कृता आसीत् ३२०० मीटर् ऊर्ध्वतायां युन्नान ब्रह्माण्डीयकिरणप्रयोगस्थानकं विशालस्य चुम्बकीयमेघकक्षस्य उपयोगेन प्राप्तम्, यत् नूतनः भारीकणः इति मन्यते

परमाणुऊर्जासंस्था १९७३ तमे वर्षे फरवरीमासे १ दिनाङ्के स्थापितायाः उच्च ऊर्जाभौतिकशास्त्रसंस्थायाः पूर्ववर्ती अस्ति । ली झेङ्गदाओ इत्यस्य बीजिंग-नगरम् आगमनात् केवलं एकमासपूर्वं झाङ्ग-वेन्यु इत्यस्य नेतृत्वे प्रथमपरमाणुऊर्जाविभागस्य १८ वैज्ञानिकसंशोधकाः प्रधानमन्त्री झोउ इत्यस्मै पत्रं लिखितवन्तः यत् द्वितीययन्त्रविभागस्य ३०० वैज्ञानिक-तकनीकी-कर्मचारिणः परमाणु-संस्थां त्यक्तुं प्रार्थितवन्तः ऊर्जां कृत्वा निर्माणार्थं उच्च ऊर्जा संस्थानं स्थापयति त्वरकाः अग्रिमसंशोधनं कुर्वन्ति।

पत्रे उक्तं यत् १९६५ तमे वर्षे सोवियतसङ्घ-डब्ना-संयुक्तपरमाणुसंशोधनसंस्थायाः निवृत्तेः अनन्तरं युन्नान-ब्रह्माण्डकिरण-वेधशालां विहाय, यत् कष्टेन कार्यं कर्तुं शक्नोति, उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगाः प्रायः रिक्ताः एव सन्ति, उच्च-ऊर्जा-भौतिकशास्त्रस्य संशोधनं च relies on foreign experimental data... बहुवर्षेभ्यः पर्यवेक्षणस्य अभावात् अस्माकं संस्थायाः कृते किमपि प्रयोगात्मकं कार्यं कर्तुं अतीव कठिनं भवति: अत्यल्पं वित्तपोषणं भवति, प्रयोगशालानां अभावः, सामग्रीः उपकरणानि च क्रेतुं न शक्यन्ते, तथा च प्रसंस्करणं पञ्जीकरणं कर्तुं न शक्यते ।

प्रधानमन्त्रिणा झोउ शीघ्रमेव पत्रस्य उत्तरं दत्तवान् यत्, "अयं विषयः अधिककालं यावत् विलम्बं कर्तुं न शक्यते। विज्ञान-अकादमीं मूलभूतविज्ञानं सैद्धान्तिकसंशोधनं च केन्द्रीक्रियते, तत्सहकालं सैद्धान्तिकसंशोधनं वैज्ञानिकप्रयोगैः सह संयोजयितुं च अर्हति। उच्च ऊर्जाभौतिकशास्त्रसंशोधनं च high-speed त्वरकाणां विषये पूर्वनिर्मितं शोधं मुख्यपरियोजनासु अन्यतमं भवेत् यस्मिन् विज्ञान-अकादमीयाः ध्यानं दातव्यम्” इति ।



चित्रम् ४ १९७२ तमे वर्षे अक्टोबर्-मासस्य १४ दिनाङ्के बीजिंग-नगरस्य ग्रेट्-हॉल आफ् द पीपुल्-इत्यत्र ली झेङ्गदाओ (वामभागे) इत्यनेन सह झोउ एन्लाइ इत्यनेन सह मिलितम् ।

अक्टोबर्-मासस्य १४ दिनाङ्के ग्रेट् हॉल आफ् द पीपुल् इत्यस्मिन् साक्षात्कारे प्रधानमन्त्रिणा झोउ इत्यनेन ली झेङ्गदाओ इत्यनेन युन्नान-ब्रह्माण्डीय-किरण-वेधशालायाः "आविष्कारस्य" विषये अतीव सावधानीपूर्वकं पृष्टं यत् सः अध्यक्षाय माओ इत्यस्मै तस्य सूचनां दास्यति, अतः सः प्रश्नं स्पष्टतया पृच्छतु इति .

उच्च ऊर्जासंस्थायाः अन्यैः सदस्यैः सह झाङ्ग वेन्यु इत्यनेन सह चर्चायां ली झेङ्गदाओ इत्यस्य मतं यत् प्रोटॉन् इत्यस्मात् दशगुणं भारयुक्तानां तथाकथितानां नूतनानां कणानां कृते दुर्परिचयस्य सम्भावना बहु अधिका अस्ति, सम्भवतः एकप्रतिशतस्य समीपे एव it is difficult to say इदं "आविष्कारः" इति। अधुना प्रधानमन्त्री व्यक्तिगतरूपेण हस्तक्षेपं कृत्वा अध्यक्षं माओ इत्यस्मै प्रतिवेदनं ददाति यत् एषः विषयः अतीव महत्त्वपूर्णः इति मन्यते——।

सः चिन्तितः आसीत् यत् तस्य यथार्थमताः "युन्नानस्य उच्चपर्वतेषु ब्रह्माण्डीयकिरणसंशोधनार्थं परिश्रमं कुर्वतां सहकारिणां कृते दुर्भाग्यपूर्णं परिणामं आनयिष्यन्ति" इति ज्ञात्वा घरेलुवैज्ञानिकपत्रिकाणां प्रकाशनं निवृत्तम् अस्ति तथा च अवलोकनपरिणामाः अद्यापि प्रकाशिताः न सन्ति इति तत्क्षणमेव सुझावम् अयच्छत् यत् चीनी भौतिकशास्त्रस्य जर्नल् इत्यस्य प्रकाशनं पुनः आरभ्यतुं शक्यते वा इति तथा च परिणामाः आङ्ग्लसारेण सह चीनीभाषायां प्रकाशिताः भवेयुः वा इति।

प्रधानमन्त्रिणः व्यक्तिगतहस्तक्षेपः ली झेङ्गदाओ——

एकतः यद्यपि तस्मिन् समये सामान्यशैक्षणिकसंशोधनं प्रायः पूर्णतया स्थगितम् आसीत् तथापि झोउ एन्लाई-माओत्सेतुङ्गयोः व्यक्तिगतजिज्ञासासु ज्ञातं यत् "ते मूलभूतविज्ञानस्य उच्चप्रौद्योगिक्याः च उपलब्धिषु महत् महत्त्वं ददति स्म" परन्तु अन्यतः एतादृशः error in probability calculation caused Chinese scientists to कोऽपि न जानाति, परन्तु किमर्थं कोऽपि तत् न सूचयति?

“अत्र मौलिकसमस्या एषा स्यात् यत् १९७२ तमे वर्षे पूर्वं मुक्तशैक्षणिकविनिमयवातावरणं सांस्कृतिकक्रान्तिना नष्टम् आसीत् ।”ली झेङ्गदाओ पश्चात् स्मरणं कृतवान् यत्, “१९५० तमे दशके १९६० तमे दशके प्रथमार्धपर्यन्तं चीनदेशे पूर्वमेव द शक्तिशालिनः वैज्ञानिकानां दलः यः द्वौ बम्बौ एकं उपग्रहं च निर्मितवान् सः १९७० तमे दशके आरम्भे पतनस्य मार्गे आसीत् यदि एतत् निरन्तरं भवति तर्हि वैज्ञानिकानां प्राचीनपीढीयाः उद्धारः कर्तुं न शक्यते, अतः वयं वैज्ञानिकानां युवानां पीढीं कथं प्रशिक्षयामः? motherland build a new, young team of scientific workers इति विषयः १९७२ तमे वर्षे चीनदेशं प्रत्यागत्य मया सर्वाधिकं गभीरतया चिन्तितः च विषयः आसीत्।चीनराष्ट्रस्य वैज्ञानिकप्रौद्योगिकी-उपक्रमानाम् उत्तराधिकारिणां विषये अस्मिन् विषये मम चिन्ता आसीत्, एतस्य समाधानं कथं करणीयम् इति च major problem.

किं विज्ञानस्य महत्त्वं बैले-क्रीडायाः अपेक्षया न्यूनम् अस्ति ?



चित्रम् ५ १९७२ तमे वर्षे अक्टोबर्-मासस्य १ दिनाङ्के चीनगणराज्यस्य स्थापनायाः २३ तमे वर्षे ली झेङ्गदाओ तस्य पत्नी किन् हुइजेन् च बीजिंग-नगरस्य ग्रीष्मकालीन-महलस्य राष्ट्रियदिवस-उद्यान-पार्टि-समारोहे भागं गृहीतवन्तौ

१९७२ तमे वर्षे चीनदेशं प्रत्यागत्य यत् दृष्टवान् तत् ली झेङ्गदाओ चीनस्य भविष्यस्य विषये चिन्तितः अभवत् परन्तु वर्षद्वयानन्तरं सः अवगच्छत् यत् स्थितिः न परिवर्तिता, तस्मात् अपि दुर्बलतरम् आसीत्—— ।

“१९७४ तमे वर्षे यदा वयं पुनः फुडानविश्वविद्यालयं गतवन्तः तदा मया ज्ञातं यत् तेषां मूल आशा अपि सर्वथा अन्तर्धानं जातम् अस्ति फुडानविश्वविद्यालये मया दृष्टं एकमात्रं शोधकार्यं केवलं कतिपयानां बृहत्बल्बानां शक्तिं मापनम् एव आसीत् विद्यालये न अध्ययनं, अपितु कार्यं कर्तुं अर्थात् जनानां सेवां कर्तुं ग्राम्यक्षेत्रं गच्छन्ति, तेषां वार्तालापात् मया ज्ञातं यत् यद्यपि ते अतीव उत्साहिताः सन्ति। they तेषां विज्ञानस्य मूलभूततमस्य सामान्यज्ञानस्य अवगमनं नास्ति, तेषां न शिक्षणस्य अवसरः अस्ति, न च तेषां किं शिक्षितव्यम् इति।”

१९७४ तमे वर्षे चीनदेशं प्रति द्वितीयवारं प्रत्यागमनसमये आयोजकाः ली जङ्ग-दाओ-पत्न्या किन् हुइयी-इत्येतयोः बैले-दलस्य भ्रमणस्य व्यवस्थां कृतवन्तः परन्तु ते दृष्टवन्तः यत् सम्पूर्णः देशः मृतमार्गं प्राप्तुं प्रवृत्तः अस्ति, तस्य मनोदशा अपि नासीत्

किन् हुइजेन् ली झेङ्गदाओ इत्यस्मै उल्लेखितवान् यत् प्रधानमन्त्रिणा आयोजिते अन्तिमे रात्रिभोजने जियाङ्ग किङ्ग् तस्याः पार्श्वे उपविश्य शङ्घाई-बैले-दलस्य युवानां सदस्यानां प्रशिक्षणस्य दृढतया प्रशंसाम् अकरोत् तस्य पत्न्याः वचनेन ली झेङ्गदाओ विद्युत्प्रकाशवत् उत्तेजितः, तस्य सुझावस्य कृते "भङ्गस्य" चिन्तनं च कृतवान् - यतः जियाङ्ग किङ्ग् इत्यनेन प्रशंसितानां बैले-नर्तकानां कार्यं कर्तुं न प्रयोजनम्, विज्ञानं किमर्थं न शक्नोति?

शङ्घाई-बैले-विद्यालयं गत्वा ली झेङ्गदाओ-पत्न्या सह ज्ञातं यत् एते युवानः छात्राः केवलं प्रातः एकघण्टां यावत् परिसरे कार्यं कुर्वन्ति, शेषं च प्रशिक्षणं भवति - यदि ते चतुर्वर्षं यावत् कार्यं कर्तुं ग्राम्यक्षेत्रं गच्छन्ति तर्हि ते न भविष्यन्ति | पुनरागमने पुनः प्रशिक्षणं कर्तुं समर्थाः .

तस्याः रात्रौ ली झेङ्गदाओ "फुडान विश्वविद्यालयस्य भ्रमणानन्तरं केचन चिन्तनानि" इति लिखितवान् ।

मे २४ दिनाङ्के पुनः ली झेङ्गदाओ इत्यस्य स्वागतं प्रधानमन्त्रिणा झोउ इत्यनेन जनसमूहस्य महान् सभागृहे अभवत् । गतवारात् भिन्नम् अस्मिन् समये युद्धं विशालं आसीत् तथा च बहवः जनाः आगतवन्तः, येषु "चतुष्टयस्य गिरोहः" जियाङ्ग किङ्ग्, वाङ्ग होङ्ग्वेन्, झाङ्ग चुन्कियाओ, याओ वेन्युआन् तथा च तेषां "गुण्डः" ज़ी जिंग्यी इत्यादयः आसन्

अस्मिन् "असामान्य" साक्षात्कारे ली झेङ्गदाओ तथा चतुर्णां समूहस्य च उष्णविमर्शः अभवत् ।

ली झेङ्गदाओ इत्यनेन प्रस्तावः कृतः यत् बैले प्रतिभा इव मूलभूतविज्ञानप्रतिभानां प्रशिक्षणं अल्पवयसा एव आरभ्य निरन्तरं भवेत् । जियांग् किङ्ग् इत्यादिभिः पुनः पुनः आलोचनायाः अन्तर्गतं ली झेङ्गदाओ इत्यनेन पृष्टं यत्, "किं विज्ञानस्य महत्त्वं बैले-क्रीडायाः अपेक्षया न्यूनं नास्ति?"

जियाङ्ग किङ्ग्, ज़ी जिंग्यी इत्यादीनां भ्रमाणां खण्डनं कर्तुं योग्यं नास्ति, परन्तु ली झेङ्गदाओ इत्यस्य अतिरिक्तं उपस्थिताः बहवः वैज्ञानिकाः शोधकाः प्रबन्धकाः च मौनम् एव आसन्, आह्वानसमये अपि न वदन्ति स्म

समागमानन्तरं प्रधानमन्त्री झोउ इत्यनेन उक्तं यत् ली झेङ्गदाओ इत्यनेन लिखितः पाठः अध्यक्षमाओ इत्यस्मै पठितुं प्रेषितः भविष्यति, तस्य कृते ये सुझावाः अपि परीक्षितुं शक्यन्ते। जियाङ्ग किङ्ग् अद्यापि त्यक्तुं न अस्वीकृतवान् यत् "किं प्रयोगः असफलः भूत्वा पुनरावृत्तिः भवेत्?"

ली झेङ्गदाओ स्मरणं करोति यत्, "तस्याः समागमस्य अनन्तरं अहं बहु जटिलः अभवम्। मूलभूतविज्ञानस्य विषये प्रतिभानां संवर्धनस्य च विषये मूलतः एषः अतीव सरलः प्रश्नः आसीत्, उत्तरम् अपि अतीव स्पष्टम् आसीत्। परिष्कारेन, दृढैः शब्दैः च सम्यक् अवगमनं कोऽपि परिवर्तयितुं न शक्नोति। परन्तु तदानीन्तनस्य चीनदेशस्य राजनैतिकस्थितिं दृष्ट्वा प्रधानमन्त्री झोउ अपि निश्चितम् उत्तरं दातुं न शक्तवान्, येन समस्यायाः गम्भीरता दर्शिता अस्ति " इति ।

यद्यपि सः चतुर्णां समूहेन दृढतया अवरुद्धः आसीत् तथापि ली झेङ्गदाओ इत्यस्य त्यागस्य अभिप्रायः नासीत् ।

एकसप्ताहस्य अनन्तरं मे-मासस्य ३० दिनाङ्के माओत्सेतुङ्ग-सहितस्य समागमे द्वयोः पक्षयोः रुचिः यस्मिन् समरूपतायाः विषये चर्चायाः अतिरिक्तं ली झेङ्गदाओ पुनः प्रस्तावम् अयच्छत् यत् न्यूनातिन्यूनं उत्कृष्टयुवानां छात्राणां शिक्षायाः आग्रहः, मूल्यं च निरन्तरं भवितव्यम् इति माओत्सेतुङ्गः तदनुमोदितवान् । तदनन्तरं ली झेङ्गदाओ इत्यस्य सुझावः चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालये कार्यान्वयनार्थं समर्पितः - चतुर्वर्षेभ्यः अनन्तरं चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयेन कनिष्ठवर्गस्य स्थापना कृता तदनन्तरं देशे सर्वत्र अनेकेषु विश्वविद्यालयेषु अपि एतादृशाः युवावर्गाः स्थापिताः ।

एतां प्रक्रियां स्मरणं कुर्वन् ली झेङ्गदाओ एकदा अवदत् यत् तत्कालीनः प्रस्तावः मुख्यतया मूलभूतवैज्ञानिकसंशोधनप्रतिभानां संवर्धनम् आसीत् refer to the method of recruiting and training ballet dancers" , 13 वा 14 वर्षाणां परितः अत्यल्पसंख्यां युवानां चयनं कृत्वा येषां प्रशिक्षणस्य शर्ताः देशस्य सर्वेभ्यः सन्ति, तथा च तान् प्रशिक्षणार्थं विश्वविद्यालयेषु प्रेषयन्ति। द्रष्टुं शक्यते यत्... मम सुझावस्य वास्तविकं उद्देश्यं किशोरवर्गस्य स्थापना न, अपितु मूलभूतविज्ञानप्रतिभानां अन्यप्रकारस्य प्रतिभानां च संवर्धनं प्रति बलं न दत्तं चेत् देशे सर्वविधप्रतिभानां संवर्धनं सम्यक् मार्गे स्थापयति” इति

परन्तु इदानीं यदा "युवावर्गः" अस्ति तदा ली झेङ्गदाओ साहाय्यार्थं यथाशक्ति प्रयतते । यथा, "युवावर्गे" सहपाठिद्वयं गन् झेङ्ग्, ज़ी यान्बो च भौतिकशास्त्रे पीएच.डी.-अध्ययनार्थं प्रिन्स्टन्-नगरं गतवन्तौ । ज़ी यान्बो इत्यस्य मार्गदर्शकः प्रसिद्धः सघनद्रव्यभौतिकशास्त्रज्ञः एण्डर्सन् अस्ति, परन्तु द्वयोः विवादः अस्ति । तस्मिन् समये पेकिङ्ग् विश्वविद्यालयस्य एकः छात्रः अमेरिकादेशे एकं प्राध्यापकं गोलिकाभिः मारितवान्, एण्डर्सन् इत्यनेन ली झेङ्गडाओ इत्यनेन सह व्यक्तिगतरूपेण साहाय्यार्थं पृष्टः, यावत् सः गृहं न प्रेषितः तावत् यावत् तस्य विषये चर्चां कृतवान् । गन् झेङ्ग् इत्यस्य अपि तथैव आसीत् ।

यद्यपि एच्.के.यू.एस.टी. युवावर्गे प्रतिभासङ्ग्रहाय तस्याः संवर्धनार्थं च प्रयुक्ताः बहवः अभ्यासाः पश्चात् अनेकैः समानैः स्नातकप्रशिक्षणकार्यक्रमैः स्वीकृताः अनुकरणं च कृतवन्तः

नोबेल् पुरस्कारं प्राप्तुं अपेक्षया अधिकं महत्त्वपूर्णं कार्यं

तस्मिन् समये जटिलस्थितेः प्रतिक्रियारूपेण प्रतिभानां संवर्धनार्थं रचनात्मकरूपेण "सफलतां" अन्वेष्टुं १९७९ तमे वर्षे ली झेङ्गदाओ इत्यनेन प्रस्ताविते चीन-संयुक्तराज्यस्य भौतिकशास्त्रपरीक्षा-अनुप्रयोगकार्यक्रमे (CUSPEA) अपि प्रतिबिम्बितम्



चित्रम् ६ १९७९ तमे वर्षे एप्रिल-मासस्य १८ दिनाङ्के ली झेङ्गदाओ चीनीयविज्ञान-अकादमीद्वारा बीजिंग-मैत्री-होटेलस्य विज्ञान-भवने व्याख्यानं दातुं आमन्त्रितः, कक्षायाः समये सहपाठिभिः सह चर्चां च कृतवान्

१९७९ तमे वर्षे वसन्तऋतौ देशस्य उन्नतस्थितेः लाभं गृहीत्वा ली झेङ्गदाओ इत्यनेन ३३ वैज्ञानिकसंशोधन-एककानां ७८ महाविद्यालयानाम् विश्वविद्यालयानाञ्च प्रायः सहस्रयुवानां कृते पूरकवर्गाः प्रदत्ताः, येषु झू गुआङ्ग्या, लियू दा, झाओ इत्यादयः वरिष्ठवैज्ञानिकाः अपि आसन् झोङ्ग्याओ, झाङ्ग वेन्यु, झू होङ्गयुआन्, हू निङ्ग, झोउ गुआंगझाओ च वर्गे आगच्छन्तु। ली झेङ्गदाओ प्रतिदिनं प्रातः त्रिवादने उत्थाय षड्घण्टाः पाठस्य सज्जीकरणे व्यतीतवान् सः प्रातः त्रयः घण्टाः यावत् व्याख्यानं ददाति, अपराह्णे च चर्चां करोति। सप्ताहे द्विवारं व्याख्याताभिः सह मध्याह्नभोजनं कृत्वा तेषां सह संवादं करोमि। एवं प्रकारेण अहं प्रायः मासद्वयं यावत् प्रातःतः रात्रौ यावत् स्नातकोत्तरभौतिकशास्त्रस्य कक्षाः पाठितवान् ।

CUSPEA परियोजनायाः विषये वदन् ली झेङ्गदाओ अवदत् यत्, "अस्माकं देशः प्रतिभायाः अभावस्य गम्भीरसंकटस्य सामनां कुर्वन् अस्ति इति दृष्ट्वा अहं अत्यन्तं चिन्तितः अभवम्। मया गभीरतया अनुभूतं यत् अस्माकं देशे वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां संवर्धनं शीघ्रं कर्तुं it was not enough to just lectures and make up classes in China. मम स्वस्य वर्धमानस्य अनुभवात् अहं गभीरं अनुभवामि यत् अस्माभिः मातृभूमिस्य युवानां समूहस्य कृते यथाशीघ्रं व्यवस्थितशिक्षणस्य विकासस्य च अवसराः सृज्यन्ते, विशेषतः यत् ते संयुक्तराज्यसंस्थायाः प्रथमश्रेणीयाः शोधसंस्थासु विश्वविद्यालयेषु च गत्वा व्यवस्थितरूपेण अध्ययनं कर्तुं शक्नुवन्ति एतत् प्रतिभानां कृते दीर्घकालीनसमाधानम् अस्ति, अपि च मम अपरिहार्यदायित्वम् अस्ति यत् मया १९७९ तमे वर्षे एतस्याः अद्वितीयस्य अस्थायीस्य च CUSPEA परियोजनायाः डिजाइनं कृतम्।"

यदा CUSPEA परियोजना कार्यान्विता अभवत् तदा चीनस्य वैज्ञानिकप्रौद्योगिकीप्रतिभानां स्थितिः का आसीत्?

वस्तुतः १९८१ तमे वर्षे यावत् नूतनाः उपाधिविनियमाः कार्यान्विताः न अभवन् तावत् चीनदेशः डॉक्टरेट् पदवीं न दत्तवान् आसीत् । १९०७ तमे वर्षे ली फुजी संयुक्तराज्ये भौतिकशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान् प्रथमः चीनीयः अभवत्, १९१४ तमे वर्षे ली याओबाङ्गः अमेरिकादेशे भौतिकशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान् प्रथमः चीनीयः १९४९ तमे वर्षात् पूर्वं १६५ चीनदेशीयाः भौतिकशास्त्रे डॉक्टरेट् पदवीं प्राप्तवन्तः; .पश्चिमीय-यूरोपीयदेशस्य भौतिकशास्त्रे डॉक्टरेट्-उपाधिः ।

वैज्ञानिक-प्रौद्योगिकी-कार्यकर्तृणां प्राचीन-पीढी, येषां संख्या अल्पा, क्रमेण वृद्धा भवति, म्रियमाणा च भवति, यदा तु नूतन-पीढीयाः छात्राः "पर्वत-ग्राम्य-क्षेत्रेषु गमनम्" व्यस्ताः सन्ति, तेषां मूलभूत-शिक्षायाः अभावः भवति, विश्वस्य अग्रभागं प्रभावितं कर्तुं किमपि न विज्ञानम्‌।

अध्यापकाः छात्राश्च न सन्ति। चीनीयविज्ञानस्य जीवनरेखां निरन्तरं कर्तुं, यथाशीघ्रं विश्वेन सह एकीकृत्य स्थापयितुं च द्रुततमः उपायः इव दृश्यते यत् युवानः बहिः प्रेषयितुं, तेषां अध्ययनं समाप्तं कृत्वा पुनरागमनस्य प्रतीक्षा करणीयम्, ततः विज्ञानस्य अग्निः पुनः आनेतुं शक्यते।

परन्तु तस्मिन् समये विदेशगमनं सुलभं नासीत् ।

१९७९ तमे वर्षे चीनदेशः अधुना एव स्वस्य सुधारस्य उद्घाटनस्य आरम्भं कृतवान् आसीत्, महाविद्यालयस्य प्रवेशपरीक्षायाः पुनः आरम्भात् केवलं वर्षद्वयं यावत् अभवत्, अद्यापि सामान्यतया बन्दः आसीत्, वित्तं कठिनम् आसीत्, विदेशेषु अध्ययनस्य मार्गाः सुचारुरूपेण न आसन् यद्यपि सांस्कृतिकक्रान्तिः समाप्तवती तथापि विषं तत्रैव आसीत्, अनेके जनाः विदेशे अध्ययने रुचिं न लभन्ते स्म एतत् "दुर्लभवस्तु" प्रतिरोधं भयमपि जनयति स्म । चीनदेशे अद्यापि TOEFL तथा GRE परीक्षाः नास्ति, अमेरिकादेशे स्नातकप्रवेशप्रक्रियाः च घरेलुस्थित्या सह असङ्गताः सन्ति।

ली झेङ्गदाओ पुनः एकवारं स्वस्य उत्तमं समस्यानिराकरणकौशलं प्रदर्शितवान् ।

१९७९ तमे वर्षे वसन्तऋतौ आरभ्य ली झेङ्गदाओ अमेरिकादेशे सामान्यस्नातकप्रवेशप्रक्रियाः त्यक्त्वा विभिन्नविश्वविद्यालयानाम् भौतिकशास्त्रविभागैः सह प्रत्यक्षतया सम्पर्कं कृतवान् तस्मिन् एव काले चीनदेशे लिखितपरीक्षाणां साक्षात्कारस्य च आयोजनं कृतवान्, येन नूतनः, अस्थायी, मेला निर्मितः तथा विदेशे अध्ययनार्थं प्रभावी मार्गः। अमेरिका-कनाडा-देशयोः घरेलुसंस्थानां ९७ विश्वविद्यालयानाञ्च समर्थनेन विगतदशवर्षेषु ९१५ जनानां चयनं प्रवेशं च कृतम्, एतेषां जनानां कृते स्नातकपदवीं प्राप्तुं पूर्वं अमेरिकादेशः प्रायः १० कोटि अमेरिकीडॉलर्-रूप्यकाणां वित्तपोषणं प्राप्तुं समर्थः अभवत् डॉक्टरेट उपाधि।

आश्चर्यं यत् ली झेङ्गदाओ इत्यनेन एतादृशं सर्वं विशालं जटिलं च मध्यवर्ती समन्वयकार्यं व्यक्तिगतरूपेण कृतम्——

“अमेरिकादेशे CUSPEA कार्यान्विताः सर्वे संस्थाः स्वकार्यस्य समन्वयं कुर्वन्ति अपि च अमेरिकादेशस्य विश्वविद्यालयेभ्यः घरेलुविश्वविद्यालयेभ्यः च पत्राणि वर्षे त्रीणि वाराः प्रेषयन्ति me. अमेरिकादेशे अध्ययनं कुर्वतां छात्राणां व्ययः, अमेरिकादेशे अध्ययनं कुर्वन्तः तेषां अध्ययनस्य जीवनस्य च तुच्छविषयाः अपि सर्वे मम पत्नी किन् हुइजेन्, मम सहायिका सुश्री एलीन् ट्राम च छात्राणां कृते एकैकशः पालनं कुर्वन्ति एकैकं च तत् कर्तुं कार्यान्वितुं च” इति ।

एकदा ली झेङ्गडाओ इत्यनेन उक्तं यत् एतेषां विषयेषु मोटेन अनुमानं कृतम् यत् सः विगतदशवर्षेषु प्रतिवर्षं स्वस्य समयस्य ऊर्जायाः च एकतृतीयभागं व्यययति इति । ली झेङ्गदाओ प्रायः व्यक्तिगतरूपेण CUSPEA छात्राणां अध्ययनेन सह संयुक्तराज्ये जीवनेन च सम्बद्धेषु सर्वेषु विषयेषु सहायतां करोति सः तेषां "मुख्यमातापिता" इति उच्यते ।



चित्र 7 ली झेङ्गदाओ इत्यादयः CUSPEA इत्यस्य सुचारुतया कार्यान्वयनस्य उत्सवं कुर्वन्ति मध्ये महिला छात्रा ली झाओपिङ्ग्, वामे ली झेंगदाओ, दक्षिणे च कैल्टेक अध्यक्षः मार्विन् एल गोल्डबर्गरः अस्ति।

यदा CUSPEA परियोजना स्थापिता तदा स्पष्टतया निर्धारितम् आसीत् यत् छात्राः अध्ययनं सम्पन्नं कृत्वा स्वदेशं प्रत्यागन्तुं अर्हन्ति अतः अमेरिकादेशस्य वीजा J-1 वीजा अस्ति यत् अमेरिकादेशे कार्यं कर्तुं न शक्नोति। चीन-अमेरिका-देशयोः वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानं किञ्चित्कालं यावत् प्रायः बाधितं जातम्, ली झेङ्गदाओ अपि दबावे आसीत् । तस्मिन् समये सः बीजिंगनगरे अन्तर्राष्ट्रीयसम्मेलनं आयोजयति स्म सम्मेलनानन्तरं सः प्रत्येकं विदेशीयमित्रं विमानस्थानकं प्रति व्यक्तिगतरूपेण प्रेषयितुं आग्रहं कृतवान् ततः परं सः अन्तर्राष्ट्रीयछात्रान् अपि गम्भीरतापूर्वकं व्याख्यातवान्, तेषां कृते अपि सल्लाहं दत्तवान् मातृभूमिं प्रति विश्वासः ।

"तदा केचन अन्तर्राष्ट्रीयछात्राः लीमहोदयेन सह कोलाहलपूर्णाः, अव्यवस्थिताः च आसन्, केचन लीमहोदयस्य निन्दां कर्तुं आक्रमणं च कर्तुं काश्चन निराधाराः अफवाः अपि निर्मितवन्तः। लीमहोदयः अचलः एव अभवत्, विभिन्नेषु अवसरेषु अस्माकं देशस्य व्याख्यानं कर्तुं आग्रहं कृतवान् विद्वान् गन् ज़िझाओ स्मरणं कृतवान्।

"CUSPEA कार्यक्रमे अपि अत्यल्पसंख्याकाः कृतघ्नाः छात्राः सन्ति ये स्वशिक्षकान् वञ्चयन्ति, स्वपूर्वजान् च नाशयन्ति। अमेरिकादेशे स्थातुं ते अफवाः प्रसारयितुं, प्रोफेसर झेङ्गडाओ इत्यस्य निन्दां कर्तुं च भागं गृहीतवन्तः। रेन् कान्घाई, पाङ्ग याङ्ग (उभौ अपि ली झेङ्गदाओ इत्यस्य निरीक्षणे डॉक्टरेट् छात्राः) अन्ये च अग्रे आगतवन्तः Fight back अवश्यं प्रोफेसरः Zhengdao अतीव क्रुद्धः आसीत्, परन्तु तस्य क्रोधस्य अभावे अपि सः चीन-अमेरिका-देशयोः वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानस्य विषये सर्वाधिकं चिन्तितः आसीत् best to promote the continuation of scientific and technological exchanges between China and the United States तत्कालीन विशेषपरिस्थितौ सः "विदेशीययुवानां" विचारं प्रस्तावितवान् The Scholars Return Visit Program' allows some students from the CUSPEA project to शैक्षणिकविनिमयार्थं चीनदेशं प्रति प्रत्यागच्छन्ति" इति CUSPEA परियोजनायां गभीरं संलग्नः लियू हुआइजुः अवदत्।

विपत्तौ सच्चिदानन्दं दर्शयतु। तस्य कठिनकालस्य स्मरणं कुर्वन् झोउ गुआंगझाओ अवदत्——

"किञ्चित्कालं यावत् पश्चिमेण अस्माकं देशे 'प्रतिबन्धाः' आरोपिताः, अस्माभिः सह आदानप्रदानस्य अनेकाः पक्षाः बाधिताः, यथा वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानम्, येन अस्माकं समाजवादी-निर्माणे, विशेषतः विज्ञान-प्रौद्योगिक्याः विकासे महतीः कष्टानि उत्पन्नानि सन्ति . विभागद्वयं न बाधितम्, येन चीन-अमेरिका-उच्च ऊर्जा-भौतिकशास्त्र-सहकार-सम्मेलनस्य वार्षिकसभा तस्य वर्षस्य शरदऋतौ यथासाधारणं अमेरिका-देशे भवितुं शक्नोति स्म विज्ञान-अकादमी अपि अनेकानि कष्टानि अतिक्रम्य तस्मिन् समये अमेरिका-देशे विज्ञान-प्रौद्योगिकी-सम्मेलनस्य आयोजनं कृतवती ये अग्रणीरूपेण अध्ययनं कुर्वन्ति, कार्यं च कुर्वन्ति, ते अल्पकालिक-शैक्षणिक-आदान-प्रदानार्थं चीन-देशं प्रति प्रत्यागच्छन्ति अत्याधुनिकं अन्तर्राष्ट्रीयशैक्षणिकसंशोधनं अवगच्छन्ति, परन्तु विदेशेषु सामान्यजनं चीनदेशस्य वास्तविकस्थितिं अवगन्तुं समर्थयति, यत् तस्मिन् समये कृता भूमिका प्रशंसनीया आसीत्।”.

CUSPEA इत्यस्य प्रभावेण जीवविज्ञानस्य रसायनशास्त्रस्य च विषयेषु अपि एतादृशाः विदेशेषु अध्ययनकार्यक्रमाः स्थापिताः, येषां देशस्य प्रतिभादुविधायाः निवारणे सकारात्मका भूमिका आसीत् एकदा ली झेङ्गदाओ इत्यनेन उक्तं यत् CUSPEA अतीव सार्थकम् अस्ति, नोबेल् पुरस्कारं प्राप्तुं अपेक्षया अपि अधिकं ।

प्रतिभां आकर्षयन्तु, धारयन्तु च

१९८३ तमे वर्षात् चीनदेशेन सुधारस्य उद्घाटनस्य च प्रारम्भिकेषु दिनेषु विदेशेषु प्रेषिताः अन्तर्राष्ट्रीयछात्राः क्रमेण डॉक्टरेट्-उपाधिं प्राप्य स्वदेशं प्रत्यागतवन्तः तस्मिन् एव काले १९८१ तमे वर्षे चीनदेशे उपाधिव्यवस्थायाः पुनर्स्थापनानन्तरं केचन छात्राः डॉक्टरेट्-उपाधिं प्राप्तुं आरब्धवन्तः एताः प्रतिभाः चीनदेशं प्रति प्रत्यागन्तुं, प्रशिक्षणं निरन्तरं प्राप्तुं, ततः स्वतन्त्रं वैज्ञानिकसंशोधनं कर्तुं च कथं आकर्षयितुं शक्यन्ते इति अतीव तात्कालिकः विषयः अभवत्



चित्रम् ८ १९७९ तमे वर्षे एप्रिलमासस्य १५ दिनाङ्के डेङ्ग् क्षियाओपिङ्ग् ली झेङ्गदाओ इत्यनेन सह तस्य पत्न्या सह मिलित्वा उच्च ऊर्जायुक्तानां भौतिकशास्त्रस्य शोधकर्तृणां अमेरिकादेशे अध्ययनार्थं प्रेषणस्य विषये चर्चां कृतवान्

१९८३ तमे वर्षे मार्चमासे १९८४ तमे वर्षे मेमासे च ली झेङ्गदाओ चीनदेशस्य नेतारं प्रति द्विवारं लिखितवान्, यत्र पोस्टडॉक्टरेल्-व्यवस्थायाः, चल-स्थानकस्य च स्थापनायाः सुझावः दत्तः । १९८४ तमे वर्षे मेमासस्य २१ दिनाङ्के डेङ्ग् क्षियाओपिङ्ग् इत्यनेन विशेषतया ली झेङ्गदाओ इत्यनेन सह मिलित्वा सुझावः श्रोतुं शक्यते स्म ।

ली झेङ्गदाओ इत्यनेन डेङ्ग जिओपिङ्ग इत्यस्मै व्याख्यातं यत् वास्तवतः शोधं कर्तुं भवन्तः स्वयमेव दिशां, पद्धतीः, परिणामाः च अन्वेष्टुं प्रशिक्षिताः भवेयुः । ते स्वस्य विशेषज्ञतायाः शौकस्य च आधारेण प्रमुखवैज्ञानिकसंशोधनपरियोजनासु भागं ग्रहीतुं वा कार्यं कर्तुं वा शक्नुवन्ति। तस्मिन् एव काले सः इदमपि उल्लेखितवान् यत् १९७९ तमे वर्षे आरब्धा CUSPEA परियोजना अपि चतुर्णां कार्यकालानां कृते कृता अस्ति, प्रायः ४०० वैद्याः चीनदेशे एकस्य पश्चात् अन्यस्य सेवां कर्तुं पुनः आगमिष्यन्ति "यथा ते निरन्तरं कार्यं कर्तुं शक्नुवन्ति" इति चीनदेशस्य आवश्यकतायाः उच्चस्तरीयवैज्ञानिकप्रौद्योगिकीप्रतिभासु विकासं वर्धयितुं च अतीव तात्कालिकः विषयः अस्ति।" ली झेङ्गदाओ इत्यनेन एकदर्जनाधिकं पोस्टडॉक्टरेल् चलस्थानकानि निर्मातुं प्रस्तावः कृतः ।

डेङ्ग क्षियाओपिङ्ग् इत्यनेन तत्क्षणमेव उक्तं यत् एकदर्जनं चलस्थानकानि अत्यल्पानि सन्ति तथा च वैज्ञानिकप्रौद्योगिकीप्रतिभानां संवर्धनार्थं उपयोगाय च प्रणालीं निर्मातुं शतशः वा सहस्राणि वा स्थापनीयाः।

वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां प्रवाहस्य कठिनतां दूरीकर्तुं तथा च कर्मचारी-आवास-प्रतिबन्धानां कारणेन अन्तर्प्रजननस्य घटनां दूरीकर्तुं ली झेङ्गदाओ-महोदयेन व्यक्तिगतरूपेण प्रासंगिक-इकायानां डिजाइनं कृत्वा सहकार्यं कृत्वा पोस्ट-डॉक्टरल-शोध-वित्तपोषणं, आवासं, कर्मचारी-निर्धारणं, वेतनं, गृहपञ्जीकरणं च सम्यक् समाधानं कृतम् , परिवारव्यवस्था, कल्याणलाभ इत्यादयः विशिष्टाः विषयाः।

यथा, १९८५ तमे वर्षे जुलैमासस्य १६ दिनाङ्के डेङ्ग् जिओपिङ्ग् इत्यनेन सह अन्यस्मिन् सत्रे ली झेङ्गडाओ इत्यनेन आशास्ति यत् प्रत्येकस्य पोस्टडॉक् इत्यस्य वार्षिकदैनिकव्ययः मूल ८,००० युआन् तः १२,००० युआन् यावत् वर्धितः इति अधिकं उपयुक्तं भविष्यति निवसति स्म । अन्यस्य उदाहरणस्य कृते ली त्सुङ्ग-दाओ इत्यनेन १९८९ तमे वर्षे प्रस्तावः कृतः यत् १९९० तमे वर्षे उत्तर-डॉक्टरेल्-विज्ञान-कोषस्य औपचारिकरूपेण स्थापनायाः अनन्तरं १९९४ तमे वर्षे चीनस्य विदेशीय-विनिमय-प्रबन्धन-व्यवस्थायाः सुधारस्य कारणात् उत्तर-डॉक्टरेल्-विज्ञान-कोषस्य स्वामित्वे विद्यमानाः सर्वे विदेशीय-विनिमयाः समस्यायाः सामनां कृतवन्तः of settlement.



चित्रम् ९ १९९० तमे वर्षे मेमासे ली झेङ्गदाओ इत्यस्य सुझावेन चीनस्य पोस्टडॉक्टरेल् साइंस फाउण्डेशनस्य स्थापना अभवत् ।

अस्याः प्रणाल्याः लाभार्थिषु अन्यतमः नानकाई विश्वविद्यालयस्य पूर्वाध्यक्षः गोङ्ग के स्मरणं कृतवान् यत्, “विश्वविद्यालयस्य नेता इति नाम्ना यदा अहं विद्यालयविकासस्य दृष्ट्या पोस्ट्-डॉक्टरेट्-व्यवस्थां पश्चाद् पश्यामि तदा मम भिन्नाः धारणा: सन्ति २००२ तमे वर्षे आयोजिते सभायां अहं अवदम् यत् सिंघुआ विश्वविद्यालयस्य कृते विश्वस्तरीयविश्वविद्यालयस्य निर्माणार्थं तथा च सिङ्घुआ विश्वविद्यालयस्य कृते विभिन्नविद्यालयेभ्यः पोषकद्रव्याणि ताजा वायुः च अवशोषयितुं पोस्टडॉक्टरेल् फेलोस् अतीव महत्त्वपूर्णाः सन्ति एषः केवलं सिंघुआ विश्वविद्यालये अधिकजनानाम् आगमनस्य प्रश्नः नास्ति do scientific research, but also bringing different talents into Singhua University अस्मात् दृष्ट्या सिंघुआ कृते तथा च दीर्घकालं यावत् तुल्यकालिकरूपेण निरुद्धा अपि च अन्तर्जातस्य व्यवस्थायाः भङ्गाय विकासाय च महत्त्वम् अस्ति

वैज्ञानिकप्रतिभानां आकर्षणाय, संवर्धनाय च वैज्ञानिकसंशोधननिधिनां समर्थनमपि आवश्यकम् अस्ति । १९८० तमे दशके पूर्वं चीनदेशे न केवलं स्थगितम् शोधदलम् आसीत्, अपितु वैज्ञानिकसंशोधननिधिः अपि नासीत् ।

१९८१ तमे वर्षे शैक्षणिकविभागस्य ८९ सदस्याः केन्द्रीयनेतृभ्यः लिखितवन्तः, यत्र मूलभूतसंशोधनसम्पदां आवंटने वैज्ञानिकानां भूमिकायाः ​​पूर्णं भूमिकां दातुं राष्ट्रियमूलभूतसंशोधनार्थं प्राकृतिकविज्ञानकोषस्य स्थापनायाः सुझावः दत्तः एतेषां सुझावानां पुष्टिः अभवत्, १९८२ तमे वर्षात् आरभ्य चीनीयविज्ञान-अकादमी विज्ञाननिधिं कार्यान्वितुं आरब्धा ।



चित्रम् १० १९९२ तमे वर्षे मेमासस्य २७ दिनाङ्के चीनस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानस्य १० वर्षस्य स्मरणसभायां ली झेङ्गदाओ इत्यनेन वैज्ञानिकप्रतिवेदनं दत्तम्

अस्मिन् समये ली झेङ्गदाओ विकसितदेशेषु केभ्यः प्राकृतिकविज्ञानप्रतिष्ठानसंस्थाभ्यः सक्रियरूपेण सूचनां संग्रह्य घरेलुनेतृभ्यः सन्दर्भार्थं प्रदत्तवान् १९८५ तमे वर्षे जुलै-मासस्य ३ दिनाङ्के, जुलै-मासस्य १२ दिनाङ्के च सः द्विवारं डेङ्ग-जियाओपिङ्ग-इत्यस्मै अपि लिखितवान्, यत्र १९८५ तमे वर्षे जुलै-मासस्य १६ दिनाङ्के साक्षात्कारे ली झेङ्गदाओ इत्यनेन पुनः राष्ट्रिय-प्राकृतिक-विज्ञानस्य स्थापनायाः प्रस्तावः कृतः चीनस्य आधारः।विज्ञानवित्तपोषणस्य महत्त्वम्।

"अहं मन्ये विदेशेभ्यः उत्कृष्टान् चीनीयवैज्ञानिकान् चीनदेशं प्रति प्रत्यागन्तुं आकर्षयितुं दृष्ट्या आगामिषु दशविंशतिषु वर्षेषु विदेशेभ्यः बहवः जनाः वैज्ञानिक-प्रौद्योगिकी-समुदाये अग्रणीः भविष्यन्ति। एषा मातृभूमिस्य सम्पत्तिः। तान् आकर्षयितुं।" back, it is महत्त्वपूर्णः एकः उपायः मूलभूतवैज्ञानिकसंशोधनेषु निवेशं वर्धयितुं भवति घरेलुवैज्ञानिकप्रतिभाः नवीनकार्यं कर्तुं प्रोत्साहिताः भवेयुः, तेषां निधिसमर्थनम् अपि भवितुमर्हति।”

प्राकृतिकविज्ञानप्रतिष्ठानस्य डिजाइनस्य विषये ली झेङ्गडाओ इत्यनेन अपि विशिष्टाः सुझावाः दत्ताः उदाहरणार्थं, कोषस्य उपयोगः पूर्णतया प्राकृतिकविज्ञानेषु मूलभूतवैज्ञानिकसंशोधनार्थं तथा च अनुप्रयुक्तमूलभूतसंशोधनार्थं करणीयः, समितिः सुदृढा शैक्षणिकजागरूकता स्वतन्त्रता च भवितुमर्हति शक्तिः वैज्ञानिकानां कृते दीयते, तस्य उपरि प्रशासनिकसंस्था न भवितुमर्हति, अन्यथा समितिस्य प्रभारी व्यक्तिः प्रथमश्रेणीयाः वैज्ञानिकः भवितुमर्हति यस्य व्यक्तिगतः अनुभवः मूलभूतविज्ञानस्य व्यापकबोधः च भवितुमर्हति तथा अनुप्रयुक्तमूलविज्ञानं प्रति ध्यानं दत्तुं मूलभूतसंशोधनं अनुप्रयुक्तमूलभूतसंशोधनं च सुदृढं करणं नीतिः सर्वदा परिवर्तयितुं न शक्यते, तस्य स्थिरीकरणं च अवश्यं करणीयम्।

डेङ्ग क्षियाओपिङ्ग् इत्ययं तदनुमोदितवान् सः अवदत् यत् एतत् नूतनं वस्तु अस्ति अतः अस्माभिः प्रथमं एतस्मात् आरम्भः करणीयः। तदनन्तरं तत्क्षणमेव १९८६ तमे वर्षे फरवरीमासे चीनदेशस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानस्य स्थापना अभवत्, ली झेङ्गदाओ इत्यनेन मानदसल्लाहकाररूपेण कार्यं कृतम् । एनएसएफसी-संस्थायाः प्रथमनिदेशकः ताङ्ग आओकिङ्ग् इत्यनेन “विशेषज्ञानाम् उपरि अवलम्बनं, लोकतन्त्रस्य प्रवर्धनं, उत्तमस्य समर्थनं, न्यायपूर्णं उचितं च” इति समीक्षासिद्धान्ताः प्रस्ताविताः, ये अद्यपर्यन्तं कार्यान्विताः सन्ति

एकस्मात् स्रोतः जीवितजलार्थं आगच्छन्तु

चीनस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानं मुख्यतया मूलभूतसंशोधनस्य वित्तपोषणं करोति । वस्तुतः १९७२ तमे वर्षे चीनदेशं प्रत्यागत्य ली त्सुङ्ग-दाओ इत्यनेन मूलभूतसंशोधनस्य महत्त्वं बहुवारं चर्चा कृता, मूलभूतसंशोधनस्य स्रोतः विना उन्नतवैज्ञानिकप्रौद्योगिकीप्रयोगाः न भविष्यन्ति इति स्मरणं कृतवान् १९८० तमे दशके मध्यभागे सः प्रथमवारं मूलभूत-अनुप्रयुक्त-विकास-संशोधनयोः सम्बन्धस्य वर्णनार्थं "जल-मत्स्य-मत्स्य-विपणनम्" इति पदं कल्पितवान्, ततः सः बहुधा पश्चात् तस्य उल्लेखं कृतवान्

मूलभूतस्य, अनुप्रयुक्तस्य, विकासस्य च अनुसन्धानस्य त्रयाणां वर्गानां मध्ये स्रोतनवीनीकरणलक्षणैः सह मूलभूतवैज्ञानिकसंशोधनम् अत्यन्तं महत्त्वपूर्णम् अस्ति ली झेङ्गदाओ इत्यनेन “एकं वस्तु प्रभावितं कृत्वा सम्पूर्णं शरीरं संयोजयितुं” मूलभूतसंशोधनस्य अग्रणी भूमिकायां बहुवारं बलं दत्तम्——

"दीर्घ-इतिहासस्य संस्कृतिस्य च राष्ट्रत्वेन यदि वयं मानवजातेः विकासे योगदानं दातुम् इच्छामः तर्हि मूलभूतवैज्ञानिकसंशोधनस्य प्रति नकारात्मकं दृष्टिकोणं स्वीकुर्वितुं न शक्नुमः। प्रतीक्षायाः विचारः निश्चितरूपेण गलतः अस्ति। यदि वयं केवलं अन्धरूपेण प्रतीक्षामः , एकदा नूतनाः वैज्ञानिकाः आविष्काराः भवन्ति, यदि भवन्तः बहिः आगत्य पुनः तस्मिन् निपुणाः भविष्यन्ति तर्हि भवन्तः अवश्यमेव अन्येभ्यः पृष्ठतः पतन्ति वैज्ञानिकं संशोधनं समुद्रे तरङ्गानाम् इव भवति यदा एकः तरङ्गः स्वस्य शिखरं प्राप्नोति तदा तस्य अग्रिमः सोपानः अवश्यमेव पतति, तथा च तदा पुनः बहिः आगमिष्यति अतः यदि भवन्तः केवलं अन्येषां तरङ्गानाम् अनुसरणं कुर्वन्ति तर्हि भवन्तः केवलं तान् अन्धान् अनुसृत्य गच्छन्ति, परन्तु भवन्तः नूतनान् न अन्विष्यन्ति ये फलतः अन्येषां तरङ्गाः भविष्यन्ति अधः गच्छतु, अन्यत् किमपि कर्तुं च गच्छसि यदि भवान् अन्येषां अनुसरणं करोति तर्हि भवान् कदापि विकासं न करिष्यति, विकासं कर्तुम् इच्छति वा अग्रणीतां न गृह्णीयात् यदि भवान् स्वयमेव नूतनतरङ्गं अन्वेष्टुम् अर्हति, नूतनतरङ्गः कुतः आरभ्यते इति चिन्वतु शिखरं प्राप्नोति ।

ली झेङ्गदाओ स्वयं मौलिकसंशोधनस्य आदर्शः अस्ति तस्य डॉक्टरेट् छात्रस्य पाङ्ग याङ्गस्य स्मृतीनां अनुसारम्——।

"लीमहोदयः प्रायः जासूसी रहस्य उपन्यासान् पठितुं रोचते, अपि च बहु साहित्यं, इतिहासं, कलापुस्तकानि च पठति। इदं प्रतीयते यत् सः भौतिकशास्त्रस्य पुस्तकानि भौतिकशास्त्रस्य दस्तावेजान् च कदापि न पठति। ली महोदयः प्रायः अन्यैः सह बहु संवादं करोति, चर्चां च करोति। सः अवदत् यत् अधिकांशजना: अन्ये किं कुर्वन्ति इति अध्ययनार्थं बहुकालं व्यतीतवान् चेत् अन्ये किं कुर्वन्ति इति आधारेण भवन्तः केवलं लघुपदं ग्रहीतुं शक्नुवन्ति अन्यैः सह चर्चां करणं परः किं न अवगच्छति इति ज्ञातुं , अन्येषां पूर्वमेव कृतस्य अनुकरणस्य स्थाने एवं एव भवन्तः अन्येभ्यः अग्रे गन्तुं शक्नुवन्ति” इति ।

एषः बिन्दुः स्पष्टतया फर्मी इत्यनेन प्रसारितः अस्ति । यदा फर्मी मृतः तदा जनाः तस्य कार्यालयं स्वच्छं कृत्वा स्वस्य पाण्डुलिप्याः वर्गीकृतपत्राणि च विहाय भौतिकशास्त्रस्य शैक्षणिकपत्रिकाः पुस्तकानि वा न प्राप्नुवन्ति स्म सम्मेलनानि अन्ये च परिवेशानि।

चिरकालात् बहवः जनाः मूलभूतसंशोधनस्य भूमिकां न्यूनीकृत्य आर्थिकविकासाय तस्य अल्पप्रयोगं मन्यन्ते ।

१९८५ तमे वर्षे जुलैमासस्य १२ दिनाङ्के डेङ्ग क्षियाओपिङ्ग इत्यस्मै लिखिते पत्रे ली झेङ्गदाओ इत्यनेन "राष्ट्रीय अर्थव्यवस्थायाः सकलराष्ट्रीयउत्पादस्य चतुर्गुणीकरणं" कथं प्राप्तुं शक्यते इति मौलिकाः विचाराः प्रस्ताविताः -

"यथा चीनीय-उत्पादाः विदेशीय-उत्पादानाम् अपेक्षया उच्च-गुणवत्तायुक्ताः, न्यून-मूल्यानि च सन्ति, तस्मात् मम भयम् अस्ति यत् एतत् अद्यापि निर्यात-विक्रयं निश्चित-उच्च-सीमाम् अतिक्रमितुं न अनुमन्यते। यतः स्वस्य उत्पादानाम् रक्षणार्थं देशाः चीन-देशस्य उपरि प्रतिबन्धान् आरोपयिष्यन्ति मालम्, तथा च एषा उपरितनसीमा मातृभूमिस्य आवश्यकतायाः चतुर्गुणा भवितुमर्हति यत् एतत् द्वितीयं द्विगुणीकरणं प्राप्तुं अस्माकं सशक्ततरं परिष्कृतं च वैज्ञानिकं प्रौद्योगिकीदलं भवितुमर्हति। tech products येषु विशालाः विदेशीयविपण्याः सन्ति, येषां उत्पादनं केवलं चीनदेशः एव कर्तुं शक्नोति परन्तु अन्ये देशाः न शक्नुवन्ति यथा १९५० तमे दशके आरभ्य अधुना यावत् अमेरिकादेशेन विश्वस्य सङ्गणकविपण्ये प्रायः एकाधिकारः कृतः तथापि भविष्ये एतत् सम्भवं कर्तुं अस्माभिः निरन्तरं करणीयम् मूलभूतं अनुप्रयुक्तं च मूलभूतविज्ञानं प्रति ध्यानं दातुं सुदृढं कर्तुं च, अस्माभिः च अस्य निवेशस्य अवहेलना न कर्तव्या अस्मिन् क्षेत्रे प्रौद्योगिक्याः अनुप्रयोगस्य विकासस्य च तुलने अस्मिन् क्षेत्रे निवेशस्य परिमाणं दूरं न्यूनम् अस्ति . उत्पादनं च परस्परं सन्तुलनं च” इति ।

पदे पदे प्रतिभानां संवर्धनं कुर्वन्तु



चित्र ११ ली झेङ्गदाओ स्वस्य मार्गदर्शकेन फर्मी इत्यनेन तस्य च निर्मितस्य सूर्यस्य तापमानस्य मापनार्थं स्लाइड् नियमं धारयति ।

मूलभूतविज्ञानस्य विकासाय निवेशं वर्धयितुं अतिरिक्तं प्रतिभानां उपरि अपि अवलम्बितव्यम्। ली झेङ्गदाओ इत्यस्य चिन्ता सर्वदा एव आसीत् यत् प्रतिभानां संवर्धनं कथं करणीयम् इति । विज्ञानस्य विकासप्रक्रियायाः स्वस्य अनुभवस्य अवलोकनस्य च आधारेण सः अनेके सुझावः अग्रे कृतवान् ।

सः मन्यते यत् "वैज्ञानिकाः उपलब्धयः युवानां, प्रतिभानां नूतनानां पीढीनां, नूतनप्रौद्योगिक्याः च कृते आगच्छन्ति। अपवादाः न भविष्यन्ति तथापि सर्वे युवानः प्रतिभाः सन्ति इति वक्तुं न शक्यते तेषां कृते वातावरणं, दिशां अवगन्तुं, प्रतिभानां संवर्धनार्थं च भवतः उत्तमाः मार्गदर्शकाः भवितुमर्हन्ति, तथा च मार्गदर्शकानां छात्राणां च शोधकार्यं कर्तुं निकटतया कार्यं कर्तव्यम्।

"मूलभूतविज्ञानप्रतिभानां संवर्धनार्थं मार्गदर्शकानां कृते उदाहरणेन नेतृत्वस्य आवश्यकता भवति। शिक्षकाः छात्राः च एकत्र एकैकं अध्ययनं कार्यं च कर्तुं शक्नुवन्ति। भवान् केवलं यन्त्रं क्रेतुं, पटलं वा विडियो वा न द्रष्टुं शक्नोति, एते गहनतया न भविष्यन्ति। किम् more important is that people communicate with each other , द्वौ दिवसौ, एकसप्ताहौ सप्ताहद्वयं च, मम स्वस्य विकासस्य अनुभवः एवं सञ्चितः अस्ति शु Xingbei, Wu Dayou तः Fermi पर्यन्तं त्रयः प्राध्यापकाः मां एवं संवर्धितवन्तः .प्रतिभासंवर्धनस्य अस्य मार्गस्य महत्त्वं सम्यक् दर्शयति” इति ली झेङ्गदाओ अवदत् ।

एकवारादधिकं ली झेङ्गदाओ फर्मी इत्यस्य व्यक्तिगतप्रशिक्षणस्य कथां स्मरणं कृतवान् । यथा, एकस्मिन् चर्चायां फर्मी सूर्यस्य आन्तरिकसंरचनायाः विषये विषयं दत्त्वा ली झेङ्गदाओ इत्यनेन आगामिसप्ताहे तस्य विषये कथयितुं पृष्टवान् । एकसप्ताहस्य अनन्तरं फर्मी इत्यनेन पृष्टं यत् सूर्यस्य तापमानं किम् अस्ति इति साहित्यानुसारं प्रायः एककोटिः डिग्री इति । फर्मी ली झेङ्गदाओ इत्यस्मै गणनां स्वयमेव कर्तुं, अन्धं न अनुसरणं कर्तुं पृष्टवान् । अतः स्वामिना शिक्षुः च स्वयमेव स्लाइड् नियमं कृतवन्तौ। फर्मी द्वौ दिवसौ काष्ठकार्यं कृत्वा व्यतीतवान् ली झेङ्गडाओ लघुगणकीयपरिमाणस्य गणनां कृत्वा स्लाइड् नियमे चिनोति स्म । एतस्य विशालस्य स्लाइड् नियमस्य उपयोगेन ली झेङ्गडाओ इत्यनेन शीघ्रमेव सूर्यस्य तापमानस्य गणना कृता ।

केचन अध्यापकाः स्वयमेव वैज्ञानिकं शोधं न कुर्वन्ति इति घटनायाः प्रतिक्रियारूपेण ली झेङ्गडाओ इत्यनेन उक्तं यत् वैज्ञानिकं प्रौद्योगिकीविकासं च व्यक्तिगत-अभ्यासस्य उपरि अवश्यमेव निर्भरं भवति——

"विज्ञानं प्रौद्योगिक्यां च शोधं कुर्वन्तः केचन जनाः मन्यन्ते यत् धनं जित्वा छात्राणां वा पोस्टडॉक्-इत्यस्य वा उपरि अवलम्ब्य शोधं कर्तुं लेखलेखनं च कर्तुं शक्नुवन्ति। एतादृशस्य शोधनेतृणां कृते वैज्ञानिकः अपि सः न केवलं क्षमतां नष्टं करिष्यति इति अहं मन्ये to do academic work.



चित्र 11 जनवरी 23, 1998, "झेंग झेंग कोष" हस्ताक्षर समारोह। तस्मिन् चित्रे हस्ताक्षरकर्तारः सन्ति, दक्षिणतः, किआन् पेइडे (सूझोउ विश्वविद्यालयस्य अध्यक्षः), चेन् जिया'एर् (पेकिङ्ग् विश्वविद्यालयस्य अध्यक्षः), ली झेङ्गदाओ, याङ्ग फुजिया (फुडान विश्वविद्यालयस्य अध्यक्षः) तथा च ली फाशेन् (लान्झौ विश्वविद्यालयस्य अध्यक्षः) .

ली झेङ्गदाओ स्वयं एतादृशः व्यावहारिकः अभ्यासकः अस्ति । सः तदानीन्तनस्य प्रशिक्षणार्थं फर्मी इत्यस्य धन्यवादं दत्तवान्, आदरं च दत्तवान् अतः सः स्नातकछात्राणां पालनं कृतवान्, प्रतिसप्ताहं तेषां सह अर्धदिनं गपशपं कृत्वा कस्यापि विषयस्य चर्चां कुर्वन् व्यतीतवान् ।

१९९० तमे दशके ली झेङ्गदाओ तस्य पत्नी किन् हुइजेन् च अद्यापि मातृभूमिस्य वैज्ञानिकशैक्षिककार्यक्रमेषु व्यस्तौ आस्ताम् । दुर्भाग्येन १९९५ तमे वर्षे अन्ते किन् हुइजेन् इत्यस्य फुफ्फुसस्य कर्करोगेण पीडितः इति निदानं जातम्, अतः ली झेङ्गदाओ शय्यायाः पार्श्वे तस्य स्तनपानार्थं दिवारात्रौ तस्य सह आसीत् । विदायाः अवसरे किन् हुइजेन् इत्यनेन सुझावः दत्तः यत् तस्याः मृत्योः अनन्तरं तेषां निजीबचतानां दानं कृत्वा युवानां छात्राणां विशेषतः बालिकानां यथाशीघ्रं वैज्ञानिकसंशोधनक्षेत्रे प्रवेशाय सहायतार्थं छात्रवृत्तिस्थापनं करणीयम् इति। इदं “किन् हुइजेन् एण्ड् ली झेङ्गदाओ चीनीयमहाविद्यालयस्य छात्र-इण्टर्न्शिप् कोषः” (“佹正फण्ड्” इति उच्यते) आसीत् यत् तदनन्तरवर्षस्य नवम्बरमासे स्थापितं

२००० तमे वर्षे वु दायो गम्भीररूपेण रोगी आसीत् । ताइवानदेशस्य यात्रायाः समये राष्ट्रपतिः लियू जियोङ्गलाङ्गः, प्रोवॉस्ट् पेङ्ग ज़ोङ्गपिङ्ग्, वु माओकुन्, ह्सिन्चुनगरस्य सिङ्घुआविश्वविद्यालयस्य प्रोफेसरः शेन् जुन्शान् च ली झेङ्गदाओ इत्यस्मै प्रस्तावम् अयच्छन् यत् ते आशां कुर्वन्ति यत् "झेङ्गझेङ्ग् कोषः" ह्सिन्चुनगरस्य सिन्चुआ विश्वविद्यालयं भागं ग्रहीतुं इच्छुकः च भवितुम् स्वीकुर्वितुं शक्नोति इति स्वयमेव धनसङ्ग्रहार्थम्। ली झेङ्गदाओ तस्मिन् समये स्वस्य अनुमोदनं प्रकटितवान्, तेषां अनुरोधं च प्रबन्धनसमित्याः समक्षं चर्चायै प्रस्तौति स्म । एवं प्रकारेण ह्सिन्चुनगरस्य सिन्चुआ विश्वविद्यालयः "झेङ्गझेङ्ग् कोषस्य" पञ्चमः सदस्यः अभवत्, प्रभावीरूपेण ताइवानजलसन्धिस्य उभयतः युवानां छात्राणां आदानप्रदानं प्रवर्धितवान्

त्सुङ्ग-दाओ ली इत्यस्य सहायिका सुश्री इलीन् ट्राम इत्यस्याः कृते त्सुङ्ग-दाओ ली इत्यस्य कृते २३ वर्षे महाविद्यालयात् स्नातकपदवीं प्राप्तस्य ६५ वर्षे कर्करोगेण मृत्युपर्यन्तं कार्यं कृतवती सा तलाकात् परं एकलः अस्ति, ली झेङ्गदाओ इत्यनेन रोगी वा चिकित्सालये वा तस्याः परिचर्यायाः व्यवस्था कृता । सा स्वस्य सर्वाणि आजीवनसञ्चितानि "झेङ्गझेङ्ग् कोषाय" दानं कृतवती, तस्याः मृत्योः अनन्तरं तस्याः भस्म तस्याः इच्छानुसारं चीनदेशे दफनः अभवत् ।

यदा स्नातकस्य वैज्ञानिकसंशोधनार्थं प्रशिक्षणस्य विषयः आगच्छति तदा युवावर्गः "झेङ्गझेङ्ग् कोषः" च अग्रणीः सन्ति । २००९ तमे वर्षे "मूलविषयेषु शीर्षस्तरीयशिक्षकाणां प्रशिक्षणार्थं प्रयोगात्मककार्यक्रमः" इति स्थापना कृता यत् किआन् ज़ुसेन् इत्यस्य प्रश्नस्य उत्तरं दातुं स्नातकस्य छात्राणां वैज्ञानिकसंशोधनस्य संपर्कः अपि एतैः परियोजनाभिः प्रभावितः अभवत्

सर्वे चीनदेशीयाः जनाः वस्तुतः एकः व्यक्तिः एव

ली झेङ्गदाओ इत्यस्य मातृभूमिप्रेम केवलं विज्ञानस्य शिक्षायाः च विषये नासीत् । १९९८ तमे वर्षे ग्रीष्मर्तौ याङ्गत्से-नद्याः बेसिन्-नगरे तीव्रजलप्रलयस्य समये १९९९ तमे वर्षे मे-मासे युगोस्लाविया-दूतावासस्य उपरि नाटो-क्षेपणास्त्रैः आक्रमणं जातम्, २००३ तमे वर्षे सार्स्-महामारी च सः दुःखितानां देशवासिनां कृते धनदानं कृतवान्

पत्नी किन् हुइजेन् इत्यस्याः निधनानन्तरं ली झेङ्गदाओ स्वस्य भोजनं पाकं कर्तुं आरब्धवान् । सः तस्य माता पारम्परिकं पारिवारिकसूपं उपयुज्य निर्मितं ब्रेज्ड् शूकरमांसस्य विषये चिन्तितवान्, परन्तु इदानीं तस्य नुस्खायाः अन्वेषणं कठिनम् आसीत् । सः वीथिस्थं भोजनालयं गत्वा सर्वाणि मसालानि क्रीतवन् प्रत्येकं किञ्चित् योजितवान्, तस्य निर्मितः सूपः सुगन्धितः स्वादिष्टः च आसीत् । परवर्तीषु वर्षेषु सः एकः एव निवसति स्म । तथा प्रतिदिनं शाकैः सह खादन्तु।

२००० तमे वर्षात् वृद्धवयोः अभावेऽपि ली त्सुङ्ग-दाओ अद्यापि वर्षे द्वित्रिवारं चीनदेशं गत्वा शैक्षणिकसम्मेलनेषु भागं ग्रहीतुं युवाभिः छात्रैः सह संवादं कर्तुं च गच्छति २०१० तमस्य वर्षस्य अनन्तरं एव अहं शारीरिककारणात् दीर्घदूरयात्रायै उपयुक्तः नासीत् इति कारणेन न्यूनतया पुनरागतवान्, परन्तु अहं प्रायः अस्माकं मैत्रीं भिडियो वा पत्रद्वारा वा प्रकटितवान्

२०११ तमे वर्षे त्सुङ्ग-दाओ ली इत्यस्य सेवानिवृत्तेः अनन्तरं सः स्वस्य आजीवनं शोधपाण्डुलिपयः, पत्राणि, नोबेल् पुरस्कारपदकानि इत्यादीनि सामग्रीः, तथैव प्रसिद्धचित्रस्य, सुलेखस्य, पुस्तकानां, सांस्कृतिकावशेषाणां च संग्रहं शङ्घाई जियाओ टोङ्ग विश्वविद्यालयाय त्सुङ्गस्य स्थापनायै दानं कृतवान् -दाओ ली पुस्तकालय। जियाओटोङ्ग विश्वविद्यालयाय अपि दानं कृतम् शङ्घाईनगरे तस्य विला अपि आसीत् । २०१६ तमे वर्षे स्थापितेन त्सुङ्ग-दाओ ली-संस्थायाः भौतिकशास्त्रे अत्याधुनिकसंशोधनस्य प्रवर्धनार्थं विश्वस्य सर्वेभ्यः उत्कृष्टयुवाप्रतिभानां नियुक्त्यर्थं नोबेल्पुरस्कारविजेतारं फ्रैङ्कविल्चेक् इत्यपि स्वस्य निदेशकरूपेण नियुक्तम्



चित्र १३ ली झेङ्गदाओ स्वस्य उत्तरवर्षेषु सैन्फ्रांसिस्कोनगरं गतः, प्रायः समुद्रतटे एव गच्छति स्म ।

२०१४ तमस्य वर्षस्य अक्टोबर्-मासे त्सुङ्ग-दाओ ली न्यूयॉर्क-नगरं त्यक्त्वा स्वसन्ततिनां पौत्राणां च समीपे भवितुं सैन्फ्रांसिस्को-नगरं गतः ।

ली झेङ्गदाओ एकदा उक्तवान् यत् सर्वे चीनदेशीयाः जनाः वस्तुतः एकः व्यक्तिः एव वयं आध्यात्मिकरूपेण सम्बद्धाः स्मः, यथा एकः बृहत् वृक्षः अस्ति एकस्यैव वृक्षस्य शाखा।" वृक्षः समग्रवृक्षस्य भागः अस्ति... सम्पूर्णं चीनीराष्ट्रं एकः व्यक्तिः, विश्वस्य बृहत्तमः व्यक्तिः, इतिहासस्य बृहत्तमः व्यक्तिः, भविष्ये च बृहत्तमः व्यक्तिः अस्ति।

सः जीवनपर्यन्तं एतस्य वाक्यस्य व्याख्यां कृतवान् ।

भौतिकशास्त्रे तस्य उपलब्धयः चीनराष्ट्रस्य कृते पूर्वमेव गौरवम् आनयन्ति स्म अतीव कृतज्ञतां ज्ञापयन्ति .

——दी लिहुई, अस्य लेखस्य लेखकः

२००७ तमे वर्षे १९५७ तमे वर्षे भौतिकशास्त्रस्य नोबेल् पुरस्कारविजेता त्सुङ्ग-दाओ ली इत्यस्य साक्षात्कारः Nobelprize.org इत्यस्य मुख्यसम्पादकेन कृतः ।विडियो स्रोतः : नोबेल् पुरस्कारस्य आधिकारिकजालस्थलम्

निम्नलिखित विडियो तः आगच्छति

सर्वात्मना धन्यवादः

, अवधि 01:04:40

आभार : १.

लेखकः सूझौ विश्वविद्यालयस्य व्यापारविद्यालयस्य विशिष्टप्रोफेसरः तथा च उद्यमनवाचारविकाससंशोधनकेन्द्रस्य निदेशकः वाङ्ग ज़ुओयुए, कैलिफोर्नियाराज्यस्य बहुविधाविश्वविद्यालयस्य इतिहासस्य प्राध्यापकः, पोमोना; विज्ञान अकादमी तथा बीजिंग इलेक्ट्रॉन पोजिट्रॉन् कोलाइडर इत्यस्य पूर्व परियोजनानेता समूहकार्यालयस्य निदेशकः लियू हुआइजु इत्यनेन समीक्षां कृत्वा संशोधनार्थं सुझावः दत्ताः। विशेष धन्यवादः : शंघाई जिओ टोंग विश्वविद्यालयस्य ली झेंगदाओ पुस्तकालयः।

चित्रदत्तांशः प्रदत्तः: शंघाई जिओ टोङ्ग विश्वविद्यालयस्य ली झेंगदाओ पुस्तकालयः।