समाचारं

बहुराष्ट्रीय औषधकम्पनयः चीनदेशे M&A अवसरान् अन्विषन्ति, तथा च Biotech “American story” इति कथयति |

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

सम्पादक|हाई रुओजिंग

अगस्तमासस्य ४ दिनाङ्के तास्ली इत्यनेन स्वस्य २८% भागस्य चाइना रिसोर्सेस् सञ्जिउ इत्यस्मै स्थानान्तरणस्य घोषणा कृता, यत्र उत्तरार्द्धः स्वस्य नियन्त्रणभागधारकः अभवत् कुलव्यवहारमूल्यं ६.२ अरब आरएमबी अतिक्रान्तम् यदा बाह्यजगत् राष्ट्रियदलस्य "स्वामित्वपरिवर्तनस्य" शोकं कुर्वन् अस्ति, तदा प्रमुखा पारम्परिकचीनीचिकित्साकम्पनी, औषधकम्पनीनां विलयस्य अधिग्रहणस्य च विषयः पुनः ध्यानं आकर्षितवान्।

वर्तमान समये उद्योगे चरणबद्धः सहमतिः अस्ति यत् चिकित्साक्षेत्रे सम्पत्तिमूल्यानां तलरेखा मूलतः उद्भूतवती अस्ति, तथा च केषाञ्चन जैवप्रौद्योगिकीकम्पनीनां विलयस्य एकीकरणस्य च समयः समीपं गच्छति: वर्षस्य मध्यभागे, हैयरसमूहः अधिग्रहणं कृतवान् शङ्घाई RAAS, Boya Biotech and more recently for 12.5 billion ग्रीनक्रॉस् हाङ्गकाङ्गस्य बृहत्-परिमाणस्य विलयस्य अधिग्रहणस्य च 2 अरब-युआन्-रूप्यकाणां कृते अद्यापि अस्माकं मनसि ताजाः सन्ति, Serrano, Gracell Biotech, इत्यादयः क्रमशः अधिग्रहीताः आसन् बहुराष्ट्रीय औषधकम्पनयः उच्चमूल्येन। जॉन्सन् एण्ड् जॉन्सन्, सैनोफी, बीएमएस इत्यादीनां बहुराष्ट्रीयकम्पनीनां अपि विभिन्नेषु अवसरेषु उच्चस्तरीयघोषणा अभवत् यत् ते चीनीयविपण्ये विलयस्य अधिग्रहणस्य च अवसरेषु ध्यानं ददति।

किं वास्तवमेव बायोटेक् विलयस्य अधिग्रहणस्य च तरङ्गः आगच्छति?

अद्यैव 36Kr इत्यनेन Zhide Law Firm इत्यस्य निवेशस्य M&A विभागस्य च भागीदारेन वकील Guo Xiaoxing इत्यनेन सह अस्य विषये चर्चा कृता । २०१९ तमस्य वर्षस्य परितः आरभ्य गुओ जिओक्सिङ्ग् इत्यनेन "स्वस्य ऊर्जायाः आर्धं" जीवनविज्ञानम् इत्यादिषु उदयमानपट्टिकासु स्थानान्तरितुं आरब्धम्, तथा च शतशः निवेशस्य वित्तपोषणस्य च एमएण्डए-लेनदेनानां कृते लेनदेनसंरचनायाः डिजाइनं, कानूनी यथोचितपरिश्रमं च अन्यसेवाः च प्रदत्ताः औषधकम्पनीनां सेवां कुर्वतीनां चीनसंसाधन औषधं, क्षियान्टोङ्ग औषधं, जिन्फाङ्ग औषधं, हुआहुई अञ्जियान्, विटालिलोन् इत्यादयः सन्ति ।

अनेकजनानाम् भविष्यवाणीनां विपरीतम् गुओ क्षियाओक्सिङ्ग् “बायोटेक् एम एण्ड ए तरङ्गस्य” प्रति अतीव शान्ततया व्यवहारं कृतवान् । सः मन्यते यत् एकीकरणव्ययः, नगदप्रवाहस्य दबावः इत्यादिभ्यः व्यावहारिकपरिमाणेभ्यः विलयः, अधिग्रहणं च अधिकं कठिनं भवति “प्रकरणाः भविष्यन्ति, परन्तु ते सम्पूर्णस्य उद्योगस्य प्रतिनिधित्वं न कुर्वन्ति इति अनिवार्यम्” इतिचीनस्य बायोटेक् विगतदशवर्षेषु पूंजीद्वारा अनुसृतस्य अनन्तरं केषुचित् क्षेत्रेषु सजातीयनिर्माणानां बहूनां संख्या अस्ति, मूल्याङ्कनप्रीमियमः च तुल्यकालिकरूपेण अधिकः अस्ति (प्राथमिक-द्वितीयक-विपण्येषु मूल्यानां व्यावृत्तिः अपि अभवत्) M&A निर्गमः अवश्यमेव सफलः न भवेत्।

तस्य तुलनायां उत्पादस्य अनुज्ञापत्रं अद्यापि मुख्यधारासहकार्यपद्धतिः भविष्यति, तथा च कम्पनीविलयशैल्याः "उष्णतायाः कृते समूहीकरणं" क्रमेण वर्धयितुं शक्नोति यत् वित्तपोषणसंरचनानां निर्माणार्थं विदेशेषु गच्छन्ति कम्पनीः अपि एतादृशी दिशा अभवत् यत् अनेके औषधकम्पनयः अन्वेषणं कुर्वन्ति, यथा जियाहे बायोटेक् विगतपञ्चवर्षेषु तया ६ अरब अमेरिकीडॉलर् कृते कोर-द्वय-प्रतिपिण्ड-उत्पादानाम् अधिकृतीकरणं कृतम्, हेन्ग्रुई-फार्मास्युटिकल्-कम्पनी ६ अरब-अमेरिकीय-डॉलर्-मूल्येन त्रीणि जीएलपी-१ पाइपलाइन्-इत्येतत् विभाजितवान्, तथा च कोनोया-संस्थायाः द्वय-प्रतिपिण्ड-उत्पादानाम् विदेशेषु अधिकारान् प्रायः विक्रीतवान् २० कोटि अमेरिकी डॉलर।अमेरिकन-नवीन-औषधानां अधिका "शुद्ध" कथां कथयितुं स्पिन-ऑफ-मोड्-मध्ये उत्पाद-पाइपलाइनस्य भागं स्पिन-ऑफ्-करणं चयनं बहुभिः चीनीय-बायोटेक्-इत्यस्य विकल्पः भवति

विभिन्नमार्गेषु प्रत्येकं उपविभक्तः पटलः अवसरस्य प्रतिनिधित्वं कर्तुं शक्नोति ।

विपण्यां धनस्य अभावः अस्ति, "बृहत्जलं, बृहत् मत्स्यं च" इति विपण्यस्य स्थितिः पुनः प्रजननं कर्तुं कठिनम् अस्ति

यिकाई कैपिटल इत्यस्य आँकडानि दर्शयन्ति यत् यद्यपि विगतवर्षद्वये पुनः पुनः महामारीः, आर्थिकदबावः, अन्तर्राष्ट्रीयवातावरणं च इत्यादीनां कारकानाम् कारणात् घरेलुचिकित्सास्वास्थ्यक्षेत्रस्य एमएसएण्डए-व्यवहाराः न्यूनाः भवन्ति तथापि २०१९ तः विपण्यं उष्णं भवति, धनं च प्रचुरम् अस्ति to 2021. stage, अस्मिन् क्षेत्रे विलयः अधिग्रहणं च निरन्तरं वर्धते, 2021 तमे वर्षे 243 इत्यस्य शिखरं प्राप्तवान्, यस्य प्रकटितराशिः 89.9 अरब युआन् अस्ति

तस्मिन् काले गुओ क्षियाओक्सिङ्ग् इत्यनेन ये ग्राहकाः कार्यभारं स्वीकृतवन्तः ते "मुख्यतया चिकित्सायन्त्रकम्पनयः आसन्, संस्थापकानां न्यूनातिन्यूनं आर्धेषु निवेशबैङ्कपृष्ठभूमिः अस्ति" ते सुविदिताः सन्ति यत् पूंजीबाजारः बृहत्-परिमाणस्य, उच्च-आय-कम्पनीनां पक्षे भवति, अतः ते तकनीकीदलानां निर्माणं कृत्वा, शीघ्रं प्रमाणपत्रं विक्रयं च प्राप्य, अधिग्रहणार्थं विदेशेषु अपि गच्छन्ति, "वित्तपोषण-संयोग-संयोग"-चक्रस्य बहुविधं दौरं निरन्तरं कुर्वन्ति दक्षिणपूर्व एशियायां दक्षिणकोरियादेशे च कम्पनीः सन्ति । "क्रेतारः इति नाम्ना ते प्रायः समानाकारस्य लघुतरस्य वा कम्पनीनां अधिग्रहणानन्तरं आकारे ज्यामितीयवृद्धिं प्राप्तुं शक्नुवन्ति।"

परन्तु वर्तमानकाले नवीनौषधविपण्ये एतादृशानां क्रीडानियमानाम् प्रतिकृतिः कठिना अस्ति ।

प्रथमं यत् नवीनौषधक्षेत्रे एकीकरणं अधिकं आवश्यकं कठिनं च भवति। गुओ क्षियाओक्सिङ्ग इत्यनेन उल्लेखितम् यत् चिकित्सायन्त्रकम्पनीं अधिग्रहणं कुर्वन् पक्षद्वयस्य मौनसमझः भवति यत् क्रेता मूलतः अनुसन्धानविकासकार्यं, उत्पादनलिङ्कं, उत्पादसुधारादिकं आपूर्तिशृङ्खलां च अवगत्य अधिग्रहीतपक्षस्य प्रबन्धनदलं क्रमेण निवृत्तं करिष्यति कम्पनीतः ।

"तस्मिन् समये अस्माभिः कृता व्यवहारसंरचना मुख्यतया २/३ नगदविचारस्य १/३ इक्विटीविचारस्य च प्रतिरूपे आधारिता आसीत्, परन्तु विक्रेतृणां गृहीतं इक्विटी मूलतः अनन्तरवित्तपोषणादिपक्षेषु पुरातनभागाः क्रीत्वा क्रियते स्म .

परन्तु उपकरणकम्पनीनां उत्पादानाम् अधिग्रहणस्य विपण्यविस्तारस्य च सरलतर्कात् भिन्नम् अस्ति विलयस्य अधिग्रहणस्य च समयस्य दृष्ट्या बायोटेक् इत्यस्य उत्पादपाइपलाइनाः प्रायः प्रारम्भिकपदे एव भवन्ति यदा तेषां अधिग्रहणं भवति, तेषु अधिकांशः अद्यापि अस्ति सार्वजनिकरूपेण गन्तुं २-३ वर्षाणि दूरम् अस्ति।“मूलदलस्य आवश्यकता वर्तते।

अपरपक्षे धनम् अपि मुद्दा अस्ति।

बायोटेक् अधिग्रहणस्य राशिः प्रायः तुल्यकालिकरूपेण महती भवति उदाहरणार्थं अस्मिन् वर्षे एप्रिलमासे एडीसी कम्पनी पुफाङ्ग बायोटेक् इत्यस्य अधिग्रहणमूल्यं १.८ अरब अमेरिकी डॉलरपर्यन्तं आसीत् । सम्प्रति यद्यपि विपण्यां प्रबलवित्तीयबलयुक्ताः केचन केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः सन्ति तथापि अनेके बहुराष्ट्रीयाः औषधकम्पनयः अपि अस्मिन् वर्षे चीनदेशे अधिग्रहणं कर्तुं स्वस्य इच्छां प्रकटितवन्तः, यथा जॉन्सन् एण्ड् जॉन्सन्, सैनोफी, बीएमएस इत्यादयः, but "from the perspective of payment mechanism, it can अद्यापि अत्यल्पाः जनाः सन्ति ये एकस्मिन् समये लक्षशः कोटि-कोटि-कोटि-रूप्यकाणि वा नगद-अधिग्रहणं कर्तुं शक्नुवन्तिचीनीयविपण्ये २० तः अधिकाः स्वदेशीयाः विदेशीयाः च क्रेतारः न भविष्यन्ति इति अहं अनुमानं करोमि।”。

निरपेक्षक्रेतृविपण्ये "सर्वस्य वा क्रेतारं प्राप्तुं कोऽपि उपायः नास्ति, अथवा ते सर्वे एकमेव अन्विषन्ति" इति ।, यत् मूल्याङ्कनं मूल्यं च प्रत्यक्षतया प्रभावितं करोति यत् केचन कम्पनयः ये शेयरविनिमयं स्वीकुर्वन्ति ते तत्क्षणमेव नगदं कर्तुं न शक्नुवन्ति।

तदतिरिक्तं यदि विदेशेषु सूचीकृतकम्पनीयाः सह शेयर-विनिमय-अधिग्रहण-व्यवहारः क्रियते तर्हि लक्ष्य-कम्पनीयाः सामान्यतया शेयर-विनिमयात् पूर्वं विदेशेषु रेड-चिप्-संरचनायाः स्थापनायाः आवश्यकता भवति, एतस्य अर्थः अपि अस्ति यत् केषाञ्चन बायोटेक-कम्पनीनां कृते बहुभागधारक-सञ्चारः भवति, येषां वर्तमान-धारणा अस्ति कम्पनयः चीनदेशे सन्ति व्ययः करव्ययः च।

वस्तुनिष्ठरूपेण २०२२ तमस्य वर्षस्य अनन्तरं यद्यपि चिकित्साक्षेत्रे इक्विटी-वित्तपोषणस्य परिमाणं न्यूनीकर्तुं आरब्धम् अस्ति तथापि लक्ष्याणि सुसंगतानि इति आधारेण खलु पक्षद्वयेन केचन पूरक-अधिग्रहणाः कृताः "किन्तु चीनस्य जैवऔषधक्षेत्रस्य बृहत् विपण्यपरिमाणे प्रतिनिधित्वं प्रबलं नास्ति, तथा च विलयस्य अधिग्रहणस्य च स्पष्टं शिखरं वक्तुं कठिनम्। २०२४ तमे वर्षे ये अधिग्रहणाः अभवन् ते २०१९-२०२१ कालखण्डे न विचारिताः भवेयुः .

आँकडादृष्ट्या यदि ५० कोटि युआन् सीमारूपेण उपयुज्यते तर्हि २०२३ तमे वर्षे एतां सीमां अतिक्रम्य घरेलुचिकित्साविलयस्य अधिग्रहणस्य च २२ प्रकरणाः भविष्यन्ति, यत् कुलस्य १७% तः न्यूनम् २०२२.

अतः भागधारकाः स्टार्टअपः च अधिग्रहणं कर्तुं असमर्थाः भवितुम् सज्जाः भवितुम् आवश्यकाः सन्ति, सहकार्यस्य अधिकविविधमार्गान् अन्वेष्टुं च आवश्यकम्।

क्रेता : लघुनिवेशेन बृहत्तराः अवसराः प्राप्नुवन्तु

नियू क्रिप्टन रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं २०२३ तमे वर्षे चीनस्य जैवचिकित्साक्षेत्रे सीमापार-अनुज्ञापत्रस्य कुलसंख्या ५३ अभवत्, यस्याः तुलने ४२.५९ अरब अमेरिकी-डॉलर्-रूप्यकाणां प्रकटित-व्यवहारराशिः आसीत्, परियोजनासु केवलं २१ अनुज्ञापत्राणि आसन् ४.२८ अब्ज अमेरिकीडॉलर् इत्यस्य प्रकटितराशिना सह । बाह्यपक्षेभ्यः उत्पादानाम् अनुज्ञापत्रं दत्त्वा नकदप्रवाहं प्राप्तुं च "शीतशीतकालस्य जीवितुं" उद्योगेन मान्यताप्राप्ताः उपायाः अभवन् ।

गुओ जिओक्सिङ्ग् इत्यस्य मतं यत् अस्मिन् वर्षे उद्योगे बहुधा चर्चा कृता निगमविलयनस्य अधिग्रहणस्य च तुलने उत्पादस्य अनुज्ञापत्रं अद्यापि अधिकमुख्यधाराव्यवहारपद्धतिः भविष्यति। "एतत् न यत् बहवः कम्पनयः अधिग्रहणं न इच्छन्ति, परन्तु ते तस्य विषये चिन्तयितुं न साहसं कुर्वन्ति। मम बहवः ग्राहकाः, विशेषतः ये कम्पनयः C, D च गोलं प्राप्तवन्तः, तेषां मूलतः मूल्यं न्यूनकोटिषु भवति, तथा च सर्वे जानन्ति यत् तेषां कुत्रापि गन्तुं नास्ति।

अनेकेषु बीडी-व्यवहारेषु एकः रोचकः घटना अस्ति यत् सहकार्यस्य पद्धतयः "अधिकाधिकाः विविधाः" भवन्ति । पूर्वं बीडी-व्यवहारेषु प्रायः पूर्व-भुक्तिः, "अनन्य-साझेदारी" इत्यस्य स्थापना च आवश्यकी आसीत् । परन्तु अधुना, विकल्पाः विविधाः भवितुम् आरब्धाः सन्ति यथा, यदि भवान् मन्यते यत् प्रारम्भिकपाइपलाइनस्य अनन्तरं वाणिज्यिकमूल्यं अनिश्चितं भवति तर्हि प्रथमं पूर्वभुक्तिं न दास्यति, अपितु "निक्षेपसदृशं अल्पं धनं दास्यति, एतादृशी" इति यथा १,०००, सम्झौतेः रूपेण।" -२० मिलियन युआन्, विकल्पं क्रीणीत।" यदा अस्य पाइपलाइनस्य अनन्तरं नैदानिकदत्तांशः उत्पाद्यते तदा पक्षद्वयं बीडीसहकार्यं हस्ताक्षरयिष्यति।

चीनी औषधकम्पनीनां लाइसेंस-आउट-लेनदेनेषु यत् अस्मिन् वर्षे घटितम्, एस्सेन्टेज फार्मा तथा ताकेडा "तृतीय-पीढीयाः बीसीआर-एबीएल अवरोधकस्य ओरेबटिनिब्" इत्यस्य अनन्यवैश्विक-अनुज्ञापत्र-विकल्प-समझौतां प्राप्तवन्तौ, एवेन्जो थेरेपिटिक्स् तथा एवेन्जो थेरेपिटिक्स् च विकल्पखण्डाः प्राप्ते "2025 तमस्य वर्षस्य आरम्भे IND प्रस्तुतुं पूर्वनैदानिकपरियोजनानि" इति विषये स्थानान्तरणसम्झौताः सर्वे उपर्युक्तसिद्धान्तान् प्रतिबिम्बयन्ति ।

मूलतः एतत् न्यूनधनेन अवसरं क्रीणाति, "गुओ जिओक्सिङ्गः व्याख्यातवान् यत् "विक्रेता नैदानिक-अभ्यासस्य प्रचारार्थं शुल्कं प्राप्तुं शक्नोति, सीमितधनेन सह, व्यापकं जालं पातयति। यतः पूर्वभुक्तिः न केवलं विकल्पान्, अपितु मूल्यमपि ताडयति। यथा, यदि दत्तांशः अतीव उत्तमः अस्ति तर्हि विपण्यमूल्यं १० कोटिः भवितुम् अर्हति, परन्तु अनुज्ञापत्रधारकः निक्षेपं दत्त्वा पूर्वमेव ५ कोटिमूल्यं ताडितवान् अस्ति, अनुज्ञापत्रदाता च अधिकं मूल्यं वर्धयितुं न शक्नोति " " .

इक्विटी-सम्बद्धेषु केषुचित् बीडी-व्यवहारेषु माङ्गल्याः अपि विविधाः अभवन् । यथा, क्रेता विक्रेतुः पूर्वभुक्तिस्य निश्चितराशिं पुनः स्वकम्पनीयां निवेशयितुं प्रवृत्तः भविष्यति, यदा क्रेतुः पूंजीव्ययः न्यूनीकरोति, तदा अपि भागिनौ परस्परं समीपं गन्तुं शक्नुवन्ति यत् तेन सहकार्यं अधिकं प्राप्तुं शक्यते "समग्रविचारः अस्ति यत् पारम्परिकलेनदेनरूपरेखायाः अन्तः विविधाः अभिनवशर्ताः लेनदेनव्यवस्थाः च उपयुज्यन्ते येन द्वयोः पक्षयोः व्यावसायिकमागधाः पूर्तयितुं सर्वोत्तमप्रयत्नः करणीयः।

अधिकृतसंस्थानां दृष्ट्या बहुराष्ट्रीयकम्पनीद्वारा क्रीतम् इति स्वाभाविकतया अर्थः अस्ति यत् बायोटेक् इत्यनेन सर्वाधिकं सशक्तं उद्योगस्य समर्थनं प्राप्तम् तथापि वर्तमानबाजारवातावरणे धनिनः केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः अपि अनेकेषां बायोटेकविकल्पानां लक्ष्यं भवन्ति। गुओ जिओक्सिङ्ग् इत्यनेन प्रकटितं यत् एतत् दलं केषाञ्चन केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् अभिनव-उत्पादानाम् अधिग्रहणे सहायतां कुर्वन् अस्ति, अथवा वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनार्थं मुख्यभूमि-चीन-हाङ्गकाङ्ग-देशयोः विश्वविद्यालयैः सह सहकार्यं करोति।

सः उक्तवान् यत् एतादृशे सहकार्ये क्रेतारः मूलतः केवलं “नवीनतमं अत्याधुनिकं च शोधपरिणामं” एव पश्यन्ति । अतः कानूनी सल्लाहकारस्य दृष्ट्या सः तस्य दलेन सह बौद्धिकसम्पत्त्याः पेटन्टस्य च विषये यथायोग्यं परिश्रमं प्रति ध्यानं दास्यति यत् "पेटन्टस्य कृते वास्तवतः आवेदनं कर्तुं शक्यते" तथा च अनुपालनप्रक्रियायां समस्यानां दोषाणां च समाधानं करिष्यति, यथा स्टार्टअप कम्पनीनां इक्विटी संरचना किं विश्वविद्यालयैः सह बौद्धिकसम्पत्त्याः अधिकारस्य विभाजनं स्पष्टम्?

"अमेरिकन स्टोरीज" इति कथयन्, विदेशविस्तारस्य अन्यत् नूतनं दिशा

२०२१ तमे वर्षे शिखरकालस्य तुलने हाङ्गकाङ्ग-ए-शेयर-औषध-कम्पनीनां वर्तमानमूल्यांकनानि अधिकतया ३०% इति मूलस्तरं प्रति पतितानि, यद्यपि नास्डैक-बायोटेक्नोलॉजी-सूचकाङ्के अपि न्यूनता अभवत्, तथापि अद्यापि ३०% एव तिष्ठितुं शक्नोति; .70-80% शिखरकालस्य । "अस्माभिः अवलोकितं यत् सम्प्रति समानप्रकारस्य बायोटेक् उत्पादानाम् कृते चीन-अमेरिका-देशयोः मूल्याङ्कन-गणना-विधिषु तर्कयोः च खलु भेदाः सन्ति।

अतः घरेलु-आईपीओ-सम्बद्धानां समग्र-कठिनीकरणस्य पृष्ठभूमितः "कम्पनी-विदेश-वित्तपोषणम्" केभ्यः औषध-कम्पनीभिः अन्वेषिता नूतना दिशा भवति

पूर्वं विदेशेषु व्यापारं कुर्वन् चीनीय औषधकम्पनीनां चिन्तनं प्रत्यक्षतया सहायककम्पनीनां स्थापना, तत्र प्रौद्योगिकीनां अधिकारानां च स्थानान्तरणं, तेषां नामधेयेन वाणिज्यिककार्यक्रमं च आसीत् परन्तु सम्प्रति भूराजनीतिः इत्यादिभिः विषयैः प्रभावितः नूतनः “समान्तरवास्तुकला” ध्यानं आकर्षयितुं आरब्धा अस्ति :अर्थात् विदेशीयकम्पनीनां घरेलुकम्पनीनां च मध्ये इक्विटीसम्बन्धः नास्ति प्रबन्धनं, भागधारकाः, दलाः च सर्वे स्थानीयसंरचनाः सन्ति, येन "चीनी बायोटेक" पूर्णतया "अमेरिकन बायोटेक्" इति परिणतुं शक्यते, तस्मात् जैवऔषधकम्पनीनां उच्चतरमूल्यांकनं भवति अमेरिकी पूंजीविपण्ये, व्यापकवित्तपोषणमार्गेषु च

सरलं अवगमनं "अमेरिकनकथा" इति कथयितुं । गुओ क्षियाओक्सिङ्ग् इत्यनेन प्रथमवारं एतत् चिह्नं ज्ञातं यत् “गतवर्षे विपण्यवित्तपोषणं पूर्णतया शीतलं जातम्” इति । अद्यत्वे एषा प्रवृत्तिः विशेषतया तेषु संस्थापकेषु स्पष्टा अभवत् येषां “विदेशपृष्ठभूमिः अस्ति, विशेषतः ये अमेरिकादेशे बहुवर्षेभ्यः कार्यं कृतवन्तः, अध्ययनं च कृतवन्तः” ।

अस्मिन् वर्षे अपि एतादृशाः सफलाः सौदाः क्रमेण फलितुं आरब्धाः सन्ति । अगस्तमासस्य ५ दिनाङ्के जियाहे बायोटेक् इत्यनेन अधुना एव घोषितं यत् सः संयुक्तरूपेण अमेरिकादेशे द्वयोः अमेरिकी-डॉलर-निधियोः Wo River तथा Third Rock Ventures इत्यनेन सह TRC 2004 इति संस्थां स्थापितवान्, तथा च तस्य मूल CD3/CD20 dual-antibody pipeline GB261 इत्यस्य अनुज्ञापत्रं दत्तवान् The total transaction price ४४२ मिलियन अमेरिकीडॉलर् यावत् प्राप्तवान्;

मे-मासस्य मध्यभागे हेङ्गरुई-मेडिसिन्-संस्थायाः कुलमूल्येन ६ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां कृते जीएलपी-१-पाइपलाइन्-सम्पत्तयः त्रीणि विभक्ताः, हर्क्युल्स्-सङ्घस्य अनुज्ञापत्रं च दत्तम् अपि एकः विशिष्टः प्रकरणः अस्ति उत्तरार्द्धं मे-मासस्य आरम्भे दिग्गजेन पीई बैन् कैपिटल इत्यादिभिः नवस्थापितम् आसीत् हेङ्गरुई इत्यस्य इक्विटी इत्यस्य १९.९% भागः अस्ति, परन्तु वास्तविकं नियन्त्रणपक्षं न भवति । केचन निवेशकाः एकदा 36Kr इत्यस्मै अवदन् यत् यदि हरक्यूलिसः अमेरिकनबायोटेक् इत्यस्य विकासमार्गं निरन्तरं अनुसरति तर्हि तस्य अर्थः अस्ति यत् भविष्ये हेङ्गरुई इत्यस्य "आर्धनिवेशमञ्चः" भविष्यति इति अपेक्षा अस्ति, तथा च सः स्वस्य पाइपलाइनसम्पत्त्याः प्राधिकरणस्य, अधिग्रहणस्य/IPO by बहुपक्षीय आय।


विदेशविस्तारार्थं कम्पनीयाः “समान्तरसंरचना”

सहायकप्रतिरूपस्य तुलने एतादृशस्य "समान्तरसंरचनायाः" लाभः अस्ति यत् विदेशेषु व्यावसायिकसंस्थानां अन्तर्राष्ट्रीयमान्यता अधिका भवति, यतः अधिकांशभागधारकाणां विदेशपृष्ठभूमिः भवति, वित्तपोषण/IPO निर्गमनमार्गः सुचारुः भवति, तेषां प्रभावः न्यूनः भवति राजनैतिक कारक।

शीतलघरेलुविपण्यस्य सन्दर्भे उद्यमानाम् परिचालनदबावस्य निवारणाय एषः महत्त्वपूर्णः उपायः भविष्यति ।

वस्तुनिष्ठरूपेण विदेशगमनस्य अस्य मार्गस्य अन्वेषणम् अद्यापि प्रारम्भिकपदे एव अस्ति, अद्यापि केचन प्रश्नाः सन्ति येषां उत्तरं दातव्यं यथा, आन्तरिकनिवेशकानां कृते ते कथं सम्बन्धितपक्षरूपेण विदेशेषु लाभं भोक्तुं शक्नुवन्ति सम्पत्तिविभाजनस्य अनन्तरं व्यापारः? तदतिरिक्तं संस्थापकदलस्य कृते एतस्य अपि अर्थः अस्ति यत् आन्तरिकविदेशीयव्यापारसहकार्यस्य डिग्री तुल्यकालिकरूपेण न्यूना भविष्यति, प्रबन्धनं च अधिकं कठिनं भविष्यति।

गुओ क्षियाओक्सिङ्ग् इत्यनेन एतदपि उल्लेखः कृतः यत् एतादृशसंरचनायाः प्रयासं कुर्वतीनां ग्राहककम्पनीनां कृते अवश्यमेव विचारणीयं यत् घरेलुविदेशीयनिवेशकानां हितस्य सन्तुलनं कथं करणीयम् इति। "सम्प्रति बायोटेक् इत्यस्मिन् बहवः निवेशकाः विशेषतः प्रारम्भिकाः निवेशकाः निधिस्य अवधिसमाप्तेः समस्यायाः सामनां कुर्वन्ति। ते प्रथमं किञ्चित् प्रतिफलं प्राप्नुयुः इति आशां कुर्वन्ति, यथा बीडी-पश्चात् किञ्चित् नगदं भागधारकेभ्यः वितरितुं। अन्यथा ते कम्पनीयाः प्रयासाय सहमताः न भविष्यन्ति .