समाचारं

गोल्डमैन सैक्स् : हेज फण्ड् अष्टसप्ताहान् यावत् अमेरिकी-स्टॉकस्य शुद्धविक्रेतारः सन्ति, यत्र सूचकाङ्केषु ईटीएफ-मध्ये च शुद्धविक्रयणं लघुविक्रयणेन चालितम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोल्डमैन सैक्स इत्यनेन सोमवासरे स्वस्य नवीनतमप्रतिवेदने उक्तं यत् हेज फण्ड् षड् सप्ताहेषु सर्वाधिकं अमेरिकी-स्टॉकं विक्रयन्ति, व्यक्तिगत-स्टॉकेषु स्वस्य शुद्ध-दीर्घ-स्थानानि निरन्तरं न्यूनीकरोति तथा च एकवर्षे सर्वाधिकं द्रुतगत्या ईटीएफ-मध्ये योजयति इति तस्य दलाली-आँकडानां अनुसारम् .ह्रस्व पदम् । अस्मिन् क्षणे हेजफण्ड्-संस्थाः अष्टसप्ताहं यावत् अमेरिकी-समूहस्य शुद्धविक्रेतारः सन्ति ।

विभिन्नानि उत्पादनानि दृष्ट्वा गोल्डमैन् सैच्स् इत्यनेन सूचितं यत् -

  • सूचकाङ्काः, ईटीएफ इत्यादयः मैक्रो-उत्पादाः शुद्धविक्रयस्य प्रायः ४०% भागं कृतवन्तः ।विक्रयणस्य एषः भागः सम्पूर्णतया लघुविक्रयेण चालितः आसीत् . ईटीएफ-शॉर्ट्-पोजिशन्स्-मध्ये अगस्त-२०२३ तः सर्वाधिकं वृद्धिः अभवत्, यत्र लघु-कैप्-स्टॉक्, कॉर्पोरेट्-बॉण्ड्, उद्योग-ईटीएफ-इत्येतत् सर्वाधिकं अल्प-विक्रयणं कृतम् अस्ति ।
  • शुद्धविक्रयस्य प्रायः ६०% भागः व्यक्तिगत-स्टोक्-समूहः आसीत्, यत्र प्रबलं विक्रय-बलं लघु-कवरिंग्-अतिरिक्त-दीर्घ-स्थानानां विक्रयणं भवति स्म ।

उद्योगानां दृष्ट्या : १.

  • सूचनाप्रौद्योगिकी दूरतः बृहत्तमः शुद्धविक्रयक्षेत्रः आसीत् । पञ्चसप्ताहेषु अस्मिन् क्षेत्रे सर्वाधिकं शुद्धविक्रयमात्रा दृष्टा, विगत ११ सप्ताहेषु नवषु च शुद्धविक्रयः अभवत् । सॉफ्टवेयर, अर्धचालकाः, अर्धचालकयन्त्राणि च सर्वाधिकं शुद्धविक्रयं कृतवन्तः उपक्षेत्राणि आसन् ।
  • औद्योगिक, स्वास्थ्यसेवा, सामग्री च अन्येषु केषुचित् क्षेत्रेषु नाममात्रेण सर्वाधिकं शुद्धविक्रयणं कृतवन्तः ।
  • इदानीं उपभोक्तृविवेकात्मकाः, संचारसेवाः, वित्तीयविज्ञानं, ऊर्जा च बृहत्तमाः शुद्धक्रयणक्षेत्राणि आसन् ।

तस्मिन् एव दिने गोल्डमैन् सैच्स् इत्यस्य हेज फण्ड्स् इत्यस्य वैश्विकप्रमुखः टोनी पास्क्वारिएलो इत्यनेन उक्तं यत् यथा यथा अमेरिकी-शेयर-बजारस्य क्षयः विस्तृतः भवति तथा तथा निवेशकाः उच्चगुणवत्तायुक्तानां सम्पत्तिनां स्वामित्वं धारयन्ति चेदपि स्वस्य जोखिम-संपर्कस्य हेजं कर्तव्यम् "कदाचित् भवन्तः गैसस्य पम्पं कर्तुं प्रवृत्ताः सन्ति, कदाचित् भवन्तः ब्रेकं स्थापयितुं प्रवृत्ताः सन्ति। अहं एक्सपोजरं न्यूनीकर्तुं विकल्पानां स्ट्राइक-मूल्यं समायोजयितुं प्रवृत्तः अस्मि।"

पास्क्वारिएलो इत्यनेन अपि उक्तं यत् अगस्तमासः तेषु मासेषु अन्यतमः इति कल्पयितुं कठिनं यदा निवेशकाः महत्त्वपूर्णं पोर्टफोलियो जोखिमं स्वीकुर्वन्ति। निवेशकाः सम्प्रति अतिभारयुक्तानि दीर्घस्थानानि धारयन्ति, पास्क्वारिएलो च अस्मिन् विषये सावधानः इति अवदत् । सः सीटीए इत्यादिषु व्यवस्थितव्यवहारेषु ध्यानं दास्यति।

अपरपक्षे पास्क्वारिएलो इत्यस्य मतं यत् अगस्तमासे निगमस्य पुनः क्रयणस्य अर्थः भवितुमर्हति। "अहं मन्ये अग्रिमः मासः सन्तुलनकर्म भविष्यति यत्र महत्त्वपूर्णं व्यभिचारं नास्ति।"

जोखिमानां अभावेऽपि यदि गुणवत्तापूर्णसम्पत्तौ दीर्घकालं गन्तुं युगपत् हेजिंग् करणं वा, अथवा कोर-पोर्टफोलियो-जोखिमं अधिकं न्यूनीकर्तुं विकल्पः दीयते तर्हि पास्क्वारिएलो इत्यनेन उक्तं यत् सः पूर्वस्य प्रति झुकति। "इदं मम कृते एकः कपटपूर्णः आह्वानः अस्ति यतोहि अहम् एतत् अद्यापि उत्तमं वातावरणं यत् अस्ति तस्मिन् पुलबैकरूपेण चिन्तयितुं प्रवृत्तः अस्मि, न तु अधिकगम्भीरस्य दीर्घकालीनस्य च परिस्थितेः आरम्भः इव।

सोमवासरे अमेरिकी-समूहाः गतसप्ताहस्य विक्रय-प्रवृत्तिं निरन्तरं कृतवन्तः, सप्ताहान्ते नकारात्मकवार्ताभिः चालितं यत् बफेट्-संस्थायाः एप्पल्-स्थानं कटितवान्, एनवीडिया-इत्यनेन नूतन-चिप्स्-वितरणं विलम्बितम्, तथा च विपण्यं आतङ्के पतितम् अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः सामूहिकरूपेण न्यूनतया उद्घाटिताः, यत्र सत्रस्य आरम्भे नास्डैक-इत्यस्य ६.३५% न्यूनता अभवत्, एस एण्ड पी ५०० सूचकाङ्कः ४.०९% न्यूनः अभवत् एन्विडिया इत्यस्य अन्तर्दिवसस्य १४% पतनं जातम्, एप्पल् ९% अधिकं पतितम्, टेस्ला १०% अधिकं पतितम् ।

वालस्ट्रीट् न्यूज् वेबसाइट् इत्यत्र पूर्वस्मिन् लेखे उल्लेखः कृतः यत् गतसप्ताहे गोल्डमैन् सैच्स् संस्थागतदलालीयदत्तांशैः ज्ञातं यत् “स्मार्ट् मनी” अद्यैव अमेरिकी-समूहात् पलायनं कृत्वा चीनस्य अन्येषां एशिया-उदयमान-बाजाराणां च शेयर-बजारेषु प्रवहति शुक्रवासरपर्यन्तं हेजफण्ड्-संस्थाः सप्ताहत्रयेषु प्रथमवारं चीनीय-समूहस्य शुद्धक्रेतारः आसन्, मासद्वये च सर्वाधिकं शुद्धक्रयणं कृतवन्तः ।