समाचारं

सूचीविच्छेदनस्य कारणानि : विविधं पूरकं च पूंजीबाजारचयापचयम् उन्नतम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता वाङ्ग जिओवेई

अस्मिन् वर्षे आरम्भात् एव सूचीविच्छेदनप्रक्रियायां महत्त्वपूर्णघटनानि निरन्तरं भवन्ति । एकतः, मुद्रामूल्यं विसूचीकरणप्रकरणानाम् संख्या निरन्तरं वर्धते, अपि च बृहत्-परिमाणस्य राजस्वकम्पनीनां "मुख्यमूल्यं विसूचीकरणस्य" प्रकरणाः प्रकटितुं आरब्धाः सन्ति, अपरतः, Jiangche B तथा *ST Shentian "बाजारस्य" अग्रणीः अभवन्; value delisting"; नवीनतमः प्रकरणः * ST Yaxing इति, कम्पनी स्वैच्छिकविसूचीकरणद्वारा ए-शेयरात् स्वं भिन्नं कृतवती, अस्मिन् वर्षे स्वेच्छया विसूचीकरणस्य योजनां कुर्वती प्रथमा कम्पनी अभवत् वित्तीय-विसूचीकरणं, नियामक-विसूचीकरणं, प्रमुख-अवैध-विसूचीकरणं च इत्यादीनां भिन्न-वर्गाणां उपरि आरोपणं कृत्वा पूंजी-बाजार-विसूचीकरणस्य विविधाः सामान्यीकृताः च लक्षणाः अधिकाधिकं आकारं गृह्णन्ति

भिन्न-भिन्न-सूची-विच्छेदन-विधयः भिन्न-भिन्न-माङ्गल्याः अथवा अर्थान् प्रतिबिम्बयन्ति । यथा, अन्तिमेषु वर्षेषु मुद्रामूल्यं विद्यमानानाम् असूचीकृतानां कम्पनीनां संख्यायां महती वृद्धिः अभवत्, यत् दुर्बलदीर्घकालीनप्रदर्शनम्, निरन्तरं कार्यं कर्तुं दुर्बलक्षमता, सम्बन्धितकम्पनीनां मौलिकतायां अराजकनिगमशासनम् इत्यादीनां बहूनां समस्यानां कृते सूचयति गौणबाजारनिधिः लघु-अनुमानं, दुर्बल-अनुमानं च इत्यादीनां तर्कहीनकारकाणां न्यूनीकरणस्य प्रवृत्तिः भवति निवेशः, विपण्य-आधारितः "मतदानम्" च स्वशक्तिं दर्शयति ।

अन्यस्य उदाहरणस्य कृते, स्वैच्छिकं सूचीकरणं प्रायः कम्पनीयाः स्वस्य रणनीतिकविचारानाम् आधारेण सक्रियरूपेण कृतः विपण्य-उन्मुखः विकल्पः भवति, केषाञ्चन कम्पनीनां क्षैतिजप्रतिस्पर्धायाः समाधानम् इत्यादयः विचाराः सन्ति, केचन कम्पनयः अनुपालनस्य परिचालनव्ययस्य च न्यूनीकरणाय कुर्वन्ति, केचन कम्पनयः च तत् कुर्वन्ति कम्पनीयाः जनमतस्य रक्षणं कुर्वन्ति इमेज तथा निवेशकसम्बन्धाः, किञ्चित्पर्यन्तं, प्रतिभूतिवर्गीयकार्याणि मुकदमान् अन्यघटनान् च प्रेरयितुं परिहरन्ति।

सूचीविच्छेदनसुधारयोजनायाः नूतनचक्रस्य विमोचनानन्तरं विनिमयस्थानानां सूचीविच्छेदननियमानां संशोधनानन्तरं "यथासम्भवं सूचीविच्छेदनं" इति सिद्धान्तस्य पालनम्, क्रमेण सामान्यीकृतसूचीविच्छेदनतन्त्रस्य निर्माणं, तथा च एकं व्यवस्थित उन्नतिः निवृत्तेः च विपण्यपारिस्थितिकी, तथा च योग्यतमानाम् अस्तित्वम्। अनेकानाम् स्थलचिह्नप्रकरणानाम् उद्भवः "सूचीविच्छेदनस्य सामान्यीकरणस्य" युगे तरङ्गाः इति गणयितुं शक्यते, यत् दर्शयति यत् पूंजीविपण्ये योग्यतमानाम् अस्तित्वस्य नूतनः प्रतिमानः त्वरितम् अस्ति

यथा विपण्यपारिस्थितिकीशास्त्रस्य विषये, परिपक्वस्य, स्थिरस्य, स्वस्थस्य च पूंजीबाजारस्य "प्रवेशः" "निर्गमः" च द्वौ अपि अवरुद्धौ भवितुमर्हति, येन प्रवेशनिर्गमः, सद्चक्रं च सहितं उत्तमं पारिस्थितिकीविज्ञानं निर्मातुं शक्यते यथा यथा पञ्जीकरणाधारितं सुधारं गभीरं कृत्वा कार्यान्वितं भवति तथा तथा सामान्यीकृतं सूचीविच्छेदनतन्त्रं समेकितं गभीरं च कृतम्, यत् पूंजीबाजारस्य चयापचयस्य त्वरणं कर्तुं संसाधनविनियोगस्य अनुकूलने च महत्त्वपूर्णां कार्यात्मकां भूमिकां निर्वहति।

निवेशकानां कृते प्रायः “पश्चात्” चरणे विविधाः विषयाः एव सर्वाधिकं चिन्ताजनकाः विषयाः भवन्ति । यथा क्षतिपूर्तिः क्षतिपूर्तिः च विषयाः । विभिन्नानां सूचीविच्छेदनवर्गाणां तुलनातः, स्वैच्छिकसूचीविच्छेदनप्रकरणानाम् क्षतिपूर्तियोजना सर्वाधिकं सक्रियः भवति, भवेत् तत् पूर्वस्य द्विगुणभारसाधनस्य स्वैच्छिकसूचीविच्छेदनं, "झोङ्गझी प्रणाली"घटनायाः कारणेन जिंग्वेईवस्त्रयन्त्राणां स्वैच्छिकसूचीकरणं, अथवा the latest एतत् तस्मिन् प्रकरणे प्रतिबिम्बितम् अस्ति यत्र *ST Yaxing नकदविकल्पान् प्रदाति। एताः कम्पनयः सर्वे राज्यस्वामित्वयुक्ताः सन्ति, तथा च ते पूंजीदुरुपयोगः, दिवालियापनं, परिसमापनम् इत्यादीनां दुर्भावनापूर्णकार्यक्रमानाम् अपेक्षया अवैधकम्पनीनां केषाञ्चन प्रकरणानाम् अपेक्षया अधिकं उत्तरदायित्वं दर्शयन्ति

सूचीविच्छेदनस्य विविधकारणानि विपण्यस्य "निर्यात" प्रहेलिकां पूर्णं कर्तुं शक्नुवन्ति । एकस्मिन् अर्थे अस्मिन् वर्षे प्रथमवारं प्रकटितस्य "विपण्यमूल्यविसूचीकरणस्य" मुद्रामूल्यविसूचीकरणस्य च मध्ये किञ्चित् पूरकता अस्ति केषाञ्चन सूचीकृतानां कम्पनीनां मौलिकता दुर्बलाः भवितुम् अर्हन्ति, परन्तु तेषां मुद्रामूल्यानि अद्यापि तेषां मुद्रामूल्यात् बहु अधिकाः सन्ति। विपण्यमूल्यं विसूचीकरणविनियमाः तत्क्षणमेव केषाञ्चन कम्पनीनां समाप्तिं कर्तुं शक्नुवन्ति येषां स्टॉकमूल्यानि अद्यापि तेषां मुद्रामूल्यात् अधिकाः सन्ति परन्तु येषां विपण्यमूल्यं निश्चितदहलीजात् न्यूनं निरन्तरं भवति, तस्मात् विपण्यं स्वच्छं भवति

तत्सह, स्वैच्छिकसूचीविच्छेदनस्य बलात् सूचीविच्छेदनस्य च मध्ये किञ्चित् स्वाभाविकं पूरकत्वं अपि अस्ति । उद्यमविकासः एकः व्यवस्थितः परियोजना अस्ति Track, management, cycle, operation इत्यादयः सर्वे मूलकारकाः सन्ति ये कम्पनीयाः दीर्घकालीनं स्वस्थं च विकासं प्रभावितयन्ति। बलात् सूचीविच्छेदनस्य तुलने स्वैच्छिकसूचीविच्छेदनं कम्पनीभ्यः प्रतिकूलतां जीवितुं, तन्त्राणि परिवर्तयितुं, नूतनविकासस्य अवसरान् अन्वेष्टुं च बफरं प्रदातुं अधिकं अनुकूलं भवति

सत्यं यत् पूंजीविपण्यस्य द्वारं उद्घाटयितुं बहुभिः कम्पनीभिः अनुसृतः स्वप्नः अस्ति, परन्तु अन्तिमविश्लेषणे सूचीकरणं परमं लक्ष्यं न भवति, अपितु कम्पनीनां बृहत्तरं, दृढतरं च भवितुं साधनम् अस्ति तथैव सूचीविच्छेदनं मूलतः अन्तः न भवति, अपितु कम्पनीयाः पुनः आरम्भस्य पुनर्मूल्यांकनस्य वा आरम्भबिन्दुः भवितुम् अर्हति ।

परिपक्वपूञ्जीबाजारस्य तुलने ए-शेयरेषु अद्यापि सक्रियसूचीविच्छेदनस्य प्रेरणाभेदाः सन्ति । पूर्वेषु भिन्न-भिन्न-कम्पनीनां स्वेच्छया स्वस्य सूचीकरण-स्थितिं निवृत्तुं भिन्नानि कारणानि सन्ति: केचन यतोहि स्टॉक-मूल्यं कम्पनीयाः आन्तरिक-मूल्यं प्रतिबिम्बयितुं असफलं भवति, केचन दीर्घकालीन-मस्त-स्टॉक-व्यापारस्य वित्तपोषण-क्षमतायाः अभावस्य च कारणेन, केचन च कारणानि सन्ति कम्पनीयाः स्वस्य व्यावसायिकसमायोजनस्य आवश्यकताः इत्यादिभ्यः। एषः भेदः ए-शेयर-विपण्ये अधिकविविध-सक्रिय-विसूचीकरण-प्रकरणानाम् अपि स्थानं निर्माति ।

किं निश्चितं यत् सूचीविच्छेदनस्य कारणानां विविधीकरणेन चीनस्य पूंजीबाजारनिर्गमनप्रथाः अधिकाः प्रचुराः भविष्यन्ति, अतः अग्रिमस्य पश्चात्तापस्य च विपण्यसंसाधनानाम् कुशलविनियोगस्य च प्रतिमानं अधिकं निर्मास्यति। निगमसंस्थाः "सूचीकरणं न अन्तम्, न च सूचीविच्छेदनं" इति विकासदृष्टिं उत्तरदायित्वं च स्थापयितव्याः, तथा च सूचीकृतकम्पनीनां गुणवत्तां अधिकं सुधारयितुम्, पूंजीबाजारस्य आधारं च सुदृढं कर्तुं महत्त्वपूर्णं चालकशक्तिं भवितुमर्हति