समाचारं

उपयोक्तृप्रतिष्ठा चेतावनीम् अयच्छत्, एनआईओ परिवर्त्य विरोधाभासं प्राप्नोत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



पाठ |.गु ज़ियाओबाई संपादक |

स्रोत |.झेंगजिंगशे (ID: zhengjingshe)

(अयं लेखः २६०० शब्दानां विषये अस्ति)

[झेङ्गजिंगशे इत्यस्य “कार नकआउट प्रतियोगिता” इत्यस्य अवलोकनं क्रमाङ्कः १५] ।



"यदि वेइलाई प्रथमस्थानं प्राप्नोति तर्हि साप्ताहिकक्रमाङ्कनं कदापि न प्रकाशयिष्यति।"

एकसप्ताहपूर्वं एनआईओ-संस्थायाः नवीनता-प्रौद्योगिकी-दिने ली बिन्रुः स्वस्य असन्तुष्टिं प्रकटितवान् ।

ततः ३० जुलै दिनाङ्कस्य अपराह्णे एनआईओ इत्यस्य जनसम्पर्कनिदेशकः मा लिन् वेइबो इत्यत्र पोस्ट् कृतवान् यत् साप्ताहिकसूची निम्नस्तरीयः इन्वोल्यूशनः अस्ति सः प्रत्यक्षतया @李思 इति नामकरणं कृत्वा वायुतः उद्घोषितवान् यत् "इदं स्थगयतु चीन" इति । " अद्यत्वे कारकम्पनीनां मिशनं अनुसन्धानविकासयोः माध्यमेन प्रौद्योगिकी-सफलतां प्राप्तुं भवति, किं न? एकत्र शक्तिं वर्धयामः !”

अस्मिन् समये एनआईओ इत्यस्य वरिष्ठकार्यकारीणां सामूहिकरूपेण आदर्शेन प्रकाशितं साप्ताहिककारविक्रयसूचीं दर्शयन्ति। परन्तु आदर्शः एतस्य अवहेलनां कृत्वा स्वस्य साप्ताहिकविक्रयसूचीं निरन्तरं प्रकाशयति स्म द्वयोः कारकम्पनयोः सम्बन्धः अपि बहुधा चर्चां कर्तुं आरब्धवान् ।

NIO स्पष्टतया तुलनां कर्तुम् न इच्छति, न्यूनातिन्यूनं “विषयेषु” येषु सः कुशलः नास्ति । परन्तु विपण्यप्रतियोगितायाः नियमानाम् अन्तर्गतं कार्यं भवतः गुप्तव्यक्तिगतइच्छाभिः कथं प्रभावितं भवितुम् अर्हति ?

1

स्मार्टकारपारिस्थितिकीतन्त्रं लक्ष्यं कृत्वा

नूतन ऊर्जावाहनानां कृते घरेलुस्पर्धा भयंकरपदे प्रविष्टा अस्ति, एनआईओ अद्यापि महतीं क्रीडां क्रीडति ।

प्रथमं वाहनव्यापारं पश्यामः । आँकडा दर्शयति यत् अस्मिन् वर्षे जनवरीतः मार्चपर्यन्तं एनआईओ इत्यस्य प्रदर्शनं तुल्यकालिकरूपेण मन्दम् आसीत्, फरवरीमासे केवलं ८,१३२ विक्रयः अभवत्, यत् २०२३ तमे वर्षे समानकालस्य अपेक्षया न्यूनम् आसीत् ।

झेङ्गजिंगशे इत्यस्य विश्लेषकाः अवलोकितवन्तः यत् एप्रिलमासस्य अनन्तरं विशेषतः मे-जून-मासेषु विक्रयः वर्धितः अस्ति, यत्र मासिकविक्रयः २०,००० वाहनानां अधिकः अभवत् वर्षे ६०.२% वृद्धिः अभवत् ।

परन्तु अस्मिन् वर्षे एनआईओ इत्यनेन निर्धारितस्य २३०,००० यूनिट् इति वार्षिकविक्रयलक्ष्यस्य आधारेण वर्षस्य प्रथमार्धे प्रगतिः केवलं ३८% एव अन्येषु शब्देषु यदि वयम् अस्मिन् वर्षे लक्ष्यं प्राप्तुम् इच्छामः तर्हि वयं... वर्षस्य उत्तरार्धे प्रतिमासं औसतेन २३,७६२ यूनिट्-वितरणस्य आवश्यकता वर्तते, यत् स्पष्टतया किमपि सुलभं नास्ति ।



तदनन्तरं NIO यत् बृहत् चालनं क्रीडति तत् अवलोकयामः :कारविक्रयणस्य अतिरिक्तं विविधव्यापाराणां विकासः अपि कुर्वन् अस्ति ।

यथा, मोबाईलफोनव्यापारे अस्मिन् वर्षे जुलैमासस्य २७ दिनाङ्के NIO IN 2024 NIO Innovation and Technology Day इति कार्यक्रमे NIO इत्यस्य द्वितीयपीढीयाः NIO Phone इत्यस्य आधिकारिकरूपेण अनावरणं कृतम्

झेङ्गजिंगशे विश्लेषकाः मन्यन्ते यत् वेइलाई सीमां पारं मोबाईलफोनं कर्तुम् इच्छति इति कारणम् अपि सुलभतया अवगन्तुं शक्यते यत् कम्पनी स्मार्टफोनद्वारा स्मार्टकारपारिस्थितिकीतन्त्रं निर्मातुम् इच्छति।

परन्तु अस्मिन् विषये विपण्यं विवादास्पदं जातम् अस्ति । अन्ततः स्मार्टफोनाः लालसागरस्य विपण्यस्य सन्ति, विद्यमानविपण्ये च प्रतिस्पर्धा अतीव तीव्रा अस्ति यद्यपि एनआईओ मोबाईलफोनस्य लक्ष्यग्राहकाः एनआईओ कारस्वामिनः सन्ति चेदपि, एनआईओ कारस्य वर्तमानविक्रयमात्रायाः सह, तत् स्पष्टतया कठिनम् अस्ति अस्य विपण्यस्य समर्थनार्थं मोबाईलफोनव्यापारः।

तदतिरिक्तं एनआईओ इत्यस्य मोबाईलफोनव्यापारः व्यावसायिकप्रौद्योगिकीसंशोधनविकासयोः, जटिलपारिस्थितिकीतन्त्रनिर्माणे, कठिनआपूर्तिशृङ्खलासमायोजने च भारीनिवेशस्य कारणेन अनिश्चितताभिः परिपूर्णः अस्ति

चिप्स् अपि NIO इत्यस्य व्यवसायः अस्ति यः सर्वदा विपण्यस्य ध्यानं आकर्षितवान् अस्ति । अस्मिन् वर्षे जुलैमासस्य २८ दिनाङ्के NIO IN 2024 NIO Innovation and Technology Day इत्यस्मिन् Li Bin इत्यनेन विश्वस्य प्रथमस्य car-grade 5nm उच्च-प्रदर्शनस्य स्मार्ट-ड्राइविंग् चिप् "Shenji NX9031" इत्यस्य सफलस्य टेप-आउट् इत्यस्य घोषणा कृता

चिप्-व्यापारे वेइलै-इत्यनेन बहु जनशक्तिः, भौतिक-वित्तीय-सम्पदः च निवेशः कृतः । सार्वजनिकप्रतिवेदनानुसारं एनआईओ इत्यनेन २०२० तः ८०० तः अधिकानां जनानां चिप्-दलस्य स्थापना कृता, यत्र चिप्-डिजाइनस्य अनुसन्धानं, विकासं, नवीनता च केन्द्रितम् अस्ति ।

सम्प्रति यद्यपि वेइलै चिप्-संशोधन-विकासयोः किञ्चित् प्रगतिम् अकरोत् तथापि अद्यापि अनेकानि कष्टानि सन्ति, यथा सफल-टेप-आउट्-तः सामूहिक-उत्पादनपर्यन्तं गन्तुं अद्यापि दीर्घः मार्गः अस्ति, तथैव आपूर्तिस्य स्थिरता, विश्वसनीयता च श्रृङ्खला इत्यादि ।

बैटरी स्वैप् व्यवसायस्य दृष्ट्या एनआईओ २०२४ तमे वर्षे १,००० बैटरी स्वैप् स्टेशनं २०,००० चार्जिंग् ढेरं च योजयितुं योजनां करोति यत् चार्जिंग् सुविधां वर्धयितुं शक्नोति । परन्तु एनआईओ इत्यस्य बैटरी-अदला-बदली-व्यापारे बैटरी-प्रौद्योगिक्याः द्रुत-विकासः, मूल्य-विषयाः, मानकीकरणस्य संगततायाः च विषयाः, विपण्य-प्रतिस्पर्धायाः दबावः, सुरक्षा-गोपनीयता-विषयाः इत्यादयः अनेकानि चुनौतयः सन्ति

सामान्यतया एनआइओ अस्मिन् वर्षे महतीं चालनं कुर्वन् अस्ति, परन्तु यद्यपि तस्य अधिकांशव्यापाराः लघुसफलतां प्राप्तवन्तः तथापि ते अद्यापि सफलाः न मन्यन्ते, अद्यापि दीर्घः मार्गः अस्ति

2

हानिः अधिका भवति

२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २७ दिनाङ्के एनआईओ-ली बिन्-योः मध्ये साक्षात्कारे एनआईओ कदा लाभप्रदः भविष्यति इति प्रश्नस्य विषये ली बिन् अवदत् यत् -२०२४ तमे वर्षे समं भङ्गं कर्तुं आशा अस्ति।

२०२४ तमे वर्षे कोणे एव आसीत्, परन्तु अपेक्षायाः विरुद्धं गतं, वेइलायस्य हानिः अपि निरन्तरं भवति स्म, अपि च गम्भीरा अपि अभवत् ।

वित्तीयप्रतिवेदने ज्ञायते यत् २०१८ तः २०२३ पर्यन्तं साधारणभागधारकाणां कृते शुद्धलाभः क्रमशः -२३.३२८ अरब युआन्, -५.६११ अरब युआन्, -१०.५७२ अरब युआन्, -१४.५५९ अरब युआन्, -२१.१४७ अरब युआन् च अधिकः आसीत् the last six years, कुलशुद्धलाभहानिः ८६.६३१ अरब युआन् इत्येव उच्चा आसीत् ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे हानिः अधिका भविष्यति, अधिका च भविष्यति । तेषु शुद्धहानिः ५.१८४६ अरब युआन् आसीत्, यत्र गतवर्षस्य समानकालस्य तुलने ९.४% हानिपरिमाणस्य विस्तारः अभवत्, गतवर्षस्य चतुर्थत्रिमासे ३.४% संकुचितः च अभवत् इक्विटी प्रोत्साहनव्ययस्य विहाय २०२४ तमस्य वर्षस्य प्रथमत्रिमासे समायोजितशुद्धहानिः (गैर-जीएएपी) ४.९०३२ अरब युआन् आसीत्, यस्य विस्तारः वर्षे वर्षे त्रैमासिकस्य च अभवत्

किमर्थम् एतावत् महत् ऋणम् अस्ति ?

प्रथमं एनआईओ स्वधनं कुत्र व्यययति इति अवलोकयामः । मुख्यतया यथा पूर्वं उक्तं, एनआईओ बहुकार्यं कर्तुम् इच्छति एनआईओ कारानाम् अतिरिक्तं सुपर चार्जिंग स्टेशन, बैटरी स्वैप स्टेशन, चिप्स, मोबाईल फ़ोन, उप-ब्राण्ड्, बैटरी इत्यादीनि क्षेत्राणि अपि सन्ति, येषां सर्वेषां कृते बृहत् रकमस्य आवश्यकता भवति धनं निवेशं कुर्वन्तः भवन्तु।

वित्तीयप्रतिवेदने प्रतिबिम्बितं यत् उच्चः अनुसंधानविकासव्ययः, विक्रयः, सामान्यः प्रशासनिकः च व्ययः इत्यादयः सन्ति ।

उदाहरणार्थं, अस्मिन् वर्षे प्रथमत्रिमासे नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् इक्विटीप्रोत्साहनव्ययस्य बहिष्कारस्य अनन्तरं एनआईओ-संस्थायाः अनुसंधानविकासव्ययः २.६६ अरब युआन् यावत् अभवत्, यत् इक्विटीप्रोत्साहनव्ययस्य बहिष्कारस्य अनन्तरं वर्षे वर्षे किञ्चित् न्यूनता अभवत् , सामान्यं प्रशासनिकं च व्ययः 300 मिलियन युआन् यावत् अभवत्, वर्षे वर्षे न्यूनता 30.9% वृद्धिः मुख्यतया विक्रयकर्मचारिणां व्ययस्य वृद्धिः, विक्रयणस्य सेवाजालस्य च विस्तारेण सह सम्बद्धस्य व्ययस्य वृद्धिः, अभवत्। तथा विक्रयविपणनक्रियाकलापयोः वृद्धिः।

परन्तु उच्चव्ययस्य अभावेऽपि प्रथमत्रिमासे एनआइओ-संस्थायाः राजस्वस्य न्यूनता अभवत् । वित्तीयप्रतिवेदने दर्शयति यत् अस्मिन् वर्षे प्रथमत्रिमासे कुलराजस्वं वर्षे वर्षे ७.२%, मासे ४२.१% च न्यूनीकृत्य ९.९१ अरब युआन् यावत् अभवत्

गौणबाजारे २०१८ तमस्य वर्षस्य सितम्बर्-मासस्य १२ दिनाङ्के न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये एनआईओ-इत्यस्य सफलतया अवतरणस्य अनन्तरं क्रमशः २०२२ तमस्य वर्षस्य मार्च-मासस्य १०, मे-मासस्य २० दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये, सिङ्गापुर-एक्सचेंज-मध्ये च सूचीकृतम्

एतेन एनआईओ विश्वस्य प्रथमा कारकम्पनी भवति या त्रिषु स्थानेषु सूचीकृता, अपि च प्रथमा चीनीयकम्पनी भवति या एकस्मिन् समये त्रयेषु अन्तर्राष्ट्रीयपूञ्जीविपण्येषु सूचीकृता अस्ति

परन्तु दुर्बलवित्तीयसूचकानाम् अन्तर्गतं त्रिषु स्थानेषु सूचीकृतस्य एनआईओ-संस्थायाः समग्ररूपेण उच्चैः उद्घाटनस्य, निम्नगतेः च प्रवृत्तिः अस्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्कपर्यन्तं एनआईओ-संस्थायाः अमेरिकी-समूहस्य मूल्यं प्रतिशेयरं ४.०५ अमेरिकी-डॉलर् (पूर्वं पुनर्स्थापितम्, अधः समानम्) इति कृत्वा समाप्तम्, यत् २०२१ तमस्य वर्षस्य जनवरीमासे प्रतिशेयर-६६.९९ अमेरिकी-डॉलर्-रूप्यकाणां उच्चतमस्थानात् ९०% अधिकं संकोचनं जातम्

हाङ्गकाङ्ग-शेयर-बजारे एनआईओ-संस्थायाः शेयर-मूल्यं अद्यापि समग्ररूपेण पतति, २०२४ तमस्य वर्षस्य अगस्त-मासस्य २ दिनाङ्कपर्यन्तं, समापनमूल्यं प्रतिशेयरं ३१.८ हाङ्गकाङ्ग-डॉलर् आसीत्, यत् जूनमासे प्रतिशेयर-१९९.२० हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां शिखरात् ८०% अधिकं न्यूनम् अस्ति २०२२.



3

शिकायतां बहुधा कालासूचौ सूचीबद्धानि भवन्ति

उच्चस्तरीयः नूतनः ऊर्जावाहनः ब्राण्ड् इति नाम्ना वेइलाई इत्यनेन ब्राण्ड्-प्रतिबिम्बस्य निर्माणे सर्वदा महत् महत्त्वं दत्तम् अस्ति ।

परन्तु नित्यं शिकायतां निःसंदेहं ब्राण्ड्-प्रतिबिम्बं न्यूनीकरोति, उपभोक्तृणां विश्वासं अनुकूलतां च न्यूनीकरोति ।("वेइलायस्य गुणवत्तासमस्यायाः कारणेन बहुधा विक्रयणस्य अनन्तरं हास्यं जातम्। लेडाओ किं कर्तुं शक्नोति?" इत्यादयः लेखाः पश्यन्तु)।

झेङ्गजिंगशे विश्लेषकाः अवलोकितवन्तः यत् ब्लैक कैट् शिकायतमञ्चात् जुलाईमासस्य समाचारानुसारं एनआईओ जूनमासे निगमशिकायतया निबन्धनस्य लालकृष्णसूचौ आसीत् कारणं एकतः अधिकाधिकं शिकायतां The Black Cat Complaint Platform इत्यनेन एनआइओ इत्यस्मात् कुलम् ४७५ शिकायतां प्राप्तानि सन्ति ।

अपरपक्षे प्रतिक्रियादरः न्यूनः अस्ति यत् विगत ३० दिवसेषु प्रतिक्रियादरः वस्तुतः ० अस्ति, यस्य अर्थः अस्ति यत् बहूनां शिकायतां प्रति प्रतिक्रियाः न दत्ताः, समये एव निबद्धाः च, येन उपभोक्तृणां असन्तुष्टिः अधिका भवति

शिकायतां विषयवस्तुतः न्याय्यं चेत् एनआईओ-सङ्घस्य समक्षं ये समस्याः सन्ति तेषु आकस्मिकविद्युत्विच्छेदः, चार्जिंग-ढेरस्य विफलता, अप्रतिदेयनिक्षेपाः इत्यादयः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति एते विषयाः उपभोक्तृणां कार-अनुभवेन अधिकार-मागधैः च प्रत्यक्षतया सम्बद्धाः सन्ति, अतः व्यापकं ध्यानं असन्तुष्टिं च आकर्षितवन्तः ।

अद्यतनतमः उपयोक्तृशिकायतां अगस्तमासस्य ३ दिनाङ्के आसीत् केचन उपभोक्तारः अवदन् यत् एनआईओ इत्यस्य विक्रयपश्चात् सेवा दुर्बलम् आसीत् स्वामिना २०२४ तमस्य वर्षस्य जुलैमासस्य ३० दिनाङ्के कारः उद्धृतः, परन्तु केवलं दिवसद्वयानन्तरं अगस्तमासस्य २ दिनाङ्के असामान्यः कोलाहलः प्राप्तः वाहनस्य केन्द्रकन्सोल् ।

कारस्वामिना तत्क्षणमेव अगस्तमासस्य ३ दिनाङ्के निरीक्षणार्थं वेइलाई-विक्रय-उत्तर-सेवायाम् अगच्छत् ।विक्रय-उत्तर-सेवायाम् असामान्य-शब्द-समस्या अस्ति इति पुष्टिः कृता, ततः परं मरम्मतार्थं केन्द्र-कन्सोल्-विच्छेदनस्य आवश्यकता अस्ति इति च सूचितम् परन्तु कारस्वामिना केन्द्रकन्सोल् विच्छेदनस्य योजनायाः विषये असन्तुष्टिः प्रकटिता, तस्य सहमतिः अपि न कृता ।

तस्मिन् एव दिने वेइलाई इत्यनेन मूलचलच्चित्रानुप्रयोगसेवायाः व्यवस्था कृता, परन्तु चलचित्रप्रयोगप्रक्रियायाः कालखण्डे एकः नूतनः समस्या आविष्कृता सूर्यच्छादनस्य विफलता अभवत्, या सम्पूर्णस्य सूर्यछायाया: पतने प्रकटिता एषा समस्याश्रृङ्खला कारस्वामिनः एनआइओ-संस्थायाः गुणवत्ताव्यवस्थायाः विषये गम्भीररूपेण प्रश्नं कुर्वन्ति । कारस्वामिना शिकायतया क्षतिपूर्तिः, क्षमायाचनं, धनवापसी, प्रत्यागमनं च इति आग्रहः कृतः।



(चित्रस्य स्रोतः: कृष्णबिडालस्य शिकायतम्)

विशालहानिस्य स्थितिं परिवर्तयितुं भवद्भिः अधिकानि काराः विक्रेतव्यानि सन्ति;यदि भवन्तः अधिकानि काराः विक्रेतुं इच्छन्ति तर्हि उपयोक्तृषु उत्तमं प्रतिष्ठां भवितुमर्हति - तथाकथितं सुवर्णचषकं रजतचषकं च मध्ये प्रतिष्ठा इव उत्तमाः न सन्ति उपयोक्तारः । स्पष्टतया एषः अपि पाठः यस्य क्षतिपूर्तिः पूर्वमेव काश्चन उपलब्धयः कृतवान् वेइलाय इत्यनेन अधिकः करणीयः । एतस्य विषये भवतः किं मतम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्। ["झेंगजिंगशे" द्वारा निर्मित]।

प्रभारी सम्पादक |.तांग वेइपिंग · सम्पादक |

अस्वीकरणम् : अस्मिन् लेखे व्यक्तानि विचाराणि केवलं सन्दर्भार्थम् एव सन्ति, निवेशपरामर्शं न भवन्ति ।निवेशः जोखिमपूर्णः अस्ति, कृपया विपण्यां प्रवेशे सावधानाः भवन्तु

येषां मित्राणां लेखः रोचते ते कृपया Zhengjingshe इत्यस्य विषये ध्यानं ददतु, वयं मूल्यस्य आविष्कारं जोखिमचेतावनी च निरन्तरं करिष्यामः

Zhengjingshe इत्यस्मात् कस्यापि मूललेखस्य पुनर्मुद्रणार्थं प्राधिकरणं प्राप्तव्यं तथा च लेखस्य आरम्भे अन्ते च प्रतिलिपिधर्मसूचना पूर्णतया अवधारणा कर्तव्या, अन्यथा तत् उल्लङ्घनम् इति गण्यते