समाचारं

अगस्तमासे मॉडलस्य छूटः पूर्णतया "संकुचितः" भविष्यति वा?कारकम्पनयः किमपि न वदन्ति, परन्तु तेषां कार्याणि प्रामाणिकानि सन्ति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहबीएमडब्ल्यूचीनदेशे मूल्ययुद्धात् निवृत्तः भविष्यति इति घोषणां कृत्वा तस्य मॉडल्-समूहानां मूल्यानि सर्वत्र वर्धयित्वा कार-कम्पनयः बहुविकल्प-प्रश्नान् कर्तुं आरब्धवन्तः यत् ते निष्क्रियः एव तिष्ठेयुः वा रोल-अप-करणं कर्तव्यम्?



जुलैमासस्य अन्ते अगस्तमासे बहवः कारकम्पनयः मूल्यवर्धनं करिष्यन्ति इति प्रकाशितम् अतः अगस्तमासे कारकम्पनयः काः रणनीतयः स्वीकुर्वन्ति? "ऑटो टॉक्" इत्यनेन अन्वेषणस्य साक्षात्कारस्य च तरङ्गः अभवत् ।


संयुक्तोद्यमकारकम्पनीनां कृते "विमोचनं" कठिनं भवति।


यथा अगस्तमासे विभिन्नानां कारकम्पनीनां विक्रयमात्रायाः क्रमेण अन्यस्य घोषणा भवति तथा संयुक्तोद्यमब्राण्ड्-संस्थाः स्वतन्त्रब्राण्ड्-अपेक्षया अधिकं विपण्य-अधोगति-दबावं निःसंदेहं वहन्ति |.इत्यनेनहोण्डायथा, अस्मिन् वर्षे प्रथमसप्तमासेषु चीनीयविपण्ये टर्मिनलकारस्य सञ्चितविक्रयः ४६८,५०० यूनिट् आसीत्, यत् वर्षे वर्षे २४.४% न्यूनता अभवत्



एतादृशेषु परिस्थितिषु संयुक्तोद्यमकारकम्पनीनां कृते "धनस्य अपव्ययः, स्वसैनिकाः निष्कासनं च" कठिनं भविष्यति ।अतः अगस्तमासस्य प्रवेशमात्रेण डोङ्गफेङ्ग होण्डा अगस्तमासस्य कृते सीमितसमयस्य कारक्रयणस्य विशेषाधिकारं विमोचितवान् अस्तिसीआर-विनागरिकतथायिंगशिपाई त्रयः आदर्शाः। केवलं सीमितकालस्य कृते, CR-V 135,900 युआन् यावत् न्यूनतया आरभते यथा नग्नकारः सिविक् व्यापक छूटस्य अनन्तरं 101,900 युआन् तः आरभ्यते; अनुदानस्य अनन्तरं यिंगशिपाई नग्नद्विचक्रिका १३२,८०० युआन् मूल्यात् आरभ्यते ।


एसएआईसी फोक्सवैगनजुलैमासस्य अन्तिमे दिने प्रारब्धम्ID.4 Xस्मार्ट शैली तथा सामंजस्यID.3 स्मार्ट मॉडल्, नूतनकारः न केवलं बुद्धिमान् विन्यासेषु सुधारं कृतवान्, अपितु मूल मॉडलस्य तुलने ६०,००० युआन् यावत् आधिकारिकमार्गदर्शकमूल्यं न्यूनीकृतम् अस्ति तदतिरिक्तं FAW-Volkswagen, 1999.एकः टोयोटाचंगन माजदाअगस्तमासस्य प्रचारसूचना अपि प्रकाशिता भवति।



वस्तुतः न केवलं संयुक्तोद्यमब्राण्ड्, अपितु पारम्परिकाः स्वतन्त्राः ब्राण्ड्, नवीनकारनिर्माणबलाः अपि अगस्तमासे नूतनाः प्रचारनीतिः आरब्धवन्तः । परन्तु समग्रतया यद्यपि अगस्तमासे कारकम्पनीनां प्रचारप्रयासाः विशेषतया "आक्रामकाः" न आसन् तथापि तेषु महत्त्वपूर्णः न्यूनता न अभवत् । केचन कारकम्पनयः केचन वित्तीय, कारबीमा इत्यादीनि कारक्रयणसहायतां योजितवन्तः।


अतः बीएमडब्ल्यू इत्यादीनि कारकम्पनयः येषां छूटः स्पष्टतया न्यूनीकृता अस्ति, ते मुख्यधारायां न मन्यन्ते । अगस्तमास इत्यादिषु पारम्परिकविक्रय-अति-ऋतुषु कार-कम्पनयः अद्यापि नूतन-माडल-मूल्यनिर्धारणस्य, पुरातन-माडलस्य छूटस्य च दृष्ट्या स्वस्य "आक्रामकं" निर्वाहयन्ति विशेषतः येषां कारकम्पनीनां विक्रयः वर्षस्य प्रथमार्धे सन्तोषजनकः नासीत्, ते अगस्तमासे स्वमाडलस्य अधिकलक्षितप्रचारनीतयः प्रदास्यन्ति।


"जागतु" सुवर्णनवः रजतदश च पूर्वमेव


अगस्तमासे प्रचारनीतयः कठिनीकरणं उद्योगव्यवहारस्य अनुरूपं नास्ति इति उद्योगस्य अन्तःस्थजनाः अवदन्। यतः ऐतिहासिकदत्तांशविश्लेषणस्य अनुसारं अगस्तमासे देशे सर्वत्र मौसमः सामान्यतया उष्णः भवति, ग्राहकाः कारं द्रष्टुं बहिः गन्तुं अनिच्छन्ति, तथा च विक्रेतारः ग्राहकयानस्य गम्भीरः अभावः भवति अतः अगस्तमासः विक्रयणस्य पारम्परिकः ऋतुः अस्ति वाहन-उद्योगः ।


अगस्तमासस्य अनन्तरं वयं वर्षस्य महत्त्वपूर्णानां "सुवर्णनव-रजतदश"-कालानाम् आरम्भं करिष्यामः, येन कार-कम्पनीनां वार्षिकविक्रय-प्रवृत्तिः निर्धारिता भविष्यति, अतः अगस्त-मासः अतीव महत्त्वपूर्णः मासः अस्ति यः अतीतं भविष्यं च सम्बध्दयति |. अगस्तमासे कारकम्पनीभिः कारक्रयणस्य अधिका माङ्गल्यं उत्तेजितुं शीघ्रमेव कार्यं कर्तव्यं येन विक्रये "लाभं" गृहीतुं शक्यते । अत एव वाहन-उद्योगः अगस्त-मासस्य १८ दिनाङ्के कार-क्रयण-दिवसं निर्धारयति ।



पूर्वं बीएमडब्ल्यू इत्यस्य मूल्यवृद्ध्या बहुसंख्याकाः आदेशाः "प्रवाहाः" अभवन् इति ज्ञातम् आसीत् ।बेन्ज , तथा च साधारणाः ब्राण्ड्-माडलाः अधिकं प्रतिस्थापयितुं चयनं कर्तुं शक्नुवन्ति । वर्तमानसंवेदनशीलकाले "क्रान्ति"विरोधिषु, यद्यपि अधिकांशकारकम्पनयः मूल्ययुद्धं निरन्तरं करिष्यन्ति वा स्थगयिष्यन्ति वा इति स्पष्टं न कृतवन्तः, परन्तु अस्मिन् वर्षे वाहनविपण्ये तीव्रप्रतिस्पर्धायाः अस्मिन् महत्त्वपूर्णक्षणे कारस्य क्रियाः कम्पनीभिः स्पष्टं कृतं यत् ते विपण्यां उत्तमं प्रदर्शनं कर्तुं आशां कुर्वन्ति अस्माभिः एकं पदं पुरतः गन्तव्यम्, न तु “अन्येभ्यः विपण्यं दातुं” ।


"ऑटो टॉक्" इत्यनेन पारम्परिककारकम्पन्योः विक्रेतुः अपि ज्ञातं यत् निर्मातारः खलु पूर्वापेक्षया अस्मिन् वर्षे अधिकानि शिथिलानि विक्रयमूल्यांकननीतिः प्रवर्तयन्ति, परन्तु अन्यतरे निर्मातृभिः ऑनलाइनविक्रयसीसासङ्ग्रहणं परिवर्तनं च, तथैव परीक्षणं च योजितम् sales.परीक्षां कुर्वतां जनानां संख्यायाः आकलनम्। "यद्यपि वयं न केवलं न्यूनमूल्यानां कृते युद्धं करिष्यामः तथापि मूल्यं ग्राहकानाम् क्रयणे बाधकं न भवेत्।" विक्रेता अवदत् यत् – “उपभोक्तृणां पुनः आकर्षणं सर्वाधिकं महत्त्वपूर्णम् अस्ति” इति ।