समाचारं

हाङ्गकाङ्ग-माध्यमाः : चार्जिंग-सुविधानां अभावः भारतीय-विद्युत्-कार-स्वामिनः “निवर्तयति”

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यी] भारतस्य चार्जिंग स्टेशनानाम् अभावेन विद्युत्वाहनग्राहकाः “भीताः” अभवन् । चतुर्थे दिनाङ्के हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्गपोस्ट्-पत्रिकायाः ​​प्रतिवेदनानुसारं भारतीयस्मार्टपार्किङ्ग-एप्लिकेशन-समाधान-प्रदातृणां पार्क+-इत्यस्य हाले एव कृतस्य सर्वेक्षणस्य अनुसारं मुम्बई, बेङ्गलूरु, दिल्ली, परिसरेषु च सर्वेक्षणं कृतेषु ५०० विद्युत्वाहनस्वामिषु ५१% अधिकाः Looking इति डीजल-पेट्रोल-सञ्चालित-आन्तरिक-दहन-इञ्जिन-वाहनेषु प्रत्यागन्तुं ८८% जनाः अवदन् यत् ते चार्जिंग-सुविधानां विषये सर्वदा चिन्ताम् अनुभविष्यन्ति इति ।

समाचारानुसारं भारते सम्प्रति कुलम् प्रायः २५,२०० सार्वजनिकचार्जिंगसुविधाः सन्ति, २०३० तमे वर्षे ९ नगरेषु ४६,३९७ सार्वजनिकचार्जिंगसुविधाः निर्मातुं योजना अस्ति जलवायुप्रवृत्तिसंशोधनस्य भारतस्य जेएमकेसंशोधनस्य च प्रतिवेदने अनुमानितम् अस्ति यत् २०३० तमवर्षपर्यन्तं मार्गे ८ कोटिविद्युत्वाहनानां लक्ष्यं पूरयितुं भारते प्रायः ३९ लक्षं सार्वजनिक-अर्धसार्वजनिक-चार्जिंग-सुविधानां आवश्यकता भविष्यति

अमेरिकी-आधारितस्य चिन्तन-समूहस्य अन्तर्राष्ट्रीय-स्वच्छ-परिवहन-परिषदः भारतीय-अध्यायस्य प्रबन्धनिदेशकः अमित-भट्टः अवदत् यत् भारते निवासी-कल्याणकारी-सङ्घः, अचल-सम्पत्त्याः विकासकाः च प्रायः चार्जिंग-स्थानकानां निर्माणस्य अनुमतिं न ददति यतोहि तेषां अनिवार्यता नास्ति | सर्वकारे प्रक्रियायां च पारदर्शितायाः अभावः अस्ति। अस्मिन् विषये भारतीयविद्युत्वाहनचार्जरनिर्मातृकम्पन्योः विक्रयप्रबन्धकः अवदत् यत् भारतसर्वकारेण निजीकम्पनीभ्यः भूमिविनियोगस्य आवश्यकता वर्तते येन कम्पनयः राजमार्गेषु चार्जिंगस्थानकानि स्थापयितुं शक्नुवन्ति। “अतिरिक्तं विद्युत्सुविधाः वर्धनीयाः येन चार्जिंगस्थानकानि अव्यवधानं कार्यं कर्तुं शक्नुवन्ति” इति प्रबन्धकः अवदत् ।

तथ्यैः सिद्धं जातं यत् चार्जिंग-सुविधानां अभावेन भारतीय-उपभोक्तृणां क्रयण-विश्वासः, उपयोगश्च गम्भीररूपेण बाधितः अस्ति, यत् भारतस्य कृते २०७० तमे वर्षे शुद्ध-शून्य-कार्बन-उत्सर्जनस्य लक्ष्यं प्राप्तुं अपि आव्हानानि उत्पद्यते |.