समाचारं

रोहमेरस्य उत्तमं कार्यं एतत् एव

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः रोजर् एबर्टः

अनुवादकः झू पुयी

प्रूफरीडिंग : इसहाक

स्रोतः : रोजर् एबर्टस्य व्यक्तिगतः ब्लोग्

मगली इत्यनेन सर्वथा न चालितः इति वस्तुतः कठिनम्। एकः महिला यः ४० वर्षाणां अन्ते भवति, सा वेषभूषायां चिन्तां न करोति, जीन्स-पट्टिकां, कपास-शर्टं च धारयति, सर्वदा स्वस्य अव्यवस्थितकेशान् नेत्रेभ्यः दूरं ब्रशं करोति, दक्षिण-फारोना-नद्याः प्रदेशे च द्राक्षाक्षेत्रं चालयति विधवा पुत्रपुत्री च वृद्धौ ।


"शरदकथा" (१९९८) २.

सा स्वजीवनं, स्वनिर्मितं मद्यं च प्रेम्णा पश्यति, परन्तु अनिवार्यतया, कदाचित् सा एकान्ततां अनुभवति । सा एतावत् एकाकी जीवति, कल्पयतु यत् तस्याः सम्यक् पुरुषः, कोऽपि पुरुषः वा कथं तां अन्वेष्टुं शक्नोति? तस्याः सखी इसाबेला सुखेन विवाहिता अस्ति, मगली इत्यस्याः दुर्दशायाः विषये सा सावधानः अस्ति ।

पात्राणां जीवनं च अप्रयत्नेन स्थापिते उद्घाटने पुरुषाः एकस्मिन् दिने मगली-द्राक्षाक्षेत्रेषु विहारं कुर्वन्ति, तृणपुष्पयोः सादृश्यं, उत्तममद्यस्य जरा, स्त्रियाः जरा च चर्चां कुर्वन्ति इसाबेला (मैरी रिवियर् इत्यनेन अभिनीता) मार्गरेट् (बीट्रिस् रोमाण्डे इत्यनेन अभिनीता) इत्यस्मै सूचयति यत् सा अपि डेटिंग् विज्ञापनं कृत्वा प्रेमीम् अन्वेष्टुं शक्नोति इति ।

मा जिआली क्रुद्धा अवदत् यत् एतत् कर्तुं न अपितु मृत्यवे वरम् इति। अतः इसाबेला अनुज्ञां विना मगली इत्यस्य विज्ञापनं स्थापितवती । सा अभ्यर्थीनां व्यक्तिगतरूपेण साक्षात्कारं कृत्वा चयनितैः सह मगली-नगरस्य सभायाः व्यवस्थां कर्तुं योजनां करोति ।


चलच्चित्रस्य अन्ये पात्राणि विशेषतः युवा लुओ क्षिन् (एलिसिया पोर्टर् इत्यनेन अभिनीतः) अपि प्रेम्णः अन्वेषणार्थं मगाली इत्यस्याः यात्रायाः रक्षणं कर्तुं प्रयतन्ते । लुओ ज़िन् मगाली इत्यस्य पुत्रस्य लियो इत्यस्य वर्तमानसखी अस्ति, सा एकदा एटिएन् (डिडिएर् सैण्डेल) इति नामकस्य वृद्धस्य दर्शनशास्त्रस्य प्राध्यापकस्य सह डेटिङ्ग् कृतवती ।

लुओ क्षिन् लियो इत्यस्य गम्भीरतापूर्वकं न गृहीतवती ("सः केवलं एकः व्यक्तिः आसीत् यः अन्तरालं पूरयति स्म"), परन्तु सा मगाली इत्यस्य अतीव प्रशंसाम् अकरोत्, ततः सा मगाली-एटियन्-योः संयोजनं कर्तुं निश्चयं कृतवती । किमपि शङ्कितुं समयं विना मा जियाली सम्भाव्य रोमान्टिकसाहसिकद्वयं प्रति प्रस्थितवान् ।


एरिक् रोह्मरस्य "शरदकथा" इति एतत् कथयति । "शरदकथा" इति बोधगम्यस्य फ्रेंचनिर्देशकस्य समृद्धस्य श्रृङ्खलायाः अन्तिमः किस्तः अस्ति । रोहमेरः येषां जनानां विषये कथाः कथयितुं बहु रोचते स्म येषां विषये वयं ज्ञातुम् आकांक्षामः वा भवितुम् इच्छामः वा । तस्य चलच्चित्रेषु प्रेम, अवसरः, जीवनं, संयोगः च विषयाः सन्ति;

पात्राणि कथं सुखस्य गमनस्य मार्गे सन्ति इति वर्णयितुं बहुकालं व्ययति चलचित्रम्, अतः अन्ते यदा सुखदः अन्तः भवति तदा तत् मुक्तिप्रदं वा त्राणं वा प्रभावं प्राप्तुं शक्नोति


अधुना ७९ वर्षीयः रोहमेरः (अयं लेखः १९९९ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के लिखितः, रोह्मरः अधुना स्वर्गं गतः, अनुवादकस्य टिप्पणी) १९५६ तः १९६३ पर्यन्तं प्रसिद्धस्य फ्रेंच-चलच्चित्रपत्रिकायाः ​​"Cahiers du Cinema" इत्यस्य सम्पादकरूपेण कार्यं कृतवान् सः गोडार्ड्, ट्रुफौट्, रेस्नेस्, महलर, चाब्रोल् च सह फ्रांसदेशस्य नवतरङ्ग-आन्दोलनस्य अग्रणीषु अन्यतमः अपि आसीत् ।

तस्य चलच्चित्रेषु समूहेषु शूटिंग् करणस्य आदतिः अस्ति । षट् नैतिककथाः इति सः अवदत् यत् जनाः किं कुर्वन्ति इति तावत् न अपितु ते तत् कुर्वन्तः किं चिन्तयन्ति इति विषये एव । "षट् नैतिककथाः" इति त्रीणि चलच्चित्राणि सन्ति येन सः प्रसिद्धः अभवत् : "ए नाइट् एट् द मुल्डर्स्" (१९६९), "क्लेर्स् नीस्" (१९७१) तथा "लव इन द आफ्टरनून" (१९७२) इति ततः सः हास्यं सुभाषितं च प्रकाशितवान्, तदनन्तरं वर्तमानकाले द स्टोरी आफ् सीजन्स् इति श्रृङ्खला प्रकाशितवान् ।


"एकरात्रिः पङ्कगृहे" (१९६९)

तस्य चलच्चित्राणि विचारपूर्वकं चतुरतापूर्वकं च निर्मिताः सन्ति, कथानकं च किमपि लेशं न त्यक्त्वा वेष्टितं भवति, येन वयं चिन्तयामः यत् चलच्चित्रे यत् प्रस्तुतं तत् अस्माकं दैनन्दिनजीवनम् एव द ऑटम स्टोरी इत्यस्य जटिलतां विचार्यताम्, यस्मिन् एलिजाबेथ्, लुओ ज़िन् च द्वौ अपि मगाली इत्यस्य स्वपसन्दस्य पुरुषस्य च मध्ये तिथिं सावधानीपूर्वकं व्यवस्थापितवन्तौ ।

तत्र भ्रमः दुर्बोधता च अस्ति, एलिजाबेथः च स्वपत्न्याः प्रति अविश्वासस्य प्रायः आरोपः भवति (सा तं प्रेम्णा घोषयति, परन्तु वयं तं चलच्चित्रे न पश्यामः यतोहि रोह्मरः जानाति यत् तस्य उपस्थितेः आवश्यकता नास्ति)।


रोहमेर इत्यनेन व्यवस्थापितस्य उत्तमविवाहदृश्ये सर्वं एकत्र आगच्छति। मगली अनिच्छया दर्शितवान्, तथैव पुरुषाः, ये सर्वं प्रचलति इति सम्यक् दुर्बोधाः ।

यतः वयं Gérard (Alain Liebault) प्रेम्णा, यः पुरुषः मित्रतां कर्तुं आगच्छति, तथा च Etienne एकः scumbag इति चिन्तयामः, अवश्यं वयं जानीमः यत् वयं कस्य कृते जयजयकारं कर्तुं गच्छामः, परन्तु Rohmer दलस्य आर्केस्ट्रा कृत्वा तत् कर्तुं सफलः भवति क्रिया रोमाञ्चं स्थापयति - कः कदा, किमर्थं, केषु परिस्थितौ च दृश्यते - यावत् सकारात्मकस्मितस्य, शिरः न्यस्य च विनिमयरूपेण अन्तिमः मद्यस्य काचः अपि अस्मान् एकस्मिन् समये सुखी न करोति। (इदं मद्यं, न तु जनाः, अवश्यं, परन्तु अन्यत् सर्वं इतः स्थाने पतति) ।


यद्यपि अहं हॉलीवुड्-रोमान्टिक-हास्य-प्रहसन-प्रशंसयामि, यथा नॉटिङ्ग्-हिल्, तथापि शरद-कथा-सदृशस्य चलच्चित्रस्य धूर्त-बुद्धेः तुलने ते अद्यापि किञ्चित् रूक्षाः सन्ति तेषां घड़ीयानं, पूर्वानुमानीयं कथानकं प्रेक्षकान् किञ्चित् जडं अनुभवति, परन्तु रोहमेरः अस्माकं नेत्राणि तादृशैः पात्रैः प्रलोभयति ये जीवनस्य सर्वान् चिन्ताजनकं अप्रत्याशिततां मूर्तरूपं ददति।

जूलिया राबर्ट्स् सुखेन जीविष्यति इति न संशयः। परन्तु मगली इत्यस्याः वर्तमानस्थितिः अस्ति यत् यदि सा एकं गलत् पदं गृह्णाति तर्हि सा स्वस्य बेलेन सह एकाकी म्रियते।