समाचारं

कस्यचित् Xbox इत्यस्य आवश्यकता नास्ति?नूतनानां घरेलुक्रियाक्रीडाउत्पादानाम् विषये साक्षात्काराः गतिं निर्धारयन्ति, अनुवादस्य एषा तरङ्गः दोषी अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले चीनजॉय-प्रदर्शने अनेकानि कार्याणि नूतनरूपेण क्रीडकानां समक्षं प्रस्तुतानि आसन् । यदा एतत् परीक्षणक्रीडायाः कृते उद्घाटितम् आसीत् तदा घरेलुक्रियाक्रीडा "Shadow Blade Zero" इत्यनेन उच्चगुणवत्तायुक्तैः चित्रैः, अन्धकारमययुद्धकलाशैल्या, Unreal Engine 5 इत्यनेन निर्मितैः द्रुतगतियुद्धदृश्यैः च बहवः जनानां ध्यानं आकर्षितवन्तः, तथा च नूतनानि क्रीडाः आनयत् क्रीडा गतिशीलः ।



परन्तु विगतदिनेषु "Shadow Blade Zero" इति साक्षात्कारस्य सामग्रीयाः कारणेन विवादः उत्पन्नः अस्ति । विदेशीयमाध्यमेषु समाचारेषु Xbox इत्यस्य वर्णनं अस्य क्रीडायाः विकासस्टूडियो S-GAME इत्यनेन कृतम् यत् "कस्मै अपि अस्य मञ्चस्य आवश्यकता नास्ति" इति ।



अस्मिन् समये ChinaJoy प्रदर्शन्यां प्रकाशितेन "Shadow Blade Zero" इत्यस्य नूतना परीक्षणसामग्री सर्वेभ्यः अस्य क्रीडायाः गहनतया अवगमनं दत्तवती । तस्मिन् एव काले अनेके विदेशीयमाध्यमाः अपि साक्षात्कारं कृत्वा तस्य विषये समाचारं कृतवन्तः । यदा ब्राजीलस्य मीडिया Gameplayscassi इत्यनेन "Shadow Blade Zero" इत्यस्य अनामिकस्य विकासकस्य साक्षात्कारः कृतः तदा ते क्रीडायाः अवरोहणमञ्चस्य विषये चर्चां कृतवन्तः ।



"Shadow Blade Zero" इति स्टूडियो S-GAME इत्यस्य विकासकः कन्सोल् पक्षः PS5 कृते अनन्यः इति कारणं प्रकाशितवान् । यतः ते प्लेस्टेशन-क्रीडाविभागेन सह यथार्थतया निकटतया कार्यं कुर्वन्ति, अतः चीनदेशे अन्येषु च क्षेत्रेषु क्रीडायाः प्रचारार्थं प्लेस्टेशनं पूर्णं समर्थनं प्रदाति ।



दीर्घकालं यावत् सोनी-संस्थायाः PS-कन्सोल्-माइक्रोसॉफ्ट-कम्पन्योः Xbox-कन्सोल्-इत्यस्य च प्रायः एकत्र तुलना क्रियते । ततः ब्राजीलस्य मीडिया Gameplayscassi इत्यनेन पृष्टं यत् "Shadow Blade Zero" इति Xbox मञ्चे किमर्थं न प्रदर्शितम्, येन Xbox विषये पूर्वोक्ताः विवादास्पदाः टिप्पण्याः अभवन्



अयं विषयः अन्तर्जालस्य शीघ्रं किण्वनं कृत्वा बहिः जगति प्रसृतः यथा यथा घटना तीव्रताम् अवाप्तवती तथा तथा S-GAME Studio इत्यनेन अद्य स्पष्टीकरणार्थं नूतनानि अद्यतनानि तत्कालं प्रकाशितानि। किं आश्चर्यं यत् स्टूडियो साक्षात्कारं क्रियमाणः व्यक्तिः कोऽस्ति इति अपि न जानाति, भविष्ये कस्मिन् अपि मञ्चे अवतरितुं सम्भावना अपि न निराकरोति



S-GAME Studio इत्यस्य मुख्यनिर्माता Liang Qiwei इत्यनेन Weibo इत्यत्र प्रश्नः कृतः यत् साक्षात्कारं कृतवान् व्यक्तिः वास्तवतः S-GAME Studio इत्यस्य कर्मचारी अस्ति वा इति।



तस्य प्रतिवेदनेन महती प्रवृत्तिः आरब्धा इति अवगत्य ब्राजीलस्य मीडिया Gameplayscassi इत्यनेन अपि स्थितिः नूतनं व्याख्यानं दत्तम् । अस्याः घटनायाः कारणं अनुवाददोषात् आसीत् । अन्यपक्षः यत् वस्तुतः वक्तुम् इच्छति तत् "एकं मञ्चं यस्य कस्यचित् आवश्यकता नास्ति", न तु "एकं मञ्चं यस्य कस्यचित् आवश्यकता नास्ति" इति ।



तावत्पर्यन्तं प्रकरणस्य समाप्तिः अभवत्, आधिकारिकः "Shadow Blade Zero" इत्यनेन अपि स्वस्य मनोवृत्तिः प्रकटिता यत् अस्य क्रीडायाः अनन्ययोजनाः नास्ति नूतनक्रीडायाः कृते केवलं पर्याप्तक्रीडकानां समर्थनं प्राप्तुं युक्तं यत् अधिकाः क्रीडकाः क्रीडायाः अनुभवं कर्तुं शक्नुवन्ति । अयं क्रीडा २०२६ तमस्य वर्षस्य शरदऋतौ प्रदर्शितः भविष्यति, अद्यापि दीर्घः मार्गः अस्ति ।



भविष्ये अन्तर्राष्ट्रीयविपण्ये स्वं सिद्धयितुं अधिकाः घरेलुः एकान्तक्रीडाः भविष्यन्ति इति आशासे।