समाचारं

चीनदेशस्य उपग्रहराजस्वं ६.९ अरबं, तस्य विपण्यमूल्यं च २९.५ अरबं भवति, यस्य राजस्वं प्रायः ६० कोटिः अस्ति, तस्य मूल्यं २५.७ अरबं भवितुम् अर्हति वा?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



परिचयः- सम्प्रति उद्योगस्य अग्रणी चीन-उपग्रहस्य कुल-विपण्यमूल्यं २५.२ अरब-युआन् अस्ति, २०२३ तमे वर्षे तस्य परिचालन-आयः ६.९ अरब-युआन्-समीपः अस्ति उत्तरस्य दशगुणापेक्षया, परन्तु तस्य मूल्य-उपार्जन-अनुपातः सपाटः अस्ति ।

लेख |.दैनिक वित्तीय रिपोर्ट Qin Nan

२०२३ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के अस्माकं देशः "एकेन बाणेन सह ४१ उपग्रहाः" इति पराक्रमं सफलतया प्राप्तवान् । तस्मिन् एव काले १०८ "जिलिन्-१" उपग्रहानां जालसञ्चालनेन मम देशे विश्वस्य बृहत्तमः उप-मीटर्-व्यापारिकः दूरसंवेदन-उपग्रह-नक्षत्रं भवितुं शक्यते, एषा उपलब्धिः दूरसंवेदन-सूचना-सेवा-क्षेत्रे चाङ्ग्वाङ्ग-उपग्रहस्य अग्रणीस्थानं अधिकं सुदृढां करोति .

"जिलिन्-१" उपग्रहपरियोजनायाः उपरि अवलम्ब्य जिलिन् प्रान्ते यन्त्रनिर्माणस्य, प्रकाशिकनिर्माणस्य, प्रकाशविद्युत्संवेदनप्रौद्योगिक्याः अन्येषां च सम्बन्धिनां क्षेत्राणां विकासं सक्रियरूपेण प्रवर्धितवान्, उपग्रहविकासस्य, प्रक्षेपणस्य, संचालनस्य च सम्पूर्णप्रक्रियायाः कवरं कृत्वा सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती अस्ति तथा अनुप्रयोगः।

तेषु मम देशस्य प्रथमा वाणिज्यिकदूरसंवेदनउपग्रहकम्पनीरूपेण चाङ्गगुआङ्ग उपग्रहः न केवलं उद्योगमार्गस्य अग्रणीः अस्ति, अपितु २०२० तमस्य वर्षस्य चीन-यूनिकॉर्न-उद्यमसूचौ सफलतया चयनितः अस्ति, पूर्वोत्तरक्षेत्रे प्रमुखः उद्यमः अभवत्



२९ जून दिनाङ्के चाङ्गगुआङ्ग उपग्रहेण विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य आईपीओ-जाँचस्य प्रतिक्रियापत्रं अद्यतनं कृतम्, यस्मिन् भविष्यस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य प्रमुखसमायोजनं कृतम् आसीत्, २०२४ तमस्य वर्षस्य प्रथमार्धस्य च सार्वजनिकरूपेण काश्चन सूचनाः प्रकटिताः

यद्यपि चाङ्गगुआङ्ग उपग्रहः अद्यापि हानिकारकस्थितौ अस्ति तथापि तस्य आईपीओ २.६८३ अरब युआन् धनं संग्रहीतुं योजनां करोति तथा च २२९ मिलियनतः अधिकं भागं न निर्गन्तुं योजनां करोति, यत् निर्गमनानन्तरं कुलशेयरस्य १०.४३% भागं भवति अस्याः गणनायाः आधारेण तस्य लक्ष्यमूल्यांकनं २५.७३ अर्ब युआन् यावत् भवति । परन्तु अस्य लक्ष्यमूल्यांकनस्य साक्षात्काराय अद्यापि विपणेन निवेशकैः च अग्रे सत्यापनस्य मूल्याङ्कनस्य च आवश्यकता वर्तते ।

1. कदा लाभप्रदं भविष्यति ?

Changguang Satellite, मम देशस्य प्रथमः पूर्ण-उद्योग-शृङ्खला वाणिज्यिक-दूरस्थ-संवेदन-उपग्रह-उद्यमः इति रूपेण, उपग्रह-अनुसन्धान-विकास-निर्माणं, संचालन-प्रबन्धनं, दूरस्थ-संवेदन-सूचना-सेवाः च एकीकृत्य, राष्ट्रिय-स्तरीय-विशेषज्ञ-नवीन-"लघु-विशाल"-उद्यमस्य रूपेण अपि मान्यतां प्राप्तवान् अस्ति सफलतापूर्वकं स्वतन्त्ररूपेण निर्मितवान् अस्ति तथा च इदं विश्वस्य बृहत्तमं उप-मीटर् (1 मीटर् तः अधः रिजोल्यूशन) वाणिज्यिकं दूरसंवेदन-उपग्रहनक्षत्रं - "जिलिन्-1" संचालयति

२०२० तः २०२३ पर्यन्तं चाङ्गगुआङ्ग उपग्रहस्य मुख्यव्यापारराजस्वं प्रथमं वर्धमानं ततः न्यूनतां च प्रवृत्तं, २०२० तमे वर्षे १०४ मिलियन युआन् तः २०२२ तमे वर्षे ६०२ मिलियन युआन् यावत् वर्धितम्, यत्र १४०.१७% यावत् चक्रवृद्धिवृद्धिः अभवत् परन्तु २०२३ तमे वर्षे राजस्ववृद्धेः गतिः मन्दतां प्राप्तवती, राजस्वं केवलं ५८५ मिलियन युआन् अभवत्, यत् वर्षे वर्षे २.८% न्यूनता अभवत् ।

राजस्वस्य न्यूनतायाः प्रतिक्रियारूपेण कम्पनी स्वस्य उत्तरपत्रे उक्तवती यत् एतत् केवलं अस्थायी एव अस्ति, यत् आगामिषु २-३ वर्षेषु उपग्रहाणां संख्यायाः वृद्ध्या सह कम्पनी नक्षत्रस्य निर्माणं सुधारं च करिष्यति इति कक्षायां नक्षत्रसेवाक्षमता बहुधा वर्धिता भविष्यति तथा च उपग्रहदूरसंवेदनदत्तांशस्य वैश्विकः प्रमुखः प्रदाता भविष्यति। कम्पनीयाः व्यवसायस्य स्थितिः विकासयोजना च, हस्ते आदेशाः उद्योगसंभावनाः च अन्यकारकाणां आधारेण उपग्रहदूरसंवेदनसूचनासेवाभ्यः राजस्वं २०२४ तः २०२६ पर्यन्तं उच्चवृद्धिस्तरं निर्वाहयिष्यति तथा च २ अरबस्य समीपे स्तरं यावत् वर्धते इति अपेक्षा अस्ति युआन् ।



यद्यपि कम्पनीयाः पूर्वानुमानिताः सम्भावनाः उत्तमाः सन्ति तथापि २०१९ तः २०२१ पर्यन्तं वर्षत्रयेषु चाङ्ग्वाङ्ग उपग्रहस्य राजस्वं क्रमशः ८५ मिलियन युआन्, १०४ मिलियन युआन्, ३१२ मिलियन युआन् च आसीत् तथा च अद्यापि लाभप्रदतां न प्राप्तवती , तथा शुद्धलाभः - ३९२ मिलियन युआन्, -३९१ मिलियन युआन्, -२२० मिलियन युआन् अस्ति । यद्यपि २०२३ तमे वर्षे हानिस्थितिः उत्तरपत्रे न घोषिता तथापि कम्पनीयाः अपेक्षितस्थितेः आधारेण २०२५ तमवर्षपर्यन्तं हानिः लाभरूपेण परिणतुं न शक्नोति



चाङ्गगुआङ्ग उपग्रहः व्याख्यातवान् यत् एतत् यतोहि कम्पनी "जिलिन्-१" उपग्रहनक्षत्रस्य निर्माणार्थं प्रतिबद्धा अस्ति, अतः प्रतिवर्षं उपग्रहस्य अवमूल्यनव्ययस्य अधिकं, अनुसंधानविकासनिवेशं च वहितुं आवश्यकम् अस्ति तदतिरिक्तं कम्पनीयाः प्रारम्भिकपरिमाणं तुल्यकालिकरूपेण अल्पं भवति, तथा च विक्रयराजस्वं तस्मिन् एव काले उपग्रहस्य अवमूल्यनव्ययस्य, अनुसन्धानविकासव्ययस्य, कार्मिकव्ययस्य अन्यव्ययस्य च आच्छादनाय पर्याप्तं नास्ति

व्यावसायिकरचनायाः दृष्ट्या चाङ्गगुआङ्ग उपग्रहः मुख्यतया द्वौ प्रमुखौ सेवां प्रदाति : उपग्रहदूरसंवेदनसूचनासेवाः उपग्रहनिर्माणं च तत्सम्बद्धसेवाः च तेषु उपग्रहदूरसंवेदनसूचनासेवाः सदैव प्रतिवेदनकालस्य कम्पनीव्यापारस्य मूलस्थानं धारयन्ति स्म, २०२२ तमवर्षं विहाय, यस्य भागः ४७.८१% आसीत्, द्वितीयस्थानं च आसीत्, शेषवर्षेषु एषः बृहत्तमः व्यापारः आसीत्

ग्राहकानाम् प्रकृतेः दृष्ट्या यद्यपि चाङ्गगुआङ्ग उपग्रहस्य उपग्रहदूरसंवेदनसूचनासेवानां सैन्यसम्बद्धमात्रायां ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता तथापि तस्य अनुपातः न्यूनः अभवत्

विशेषतः २०२० तः २०२२ पर्यन्तं २०२३ तमस्य वर्षस्य प्रथमार्धे च सैन्यसम्बद्धव्यापारस्य अनुपातः क्रमशः ६१.५७%, ६६.५%, ५१.२८%, ३३% च आसीत्



ज्ञातव्यं यत् मम देशस्य वाणिज्यिकदूरसंवेदन-उद्योगस्य अधःप्रवाह-अनुप्रयोग-बाजारः अद्यापि मुख्यतया सैन्यक्षेत्रे एव अस्ति, परन्तु दूरसंवेदन-सूचना-प्रौद्योगिक्याः दूरसंवेदन-सेवा-क्षमतायाः च निरन्तर-सुधारेन सह नागरिकक्षेत्रे माङ्गलिका क्रमेण उद्भवति |. especially the enhancement of time resolution , नागरिकक्षेत्रे माङ्गं, विपण्यं च भविष्ये महतीं वृद्धिं प्राप्नुयात् इति अपेक्षा अस्ति।

तदतिरिक्तं चाङ्गगुआङ्ग उपग्रहः अपि सक्रियरूपेण नामकरणसेवानां विकासं कुर्वन् अस्ति, यथा बिलिबिली, टेन्सेन्ट्, एफएडब्ल्यू, ज़ुएर्सी इत्यादीनां सुप्रसिद्धानां कम्पनीनां कृते नामकरणं उपग्रहसेवाः प्रदातुं शक्नुवन्ति निःशुल्कव्यापारत्वेन अस्य प्रकारस्य व्यवसायस्य सकललाभमार्जिनं १००% पर्यन्तं भवति तथा च उपग्रहनिर्माणस्य तत्सम्बद्धसेवानां च वर्गे अन्तर्भवति २०२० तः २०२१ पर्यन्तं कम्पनीयाः नामकरणव्यापारराजस्वं क्रमशः ४.४६४५ मिलियन युआन्, ३.८३८४ मिलियन युआन् च आसीत् । यद्यपि तदनन्तरं वर्षेषु विशिष्टराजस्वं न प्रकटितम्, तथापि २०२३ तमस्य वर्षस्य प्रथमार्धे आँकडानुसारं उपग्रहनिर्माणस्य सम्बद्धसेवानां च शीर्षपञ्चग्राहकानाम् मध्ये चतुर्णां ग्राहकानाम् मुख्यविक्रयः नामकरणसेवाः सन्ति, यत्र कुलराशिः ४.२५१५ अस्ति मिलियन युआन।

2. ग्राहकवर्गस्य विस्तारः एव कुञ्जी

वयं उपरि ज्ञातवन्तः यत् चाङ्गगुआङ्ग उपग्रहः भविष्यवाणीं करोति यत् कम्पनी २०२५ तमे वर्षे हानिम् लाभे परिणमयिष्यति तथापि २०२४ तमे वर्षे कम्पनी यत् उपग्रहं प्रक्षेपयितुं योजनां करोति तस्य संख्या २०२५ तमे वर्षे १० तथा २८ यावत् न्यूनीकृता अस्ति, येन प्रासंगिकदत्तांशः मूलतः "संकुचितः" अस्ति



कम्पनीयाः हानिः लाभे परिणतुं अपेक्षितः समयः अद्यापि २०२५ वर्षः अस्ति, परन्तु विविधकारकेषु परिवर्तनस्य कारणात् निवेशकानां कृते अस्याः अपेक्षायाः तर्कसंगततायाः विषये संशयः अस्ति भविष्ये चाङ्गगुआङ्ग उपग्रहः हानिम् लाभे परिणतुं शक्नोति वा इति निवेशकानां ध्यानस्य केन्द्रं जातम्।

अतः मुख्यः विषयः अस्ति यत् अधिकान् नागरिकग्राहकानाम् विकासः कथं करणीयः तथा च वर्तमानस्य उपग्रहसम्पदां उत्तमः उपयोगः करणीयः इति।

वर्तमानबाजारप्रचारे चाङ्गगुआङ्ग उपग्रहः न केवलं पारम्परिकविपणनपद्धतीनां उपयोगं करोति, अपितु तत्कालीनप्रवृत्तेः अनुरूपं भवति तथा च ब्राण्डप्रचारार्थं स्वमाध्यमानां आधिकारिकजालस्थलानां च संयोजनस्य उपयोगं करोति कम्पनी दैनिकं चित्रसामग्री यथा "दिनस्य फोटो", "जिलिन् नम्बर १ मुक्तवर्गः", "गृहं त्यक्त्वा पृथिवीं भ्रमति" मुख्यधारास्व-माध्यम-मञ्चानां माध्यमेन यथा Douyin, WeChat सार्वजनिकलेखाः, तथा च Bilibili, तथा च... has successfully integrated "Jilin No. 1" "No."



उल्लेखनीयं यत् प्रमुखेषु आयोजनेषु चाङ्गगुआङ्ग उपग्रहस्य सकारात्मकप्रतिक्रियायाः कारणात् अपि तस्य व्यापकं ध्यानं प्राप्तम् अस्ति । यथा, विदेशीयमाध्यमेन ज्ञापितस्य मलेशियाविमानसेवायाः एमएच३७० इत्यस्य शङ्कितायाः दुर्घटनास्थलस्य प्रतिक्रियारूपेण कम्पनी शीघ्रमेव दश उपग्रहान् संयोजितवती यद्यपि अन्ते उपग्रहचित्रेषु विमानस्य भग्नावशेषः न प्राप्तः, तथापि एतत् कदमः निःसंदेहं प्रदर्शितवान् कम्पनीयाः तकनीकीशक्तिः सामाजिकदायित्वं च। तदतिरिक्तं २०१७ तमस्य वर्षस्य मे-मासस्य आरम्भे एव अमेरिकीसैन्यकेन्द्रस्य सफलतया छायाचित्रणं कृत्वा अपि एषा कम्पनी व्यापकं ध्यानं आकर्षितवती ।

कम्पनीयाः संचालकमण्डलस्य वर्तमानसदस्यानां आधारेण दृष्ट्वा चाङ्गचुन् प्रकाशिकी-यान्त्रिक-संस्थायाः, जिलिन्-विश्वविद्यालयस्य, जिलिन्-वित्त-अर्थशास्त्रस्य च विश्वविद्यालयस्य बहवः विशेषज्ञाः विद्वांसः च सन्ति इदं सटीकं स्वस्य सशक्तसंसाधनपृष्ठभूमिना तथा तकनीकीसमर्थनेन चङ्ग्वाङ्ग उपग्रहेण अनेकेषां राज्यस्वामित्वयुक्तानां उद्यमग्राहकानाम् अनुग्रहं सहकार्यं च सफलतया आकृष्टं कृतम्, यत्र चीन इलेक्ट्रॉनिक्स प्रौद्योगिकी, चीन इलेक्ट्रॉनिक्स, चीन एयरोस्पेस विज्ञान तथा उद्योग इत्यादयः सन्ति ., कम्पनीयाः महत्त्वपूर्णाः भागीदाराः अभवन् ।

परन्तु अग्रिमः कुञ्जी अस्ति यत् नागरिकग्राहकानाम् विस्तारः कथं करणीयः, हुवावे इत्यनेन सह अधिकं रणनीतिकं सहकार्यं विकसितव्यम्, नागरिकबाजारे उपग्रहप्रौद्योगिक्याः अधिकानि अनुप्रयोगपरिदृश्यानि अन्वेष्टव्यानि, यथा स्मार्टगृहाणि, स्मार्टपरिवहनम् इत्यादयः क्षेत्राणि। आपदानिवारणं न्यूनीकरणं च, सामाजिक-आर्थिकनिरीक्षणं, भू-संसाधन-प्रबन्धनं, नगरीयसांस्कृतिकनिर्माणम् इत्यादिषु अनुप्रयोगेषु च चङ्गगुआङ्ग-उपग्रहाः विभिन्नानां नागरिकग्राहकानाम् आवश्यकतानां पूर्तये प्रयतन्ते

3. शक्तिशाली प्रतिद्वन्द्वी

उपग्रहनिर्माण-उद्योगे एयरोस्पेस्-विज्ञान-प्रौद्योगिकी-समूहेन तथा चीनीय-विज्ञान-अकादमी-उपग्रह-नवीनीकरण-संस्थायाः प्रतिनिधित्वेन राज्यस्वामित्वयुक्ताः उद्यमाः संस्थाश्च महत्त्वपूर्णं लाभं दर्शितवन्तः, मुख्यतया केन्द्रीकृत्य च दीर्घकालं यावत् उद्योगे गहनतया संलग्नाः सन्ति प्रमुखराष्ट्रीयपरियोजनानां उपक्रमणस्य कार्यान्वयनस्य च विषये। ज्ञातव्यं यत्, एयरोस्पेस् विज्ञान-प्रौद्योगिकी-समूहस्य अन्तर्गतं सूचीकृतं कम्पनीं चीन-उपग्रहं विहाय अन्ये सम्बद्धाः संस्थाः असूचीकृताः सन्ति

सम्प्रति चीन-उपग्रहः अस्मिन् विषये बृहद्भ्राता अस्ति ।अंतअगस्तमासस्य २ दिनाङ्के कुलविपण्यमूल्यं २९.५ अरब युआन् यावत् अभवत्, २०२३ तमे वर्षे परिचालन-आयः ६.८८ अरब युआन् आसीत् तस्मिन् एव काले उपग्रहनिर्माणक्षेत्रे अन्यत्रिषु सूचीकृतेषु कम्पनीषु २०२३ तमे वर्षे एयरोस्पेस् होङ्गटु-झोङ्गके-जिङ्ग्टु-योः परिचालन-आयः अपि क्रमशः १.८१९ अरब-युआन्-२.५१६ अरब-युआन्-पर्यन्तं प्राप्तवान्, ययोः द्वयोः अपि चाङ्गगुआङ्ग-नगरस्य दोषाणाम् अपेक्षया महत्त्वपूर्णतया अधिकः आसीत् उपग्रहेण ६० कोटि युआन् राजस्वम्। परन्तु बाजारमूल्यांकनस्य दृष्ट्या २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्कपर्यन्तं एयरोस्पेस्-होङ्ग्टु-झोङ्गके-जिंग्टु-योः कुलविपण्यमूल्यानि क्रमशः ३.७ अरब-युआन्, १६.१ अरब-युआन् च आसन्, ये भिन्नाः सन्ति

चाङ्गगुआङ्ग उपग्रहकम्पनी अद्यैव स्वस्य धनसङ्ग्रहयोजनायाः घोषणां कृतवती, यया २.६८३ अरब युआन् धनसङ्ग्रहस्य योजना अस्ति तथा च २२९ मिलियनतः अधिकं नवीनं भागं न निर्गन्तुं योजना अस्ति, येन नूतनानां भागानां निर्गमनानन्तरं कम्पनीयाः कुलशेयरस्य १०.४३% भागः भविष्यति परन्तु चाङ्गगुआङ्ग उपग्रहस्य दीर्घकालीनहानिवृत्तान्तं भविष्यस्य लाभसंभावनानां विषये अनिश्चिततां च दृष्ट्वा मार्केट् इत्यनेन २५.७३ अरब युआन् इत्यस्य लक्ष्यमूल्यांकनस्य उचिततायाः विषये प्रश्नः कृतः अस्ति।

तदतिरिक्तं चाङ्गगुआङ्ग उपग्रहस्य स्वामित्वसंरचना अपि ध्यानं आकर्षितवती अस्ति कम्पनी अद्यापि स्पष्टं नियन्त्रकं भागधारकं वास्तविकनियंत्रकं च न स्थापितवती। वेन्यु एयरोस्पेस्, झोङ्गयुआन् एयरोस्पेस्, झूओशेन् चुआङ्गजिंग्, झोङ्गक्सिङ्ग् हुआशेङ्ग्, सन मिंगचेन्, झाओ योङ्गयाङ्ग इत्यादीनां भागधारकाणां कुलप्रत्यक्षभागधारकानुपातः २४.०९% यावत् अभवत् कम्पनीयाः वर्तमानः अध्यक्षः महाप्रबन्धकः च क्षुआन् मिंगमहोदयः प्रायः ७० वर्षाणि यावत् आयुः अस्ति चेदपि अद्यापि २.६७% भागधारकानुपातेन कम्पनीयाः बृहत्तमः व्यक्तिगतः भागधारकः अस्ति श्री ज़ुआन् मिंग इत्यस्य उद्योगस्य समृद्धः अनुभवः अस्ति, ततः परं सः सीरियादेशस्य प्रकाशिकीसंशोधनकेन्द्रे संयुक्तराष्ट्रसङ्घस्य तकनीकीविशेषज्ञरूपेण कार्यं कृतवान्, चीनीयस्य उत्कृष्टवैज्ञानिकप्रौद्योगिक्याः उपलब्धिपुरस्कारः च सहितः अनेके पुरस्काराः प्राप्तवान् विज्ञान अकादमी।

चीनदेशे प्रथमा वाणिज्यिक उपग्रहकम्पनी इति नाम्ना यत् IPO कृते त्वरितम् अस्ति, Changguang Satellite इत्येतत् अद्यापि उच्चनिवेशस्य, न्यूनआयस्य, उच्चहानिस्य च तीव्रचुनौत्यस्य सामनां कुर्वन् अस्ति। तस्मिन् एव काले तस्य अद्यापि स्पष्टीकृतस्य नियन्त्रकभागधारकस्य वास्तविकनियन्त्रकस्य च विषयेण कम्पनीयाः भविष्यस्य परिचालननिर्णयेषु किञ्चित् अनिश्चितता अपि योजिता अस्ति