समाचारं

अमेरिकी वाणिज्यविभागः स्वायत्तकारयोः, सम्बद्धेषु च कारयोः चीनीयसॉफ्टवेयरस्य उपयोगं प्रतिबन्धयितुं प्रस्तावितान् नियमान् निर्गमिष्यति इति प्रकाशितम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Xiong Chaoran] रायटर्-संस्थायाः अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं, विषये परिचितानाम् उद्धृत्य, अमेरिकी-वाणिज्यविभागेन स्वायत्त-सम्बद्ध-कारयोः चीनीय-सॉफ्टवेयरस्य उपयोगे प्रतिबन्धस्य प्रस्तावः भविष्यति इति अपेक्षा अस्ति अग्रिमेषु कतिपयेषु सप्ताहेषु।

एकस्मिन् प्रस्ताविते नियमे यत् बाइडेन् प्रशासनं विमोचयितुं योजनां करोति, अमेरिकादेशे (अमेरिकादेशः L1 तः L5 पर्यन्तं स्वायत्तवाहनचालनस्य पञ्चस्तरयोः विभक्तः) स्वयमेव चालनकारेषु चीनीयसॉफ्टवेयरस्य उपयोगः भविष्यति निषिद्धं, अमेरिकीमार्गेषु च चीनीयकम्पनीभिः निर्मितानाम् स्वयमेव चालितानां कारानाम् परीक्षणं निषिद्धं भविष्यति ।

पूर्वं अनिवेदितनिर्णये अमेरिकीसर्वकारः चीनदेशे विकसितैः उन्नतवायरलेस्सञ्चारमॉड्यूलैः सुसज्जितवाहनेषु अमेरिकीमार्गेभ्यः प्रतिबन्धं प्रस्तावितुं अपि योजनां करोति इति सूत्रेषु उक्तम्। प्रस्तावस्य अन्तर्गतं वाहननिर्मातृभिः आपूर्तिकर्ताभिः च सत्यापितव्यं भविष्यति यत् तेषां कश्चन अपि सम्बद्धः कारः अथवा उन्नतस्वायत्तवाहनसॉफ्टवेयरः चीनदेशे इत्यादिषु "विदेशीयचिन्तायाः संस्थायां" विकसितः नास्ति इति।

१६ जुलै दिनाङ्के अमेरिकी वाणिज्यविभागस्य उद्योगसुरक्षाकार्याणां उपसचिवः एलन एस्टेवेज् इत्यनेन उल्लेखः कृतः यत् विभागः अगस्तमासे अन्तर्जालकारस्य विषये प्रस्तावितान् प्रबन्धननियमान् विमोचयितुं योजनां करोति, यस्य अपेक्षा अस्ति यत् मासे डिजाइनं कृत्वा विकसितं सॉफ्टवेयरं प्रति प्रतिबन्धाः आरोपिताः सन्ति चीनदेशः अन्ये च देशाः अमेरिकादेशः प्रतियोगिनः इति पश्यति ।

अधुना यदा अस्मिन् विषये टिप्पणीं कर्तुं पृष्टः तदा अमेरिकी-वाणिज्यविभागस्य प्रवक्ता अगस्तमासस्य ४ दिनाङ्के अवदत् यत् अमेरिकी-वाणिज्यविभागः "संबद्धकारयोः सम्बद्धप्रौद्योगिकीभिः सह सम्बद्धानां राष्ट्रियसुरक्षाजोखिमानां" विषये चिन्तितः अस्ति (BIS) एकं प्रस्तावितं नियमं निर्गमिष्यति यत् “वाहनानां अन्तः विशिष्टप्रणालीषु केन्द्रीभवति, उद्योगाय च प्रस्तावितनियमस्य समीक्षां कृत्वा टिप्पणीं प्रस्तूय अवसरः भविष्यति।”.

अमेरिकी वाणिज्यविभागेन उक्तं यत् ३१ जुलै दिनाङ्के स्थानीयसमये व्हाइट हाउसः, विदेशविभागः, मित्रराष्ट्रैः उद्योगनेतृभिः च "संबद्धकारसम्बद्धानां राष्ट्रियसुरक्षाजोखिमानां संयुक्तरूपेण सम्बोधनं" इति विषयेण एकां समागमः अभवत् सूत्रेषु उक्तं यत् अधिकारिणः सर्वकारस्य योजनायां प्रावधानानाम् विवरणं प्रकाशितवन्तः।

L3 स्तरः, यः "सशर्तस्वायत्तवाहनचालनम्" इति अपि ज्ञायते, तस्मिन् प्रौद्योगिकी अन्तर्भवति यत् चालकाः वाहनचालनानन्तरं क्रियाकलापं कर्तुं शक्नुवन्ति, यथा चलचित्रं द्रष्टुं वा स्मार्टफोनस्य उपयोगं वा, परन्तु केवलं कतिपयेषु सीमितशर्तेषु एव

रायटर्स् इत्यनेन सूचितं यत् गतवर्षस्य नवम्बरमासे केचन अमेरिकीविधायकाः अमेरिकादेशे स्वयमेव चालयितुं शक्नुवन्ति कारानाम् परीक्षणकाले चीनीयकम्पनीनां संवेदनशीलदत्तांशसङ्ग्रहणं प्रसंस्करणं च इति विषये तथाकथितानि "चेतावनी" जारीकृतवन्तः, १० प्रमुखकम्पनीभ्यः च प्रश्नं कृतवन्तः

एतेषां विधायकानां पत्रे दावितं यत् २०२२ तमस्य वर्षस्य नवम्बरमासे समाप्तस्य १२ मासेषु चीनीयस्वचालककारकम्पनयः कैलिफोर्निया-देशे ४५०,००० माइलतः अधिकं (प्रायः ७२०,००० किलोमीटर्) परीक्षणं कृतवन्तः २०२३ तमस्य वर्षस्य जुलैमासे अमेरिकीपरिवहनसचिवः बुट्टिगेग् इत्यनेन अपि दावितं यत् सः यस्य विभागस्य नेतृत्वं करोति तस्य विभागस्य अमेरिकादेशे चीनीयस्वचालितकारकम्पनीनां विषये तथाकथिताः "राष्ट्रीयसुरक्षाचिन्ताः" सन्ति

रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् अस्मिन् वर्षे मे-मासे अमेरिकी-वाणिज्यसचिवः रैमोण्डो-इत्यनेन सिनेट्-समारोहे घोषितं यत् अमेरिकी-सर्वकारः अस्मिन् शरदऋतौ चीन-देशस्य सम्बद्धानां कारानाम् प्रबन्धन-नियमान् प्रकाशयितुं योजनां कृतवान् इति सा तदा प्रस्तावितस्य नियमस्य विशिष्टतायाः विषये किमपि वक्तुं अनागतवती ।

तस्य पूर्ववचनानुसारं बाइडेन् प्रशासनं चीनीयसम्बद्धानां कारानाम् आयाते प्रतिबन्धं कर्तुं वा तेषु प्रतिबन्धान् स्थापयितुं वा "अत्यन्तं कार्यं" कर्तुं शक्नोति। अस्मिन् वर्षे फेब्रुवरीमासे राष्ट्रपतिः बाइडेन् चीनदेशस्य सम्बद्धकारानाम् अन्वेषणस्य घोषणां कृतवान् ततः परं अमेरिकादेशः प्रतिबन्धं प्रवर्तयितुं शक्नोति इति अपि एतत् प्रथमं संकेतम् अस्ति।

अस्मिन् वर्षे मार्चमासे यदा रैमोण्डो "चीन-धमकी-सिद्धान्तस्य" नूतनं संस्करणं बाइडेन् प्रशासनाय विक्रयति स्म तदा सः अपि एकं सनसनीभूतं दृश्यं अतिशयोक्तिं कर्तुं यथाशक्ति प्रयतितवान् - "तत् भयंकरं... कल्पयतु यदि ३० लक्षं चीनदेशीयाः जनाः आसन् अमेरिकादेशे मार्गे वाहनानि, बीजिंगदेशः च तान् सर्वान् एकस्मिन् समये निरुद्धं कर्तुं शक्नोति” इति ।

"अमेरिका तथाकथितदत्तांशसुरक्षायाः उपयोगं बहानारूपेण तथाकथितचिन्तानां देशेषु आँकडाप्रवाहं प्रतिबन्धयति, तथा च विशिष्टदेशेषु सम्बद्धकारानाम् अन्वेषणं घोषितवान्। एतानि कार्याणि मूलतः राष्ट्रियसुरक्षाकारणानां दुरुपयोगः सन्ति purpose of suppressing the development of competitive companies in other countries "चीनसम्बद्धानां कारानाम् विषये अमेरिकीसर्वकारस्य अन्वेषणस्य प्रतिक्रियारूपेण तत्कालीनः चीनस्य विदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेनबिन् अस्मिन् वर्षे मार्चमासे प्रतिक्रियाम् अददात्।"

वाङ्ग वेन्बिन् इत्यनेन उक्तं यत् अमेरिकादेशस्य तथाकथितस्य “चीनदत्तांशधमकीसिद्धान्तस्य” प्रचारः केवलं चीनदेशस्य दमनार्थं तस्य कार्येषु सहकार्यं कर्तुं निर्मितं बहाना एव। चीनदेशः आशास्ति यत् अमेरिकादेशः मुक्तं, निष्पक्षं, अभेदभावपूर्णं च व्यावसायिकवातावरणं निर्वाहयितुम्, सर्वैः पक्षैः सह सार्वभौमिकवैश्विकदत्तांशसुरक्षानियमानां निर्माणार्थं कार्यं कर्तुं, वैश्विकदत्तांशस्य व्यवस्थितं स्वतन्त्रं च प्रवाहं प्रवर्तयितुं सक्रियप्रयत्नाः कर्तुं शक्नोति। चीनदेशेन कदापि विशिष्टदेशेषु कम्पनीषु वा अन्धविवेकप्रतिबन्धाः न स्थापिताः । यावत् ते चीनीयकायदानानां नियमानाञ्च अनुपालनं कुर्वन्ति तावत् चीनदेशः सर्वेषां देशानाम् कम्पनीनां विविधमञ्चस्य उत्पादानाम् सेवानां च चीनीयविपण्ये प्रवेशाय स्वागतं करोति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।