समाचारं

इरान्-लेबनान-हिजबुल-सङ्घः "२४ घण्टाभ्यः एव" आक्रमणं करिष्यति वा?यथा सति : तदर्थं सज्जाः भवन्तु

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्थे स्थानीयसमये अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य वार्ताम् उद्धृत्य ग्लोबल नेटवर्क् इत्यस्य अनुसारं, आह्वानस्य ज्ञानं विद्यमानाः त्रयः तथाकथिताः स्रोताः मीडियाभ्यः प्रकटितवन्तः यत् अमेरिकी विदेशसचिवः ब्लिन्केन् सप्तसमूहस्य (G7) विदेशमन्त्रिभ्यः अवदत्। चतुर्थे दिनाङ्के इरान्-लेबनान-हिजबुल-इजरायल-आक्रमणानि सोमवासरे (५) पूर्वमेव आरभ्यन्ते इति ।

हमास पोलिट्ब्यूरो नेता इस्माइल हनियाहस्य सञ्चिकाचित्रम् (स्रोतः सिन्हुआ न्यूज एजेन्सी)

सूत्रेषु उक्तं यत् ब्लिङ्केन् इत्यनेन उक्तं यत् प्रतिकारार्थं इरान् किं रूपं गृह्णीयात् इति अस्पष्टम्, अमेरिकादेशः च आक्रमणस्य सटीकं समयं न जानाति, परन्तु आगामिषु २४ तः ४८ घण्टाभ्यः पूर्वमेव आरभ्यतुं शक्नोति, यत् सोमवासरे एव भविष्यति .

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् इजरायल्-देशः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) पोलिट्-ब्यूरो-नेतृणां हनियेः, लेबनान-हिजबुल-सङ्घस्य वरिष्ठ-सैन्य-सेनापतिः शुकुर्-इत्यस्य च हत्यायाः कारणात् प्रेरितस्य "बहुपक्षीय-प्रतिकारस्य" सज्जतां कुर्वन् अस्ति

स्थानीयसमये ३१ जुलै दिनाङ्के इरान्देशस्य तेहरान्-नगरे आक्रमणे हनिया-नगरस्य मृत्युः अभवत् ।

तस्मिन् एव दिने लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः फौआद् शुकुरः ३० दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-आक्रमणेन मृतः इति पुष्टिं कृतवान् २०१६ तमे वर्षात् परं आक्रमणे मृतः अयं हिज्बुल-सङ्घस्य सर्वोच्चपदस्य सेनापतिः अस्ति ।

विगतदिनेषु इराणस्य अधिकारिणः इजरायलविरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृत्वा बहुधा वक्तव्यं दत्तवन्तः। इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन उक्तं यत् इराणस्य राजधानीयां हनियायाः हत्या अभवत्, इराणस्य च प्रतिकारात्मकं कार्यं कर्तुं दायित्वं वर्तते, इजरायलस्य कृते घोरदण्डः न्याय्यः इति। इराणस्य कार्यवाहकविदेशमन्त्री बघेरी इत्यनेन उक्तं यत् इजरायलस्य आक्रमणेन इराणस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च उल्लङ्घनं कृतम्, इरान् च इजरायलस्य दण्डार्थं स्वस्य "आत्मरक्षायाः वैधाधिकारस्य" उपयोगं निश्चितरूपेण करिष्यति। इरान्-देशस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन अपि इजरायल्-देशस्य समुचितसमये स्थाने च "तीव्रदण्डः" भविष्यति इति बोधितम् ।

लेबनानदेशस्य हिजबुल-नेता नसरल्लाहः अवदत् यत् इजरायल्-देशः रक्तरेखां लङ्घितवान् अस्ति, "वयं सर्वेषु मोर्चेषु नूतनं मञ्चं प्रविष्टवन्तः" इति ।

चीनसमाचारसेवायाः अनुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशस्य सैन्यलक्ष्येषु आक्रमणस्य घोषणां कृतवान् ।

ईरानीराष्ट्रीयसमाचारसंस्थायाः (IRNA) अनुसारं लेबनानदेशस्य हिजबुल-सङ्घः ५ दिनाङ्के विज्ञप्तौ उक्तवान् यत् इजरायल-९१-विभागस्य मुख्यालये आक्रमणं कर्तुं बहुविध-ड्रोन्-यानानां उपयोगेन क्षतिः अभवत् दक्षिणलेबनानदेशस्य अनेकस्थानेषु इजरायलसेनायाः हत्यानां आक्रमणानां च प्रतिक्रियारूपेण एतत् अभियानम् आसीत् ।

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायल्-सैन्येन उक्तं यत् उत्तर-इजरायल-देशस्य आयलेट्-हशाहार-नगरस्य समीपे हिज्बुल-सङ्घः आक्रमणं कृतवान्, यत्र एकः अधिकारी, एकः सैनिकः च घातितः अभवत् तदतिरिक्तं आक्रमणेन क्षेत्रे अग्निः प्रज्वलितः ।

"इजरायल-देशस्य उपरि असहज-शान्तिः लम्बते इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत्, अपरपक्षे, "प्रतिशोधस्य" आह्वानं अन्तिमेषु दिनेषु इराणी-माध्यमेषु वर्चस्वं वर्तते। कतारस्य अलजजीरा इत्यनेन उक्तं यत् इराणदेशः इजरायलविरुद्धं निवारणं पुनः स्थापयितुं प्रयतते यत् अस्मिन् क्षेत्रे पूर्णरूपेण युद्धं न प्रवर्तयितुं प्रयतते। यथा यथा स्थितिः दुर्गता भवति तथा तथा अमेरिका, ब्रिटेन, फ्रान्स इत्यादयः देशाः इरान्-लेबनान-देशयोः स्वनागरिकान् "यथाशीघ्रं गच्छन्तु" इति आह्वानं कृतवन्तः ।

इजरायलस्य रक्षामन्त्री गलान्टे अगस्तमासस्य ४ दिनाङ्के पुनः अवदत् यत् इजरायल् आक्रमणानां प्रतिक्रियां दातुं सज्जः अस्ति तथा च "इजरायलस्य उपरि आक्रमणं कुर्वन्तः शत्रवः महत् मूल्यं दास्यन्ति" इति । इजरायलस्य सैन्यप्रवक्ता तस्मिन् एव दिने अवदत् यत् "ईरान-लेबनान-हिजबुल-सैनिकाः कदा इजरायल्-देशे आक्रमणं करिष्यन्ति" इति विषये अफवाः बहुविधाः संस्करणाः सन्ति चेदपि इजरायलस्य जनसामान्यं प्रति रक्षानिर्देशेषु अद्यावधि परिवर्तनं न जातम् इजरायलसेना अपि तस्मिन् दिने नूतनप्रसारणव्यवस्थायाः आरम्भस्य घोषणां कृतवती, येन जनसमूहः स्वस्थानस्य आधारेण स्वस्य मोबाईल-फोनेषु बृहत्-प्रमाणेन आक्रमणानां विषये समये एव पूर्व-चेतावनी-सूचनाः प्राप्नुयात्

जिमु न्यूज व्यापक वैश्विक संजाल, चीन समाचार संजाल, सीसीटीवी समाचार

(स्रोतः जिमु न्यूज)