समाचारं

प्रथमं घरेलु-आउटलेट् REIT श्वः आरभ्य प्रतिशेयरं २.४६८ युआन् मूल्येन विक्रीयते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता झाङ्ग मिन् बीजिंगतः वृत्तान्तं दत्तवान्

अद्यैव चीनसंपत्तिप्रबन्धनेन घोषितं यत् चीनराजधानीआउटलेट् आरईआईटी आधिकारिकतया ६ अगस्ततः ९ अगस्तपर्यन्तं २०२४ तमे वर्षे प्रारब्धं भविष्यति, यस्य प्रस्तावमूल्यं प्रतिशेयरं २.४६८ युआन् भविष्यति, तथा च कुलनियोजितपूञ्जीसंग्रहणं १.९७४४ अरबयुआन् भविष्यति तेषु 06 मिलियन यूनिट् जनसामान्यं प्रति विक्रीयते सार्वजनिकनिवेशकाः प्रस्तावनामूल्येन स्थलगतप्रतिभूतिसञ्चालनसंस्थानां वा तेषां न्यस्तानां ओवर-द-काउण्टरनिधिविक्रयसंस्थानां माध्यमेन सदस्यतां ग्रहीतुं शक्नुवन्ति। न्यूनतमसदस्यताराशिः RMB १,००० (सदस्यताशुल्कसहितम्) अस्ति ।

चाइना कैपिटल आउटलेट् आरईआईटी देशस्य प्रथमा आउटलेट् उपभोक्तृ आरईआईटी अस्ति, यत् कैपिटल सिटी डेवलपमेण्ट् ग्रुप्, चाइना एसेट् मैनेजमेंट तथा सीआईटीआईसी सिक्योरिटीज इत्यनेन संयुक्तरूपेण प्रारब्धम् अस्य उत्पादस्य अन्तर्निहिताः सम्पत्तिः कैपिटल सिटी डेवलपमेण्ट् ग्रुप् इत्यस्य अन्तर्गतौ आउटलेट् परियोजनाद्वयम् अस्ति - जिनान कैपिटल आउटलेट् परियोजना तथा च वुहानस्य प्रथमा आउटलेट परियोजना।

सार्वजनिकसूचनाः दर्शयति यत् एतयोः परियोजनायोः परिचालनप्रदर्शनं बीजिंगराजधानीआउटलेट् प्रणाल्यां शीर्षत्रयेषु स्थानं प्राप्नोति, तथा च ते क्रमशः ५, ६ वर्षाणि यावत् संचालिताः सन्ति

ज्ञातं यत् अफलाइन-जाँच-चरणस्य कालखण्डे चीन-कैपिटल-आउटलेट्-आरईआईटी-इत्यनेन ३३-अफलाइन-निवेशकैः प्रबन्धित-५१-प्लेसमेण्ट्-वस्तूनाम् कुल-जाँच-उद्धरण-सूचना प्राप्ता प्रस्तावितानां सदस्यतानां कुलसंख्या ८८२.१ मिलियनं भवति, यत् प्रारम्भिक-अफलाइन-प्रस्ताव-भागः अस्ति ६.३ गुणाः ।

कोषस्य योजनाकृतस्य धनसङ्ग्रहपरिमाणस्य गणनायाः आधारेण तथा च निधिप्रोस्पेक्टस् मध्ये प्रकटितस्य वितरणार्थं उपलब्धस्य राशिस्य आधारेण २०२४ तथा २०२५ तमे वर्षे चीनकैपिटल आउटलेट् आरईआईटी इत्यस्य वितरणदराः क्रमशः ५.४६% तथा ५.८४% सन्ति

विश्लेषकाः दर्शयन्ति यत् REITs उत्पादानाम् विपण्यप्रदर्शनं बहुधा सम्पत्तिगुणवत्तायां प्रबन्धनक्षमतायां च निर्भरं भवति। प्रथमस्य घरेलु-आउटलेट् आरईआईटी इत्यस्य रूपेण चीनस्य प्रथमस्य आउटलेट् आरईआईटी इत्यस्य सदस्यतायाः स्थितिः तदनन्तरं मूल्यपरिवर्तनं च निरन्तरं अवलोकनस्य योग्यम् अस्ति

गतवर्षस्य अक्टोबर्-मासे सार्वजनिक-आरईआईटी-इत्यस्य पायलट्-सम्पत्त्याः प्रकारः उपभोक्तृ-अन्तर्निर्मित-क्षेत्रे विस्तारितः आसीत् । "निवेशः, वित्तपोषणं, प्रबन्धनं निर्गमनं च" इति बन्दपाशं उद्घाटयितुं वाणिज्यिक-अचल-सम्पत्त्याः स्टॉकं अधिकं पुनः सजीवं कर्तुं च एतस्य सकारात्मकं महत्त्वम् अस्ति

नीतिविण्डो उद्घाटनात् आरभ्य कुलम् ६ उपभोक्तृमूलसंरचना REITs उत्पादानाम् अनुमोदनं कृतम् अस्ति । तेषु चीन जिनमाओ शॉपिंग सेण्टर आरईआईटी, चीन रिसोर्सेज कमर्शियल एसेट्स आरईआईटी, जियाशी वुमार्ट उपभोक्तृ आरईआईटी, सीआईसीसी एससीपीजी उपभोक्तृ आरईआईटी च अस्य वर्षस्य प्रथमार्धे सूचीबद्धाः आसन्।