समाचारं

मिंगडे निवेशस्य ली शुआंगक्सिया : जलवायुबाधायाः असम्भवत्रिकोणं भङ्ग्य हरितनिवेशस्य कृते क्षेत्रीयपार-सीमापार-दृष्टिः आवश्यकी भवति |

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु .वायुमंडल परिवर्तनं स्थायिमानवविकासाय महतीं आव्हानं आनयति। हरितवित्तस्य महत्त्वपूर्णघटकत्वेन जलवायुनिवेशः वित्तपोषणं च जलवायुपरिवर्तनस्य निवारणाय विश्वस्य चीनस्य च तात्कालिक आवश्यकताभिः सह निकटतया सम्बद्धम् अस्ति यथा यथा वैश्विकजलवायुतापनस्य समस्या गम्भीरा भवति तथा तथा विश्वस्य देशैः कार्बनतटस्थतायाः लक्ष्याणि निर्धारितानि सन्ति ।

अस्याः पृष्ठभूमितः वर्तमानजलवायुनिवेशेन वित्तपोषणेन च काः आव्हानाः अवसराः च सन्ति? मम देशस्य “द्विगुणकार्बन” लक्ष्यस्य प्रचारार्थं जलवायुनिवेशः वित्तपोषणं च का भूमिकां निर्वहति? जलवायुनिवेशस्य वित्तपोषणस्य च संचालने निवेशसंस्थाः सामान्यतया के दृष्टिकोणाः गृह्णन्ति? किं किं मेट्रिकं मूल्याङ्कनमापदण्डं वा विचारयिष्यते?

अधुना उपर्युक्तविषयाणां प्रतिक्रियारूपेण मिङ्गडे इन्वेस्टमेण्ट् इत्यस्य संस्थापकःली शुआङ्गक्सियाविशेषतया NetEase Finance ESG कृते लिखितम्।

मिंगडे इन्वेस्टमेण्ट् इत्यस्य आरम्भः स्थापितः च श्रोडर्स् कैपिटल इत्यस्य एशियाई दलेन, अन्तर्राष्ट्रीयप्रसिद्धायाः निधिप्रबन्धनकम्पन्योः, यस्य विषये केन्द्रितं...ऊर्जाऔद्योगिकसंरचनारूपान्तरणस्य प्रक्रियायां प्रौद्योगिकी/इञ्जिनीयरिङ्ग-सफलताभिः नूतन-ऊर्जा-उद्योग-शृङ्खलायां, हाइड्रोजन-ऊर्जा, पेरोव्स्काइट्, ऊर्जा-भण्डारण-आभासी-विद्युत्-संस्थानानि, बैटरी, इलेक्ट्रॉनिक-नियन्त्रणम् इत्यादिषु क्षेत्रेषु गभीरता-विस्तार-युक्ता निवेश-विभाग-व्यवस्था निर्मितवती अस्ति उपविभागाः औद्योगिकपारिस्थितिकीशास्त्रस्य निर्माणं कृतम् अस्ति ।

सुश्री ली शुआंगक्सिया मिंगडे इन्वेस्टमेण्ट् इत्यस्य संस्थापकप्रबन्धकसाथी अस्ति तस्याः प्रत्यक्षनिवेशस्य तथा निधिप्रबन्धनस्य १६ वर्षाणां अनुभवः अस्ति सा एडवेक् (अधुना श्रोडर्स कैपिटल) इत्यस्य चीननिवेशव्यापारस्य प्रमुखारूपेण कार्यं कृतवती अस्ति global direct investment team वाहन, मानवयुक्त नेविगेशन कम्पनी), डेगाओ केमिकल (प्रदर्शन चिप पैकेजिंग सामग्री तथा प्रक्रिया), ज़िवेई न्यू एनर्जी (उच्च-प्रदर्शन माइक्रोन सिलिकॉन कार्बन एनोड सामग्री) तथा अन्य कठिन प्रौद्योगिकी कम्पनयः

NetEase Finance ESG द्वारा निर्मितम्

लेखक|ली शुआंगक्सिया

जलवायुनिवेशस्य वित्तपोषणस्य च उत्पत्तिः १९९२ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनस्य रूपरेखासम्मेलनस्य हस्ताक्षरात् आरभ्य ज्ञातुं शक्यते ।ततः परं जलवायुपरिवर्तनस्य विषये वैश्विकं ध्यानं क्रमेण वर्धितम् अस्ति १९९७ तमे वर्षे क्योटो-प्रोटोकॉलस्य हस्ताक्षरेण २०१५ तमे वर्षे पेरिस्-सम्झौतेन च वैश्विकजलवायुकार्याणि अधिकं प्रवर्धितानि, जलवायुनिवेशस्य वित्तपोषणस्य च नीतिमूलं प्रदत्तम्

तेषु पेरिस-सम्झौतेन विशेषतया महत्त्वपूर्णं भवति यत् एतेन वैश्विकं तापमाननियन्त्रणलक्ष्यं स्थापितं, यत् औद्योगिकक्रान्तिपूर्वस्तरस्य तुलने १.५°C अन्तः वैश्विकसरासरीतापमानस्य वृद्धिं नियन्त्रयितुं शक्यते एतस्याः पृष्ठभूमितः मम देशः सक्रियरूपेण आह्वानस्य प्रतिक्रियां दत्त्वा २०१६ तमे वर्षे "हरितवित्तीयव्यवस्थायाः निर्माणे मार्गदर्शकमतानि" जारीकृत्य औपचारिकरूपेण हरितवित्तीयव्यवस्थायाः निर्माणं कर्तुं आरब्धवान्

२०२० तमे वर्षे मम देशेन "३०६०" द्वयकार्बनलक्ष्याणि प्रस्तावितानि, यथा "कार्बनशिखरं" "कार्बन तटस्थता" च लक्ष्याणि । अस्मिन् एव वर्षे पारिस्थितिकीपर्यावरणमन्त्रालयसहिताः पञ्चविभागाः "जलवायुपरिवर्तनस्य निवारणाय निवेशस्य वित्तपोषणस्य च प्रवर्धनस्य मार्गदर्शकमतानि" जारीकृतवन्तः, येषु जलवायुनिवेशस्य वित्तपोषणस्य च समग्रआवश्यकता, नीतिव्यवस्था, मानकव्यवस्था च स्पष्टीकृता

जलवायुलक्ष्यैः बाध्यस्य “असंभवत्रिकोणस्य” भङ्गः

जलवायुनिवेशस्य वित्तपोषणस्य च आधारः जलवायुविसंगतिः अस्ति ग्रीनहाउसवायुनां उत्सर्जनेन विश्वे विविधाः चरममौसमघटनाः पर्यावरणसमस्याः च अभवन् resulting in "बाह्यताः" सर्वेषां मानवजातीनां साझेदारी भवति।

जलवायुनिवेशः वित्तपोषणं च राजनैतिक-अर्थव्यवस्था अस्ति । सामान्यतया वयं केवलं कुलवार्षिकं उत्सर्जनं पश्यामः, परन्तु संचयी उत्सर्जनस्य अवहेलनां कुर्मः वस्तुतः चीनेन स्वस्य द्वयकार्बनलक्ष्यस्य घोषणायाः पूर्वसंध्यायां यूरोपीयसङ्घस्य अमेरिकादेशस्य च सञ्चितकार्बनडाय-आक्साइड् उत्सर्जनं २०१९ तमवर्षपर्यन्तं २८० तः अधिकम् आसीत् क्रमशः अरबटन, ४१० अरब टन अधिकं च, उभयम् अपि चीनस्य २२० अरब टन इत्यस्मात् अधिकम् अस्ति । यूरोपदेशः अमेरिकादेशश्च चीनदेशात् बहु पूर्वं कार्बनशिखरं प्राप्तवन्तौ यद्यपि ते क्रमशः गतशतके अस्याः शताब्द्याः आरम्भे च स्वस्य कार्बनशिखरं प्राप्तवन्तः यद्यपि यूरोपे अमेरिकादेशे च कार्बनतटस्थतायाः समयसूची २०५० तमे वर्षे निर्धारिता अस्ति and in China at 2060, it is left to चीनदेशे शिखरात् निष्प्रभावीकरणपर्यन्तं समयः केवलं ३० वर्षाणि एव भवति, यत् यूरोप-अमेरिका-देशयोः अपेक्षया बहु अल्पम् अस्ति

अतः स्पष्टतरसमयसूची इत्यस्य अर्थः अस्ति यत् औद्योगीकरणस्य द्रुतविकासपदे अर्थव्यवस्थानां किञ्चित्पर्यन्तं निरोधः अनिवार्यः भविष्यति तथा च औद्योगिक उन्नयनं तथा हरितप्रीमियमं, वर्तमानहितं भविष्यस्य हितं च संतुलितं कर्तुं आवश्यकम्। द्वयलक्ष्यस्य अन्तर्गतं सन्तुलितं विकासं प्राप्तुं अधिकं कठिनम् अस्ति।

विकसितदेशानां पूर्वविकासमार्गाणाम् आधारेण उपर्युक्तलक्ष्याणां युगपत् प्राप्तिः असम्भवः । दशकद्वयाधिकस्य अदम्यप्रयत्नस्य अनन्तरं चीनीय-उद्यमैः मूलतः द्रुत-प्रौद्योगिकी-पुनरावृत्ति-व्यय-कमीकरण-माध्यमेन वैश्विक-स्तरस्य हरित-ऊर्जायाः, मुख्यतया प्रकाश-विद्युत्-पवन-शक्तेः च मूल्यं प्राप्तम्, येन कृते मञ्चः प्रदत्तः विकासशीलदेशाः देशस्य क्षेत्रस्य च आर्थिकविकासेन असम्भवं त्रिकोणं भग्नं कृतम् अस्ति यत् जलवायुपरिवर्तनं निवारयितुं वैश्विकहरित ऊर्जायाः परिवर्तनं कर्तुं चीनीय उद्यमानाम् एतत् महाकाव्यं योगदानम् अस्ति।

औद्योगिक उन्नयनं प्राप्तुं पश्चिमप्रदेशस्य संसाधनसम्पत्तिलाभान् गभीररूपेण टैपं कुर्वन्तु

जलवायुनिवेशस्य वित्तपोषणस्य च उल्लासपूर्णविकासेन न्यूनकार्बनस्य, ऊर्जा-बचने, उत्सर्जनस्य न्यूनीकरणस्य,स्वच्छ ऊर्जा प्रौद्योगिकी प्रयोगशालातः विपण्यं प्रति गच्छति। आन्तरिकविदेशीयप्रथानां न्याय्यतया प्रौद्योगिकी नवीनता, अनुप्रयोगः च त्वरितः अभवत् उदाहरणार्थं, जलवायुशक्तिः, जीवाश्म ऊर्जायाः स्वच्छ ऊर्जाविकल्परूपेण, एयरोस्पेस् क्षेत्रात् व्यापकं नागरिकं बृहत् औद्योगिकक्षेत्रं प्रति गतवती अस्ति कार्बनबाजारस्य स्थापनां कार्बनऋणतन्त्रं च एतेन बायोडीजलं, हरितजेट्-इन्धनं च इत्यादीनां हरित-इन्धन-प्रौद्योगिकीनां प्रगतिः, अनुप्रयोगः च त्वरिता अभवत् ।

केषुचित् क्षेत्रेषु यत्र मम देशस्य पूर्वमेव निर्माणलाभाः सन्ति, जलवायुनिवेशेन वित्तपोषणेन च एतेषां उद्योगानां परिमाणं त्वरितम् अभवत्, ऊर्जासंरचनायाः समायोजनं च त्वरितम् अभवत् सौर ऊर्जा, पवन ऊर्जा इत्यादीनां नवीकरणीय ऊर्जास्रोतानां स्थापिता क्षमता, विद्युत् उत्पादनं च तीव्रगत्या वर्धमानं भवति अङ्गारशक्तिसापेक्षतया नवीकरणीय ऊर्जायाः मूल्यसमतायां समतायाः महत्त्वपूर्णं बिन्दुं पारं कृत्वा, एतत् क्रमेण निरन्तरं प्रवर्तयिष्यति नवीकरणीय ऊर्जायाः भागे वृद्धिः भवति ।

उल्लेखनीयं यत् मध्यपश्चिमप्रदेशेषु अपस्ट्रीम स्वच्छ ऊर्जासंसाधनेषु अनुप्रयोगपरिदृश्येषु च संसाधनसंपदालाभाः सन्ति central and western regions. अस्मिन् अर्थे जलवायुनिवेशेन वित्तपोषणेन च मम देशस्य पश्चिमे औद्योगिक उन्नयनस्य त्वरितता अभवत् ।

उपर्युक्तप्रक्रियायां जोखिमपूञ्जीरूपेण वा ऋणाधारितनिधिरूपेण वा जलवायुनिवेशः वित्तपोषणपूञ्जी च महत्त्वपूर्णां भूमिकां निर्वहति ।

अधः उपरि “हरित” निवेशं विन्यस्य

मिंगडे इन्वेस्टमेण्ट् इत्यादीनां निवेशसंस्थानां कृते निःसंदेहं प्रथमं विचारणीयं भवति द्वितीयं प्रौद्योगिक्याः सापेक्षिकव्ययः यद्यपि वर्तमानकाले अद्यापि निश्चितः "हरितप्रीमियमः" अस्ति निकटभविष्यत्काले महत्त्वपूर्णव्ययस्य न्यूनीकरणस्य स्थानं वर्तते।

अन्यः महत्त्वपूर्णः मानदण्डः स्केलस्य सम्भावना अस्ति यदि प्रौद्योगिकीमार्गः अतीव उन्नतः अस्ति, परन्तु औद्योगिकशृङ्खलायां एकः निश्चितः कडिः दीर्घकालं यावत् अटति, अथवा सम्पूर्णः औद्योगिकशृङ्खलासमर्थनप्रणाली न शक्नोति be formed, then बृहत्-प्रमाणेन उत्पादानाम् उत्पादनं कठिनम् अस्ति।

तस्मिन् एव काले वयं विशेषतया प्रौद्योगिक्याः अनुसंधानविकासस्य च पृष्ठभूमियुक्तान् दलानाम् प्राधान्यं दद्मः उद्यमिनः स्पष्टाः पुनरावर्तनीयाः विचाराः सन्ति तथा च विपण्यविकासे प्रबन्धने च केचन दोषाः सन्ति चेदपि निवेशकाः तान् किञ्चित्पर्यन्तं पूरयितुं शक्नुवन्ति।

वास्तविकसञ्चालने ऊर्जानिवेशस्य विचारः सम्पूर्णस्य उद्योगशृङ्खलायाः दृष्ट्या वैश्विक ऊर्जा-आपूर्ति-माङ्ग-प्रतिमानस्य सन्दर्भेण च करणीयम् अस्ति एकं चुनौती अस्ति यत् आपूर्तिपक्षस्य तथा अनुप्रयोगपरिदृश्यानां भौगोलिकविस्तारः तुल्यकालिकरूपेण विशालः भवति पारम्परिकनिवेशरणनीतिः मुख्यतया परियोजनापक्षे (आपूर्तिपक्षे) केन्द्रीभवति, परन्तु अधःप्रवाहविपण्यस्य, अनुप्रयोगपरिदृश्यानां इत्यादीनां अवहेलना सुलभा अस्ति। , एवं च प्रौद्योगिकीम् अवगन्तुं न शक्नोति गभीरं गच्छतु। वयं अधिकं अधः प्रवाहात् विपण्यस्य आवश्यकानि प्रौद्योगिकीनि अन्विष्यामः, यस्य कृते अनुप्रयोगपरिदृश्यानां पर्याप्तं गहनं अवगमनमपि आवश्यकं भवति उदाहरणार्थं, पाश्चात्य-अथवा मध्यपूर्वीय-विपण्येषु, अस्माकं दीर्घकालं यावत् मूलं कृत्वा एकीकृत्य कार्यं करणीयम् | the local industry, so that we can truly understand what technologies and products are needed locally , निवेशितकम्पनीनां द्रुततरवृद्धिं प्राप्तुं साहाय्यं करोति।

द्वितीयं ऊर्जासंक्रमणक्षेत्रे सम्बद्धा औद्योगिकशृङ्खला अतीव दीर्घा भवति । प्रमुखसामग्रीषु एकस्य प्रतिस्थापनेन अन्यप्रदर्शनानि प्रभावितानि भवितुमर्हन्ति, यत् उत्पादपुनरावृत्तेः तर्कं व्यवस्थितरूपेण अवगन्तुं, भविष्यस्य वैश्विकव्यापारव्यवस्थायां स्थापयितुं, तथा च तान्त्रिकमार्गस्य चयनं विपरीतरूपेण निष्कर्षयितुं आवश्यकम् इदानीं युक्तियुक्तः विन्यासः।

हरितनिवेशस्य वित्तपोषणस्य च वैश्विकपरिदृश्यस्य आवश्यकता वर्तते

अस्माकं अवलोकनस्य अनुसारं विदेशीयजलवायुनिवेशस्य घरेलुजलवायुनिवेशस्य च मध्ये निम्नलिखितभेदाः सन्ति ।

सर्वप्रथमं, घरेलुबाजारस्य तुलने विदेशीयजलवायुनिवेशस्य वित्तपोषणस्य च विषयः अतीव स्पष्टः अस्ति विशेषतः यूरोपे जलवायु-ऊर्जा-विषयेषु निवेशकानां मान्यतां, अस्मिन् निवेशदिशायाः जागरूकता च तुल्यकालिकरूपेण सुलभम् अस्ति क्षेत्रं घरेलुविपण्ये तस्मात् बहु अधिकम् अस्ति .

द्वितीयं, विदेशीयजलवायुनिवेशवित्तपोषणविपणयः अधिकविविधाः सन्ति, यत्र केचन जलवायुनिधिः हरितनिधिः च प्रारम्भिकपदवीप्रौद्योगिकीनां प्रति अधिकं सहिष्णुतां कुर्वन्ति

तृतीयम्, विदेशीयकार्बनबाजाराणां कार्बनकरतन्त्राणां च अधिकः प्रभावः भवति, यथा प्रत्यक्षवायुग्रहणं, जैवद्रव्यमानविमाननईंधनम् इत्यादयः, वर्तमानव्ययदृष्ट्या अद्यापि अकिफायतीः सन्ति, परन्तु कार्बनस्य विचारेण After the बाजारस्य वा कार्बनकरस्य वा प्रभावः, व्यापारतर्कः किञ्चित्पर्यन्तं स्वयमेव सुसंगतः भवितुम् अर्हति ।

चतुर्थं, पूंजीनिवेशस्य दृष्ट्या यूरोपीय-अमेरिकन-विपण्येषु सॉफ्टवेयर-परियोजनासु प्राधान्यं वर्तते, यदा तु घरेलु-बाजारः हार्डवेयर-निर्माणं च प्राधान्यं ददाति hardware integration penetrating at home and abroad , यूरोपे केचन औद्योगिकराजधानी अपि ऊर्जासुरक्षायाः स्वातन्त्र्यस्य च चिन्तां कर्तुं आरब्धाः, स्थानीयतया अधिकबृहत्-परिमाणस्य निर्माणव्यवस्थायाः निर्माणस्य आशां कुर्वन्ति, यदा चीनीयकम्पनयः निवेशसंस्थाः च अधिकं उच्चमूल्यं प्राप्तुं आशां कुर्वन्ति-। क्षेत्राणि योजयित्वा "आवृत्ति" प्रतिमानं भङ्गयन्ति।

भविष्यं दृष्ट्वा सीमापारनिधिप्रवाहः महत्त्वपूर्णा प्रवृत्तिः भविष्यति, सीमापारनिधिः सीमापारपरियोजनानि च वर्धयिष्यन्ति एतत् जलवायुक्षेत्रे निवेशसंस्थानां एव संसाधनवितरणस्य लक्षणैः निर्धारितं भवति प्रतिस्पर्धां कर्तुं अन्तर्राष्ट्रीयसंरचना भवति .

नवीनजलवायुनिवेशः वित्तपोषणं च उत्पादाः सेवाश्च निरन्तरं उद्भवन्ति, यथा जैवविविधताबन्धाः, कार्बनसम्पत्तौ कार्बनक्रेडिट् च आधारिताः अभिनववित्तीयउत्पादाः, सीमापारपूञ्जीबाजारसंपर्कतन्त्राणि इत्यादयः, येषां स्केलस्य अन्तर्राष्ट्रीयकरणस्य च योगदानं भविष्यति जलवायुनिवेशः वित्तपोषणं च प्रौद्योगिकी नवीननिवेशस्य अवसरान् आनयति।