समाचारं

द्रवणम् ! जापानी स्टॉक्स् एकस्मिन् ऋक्षविपण्ये पतितः, ट्रिगरः प्राप्तः?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सोमवासरे एशियायाः विपण्यं उद्घाटितस्य अनन्तरं जापानी-देशस्य शेयर्स्-मूल्यानि पतितानि।

निक्केई २२५ सूचकाङ्कः, टोपिक्स सूचकाङ्कः च सर्वाणि पतितानि । प्रेससमये एकदा निक्केई २२५ सूचकाङ्कः ६% अधिकं न्यूनः अभवत्, जापानस्य टॉपिक्स सूचकाङ्कस्य सर्किट् ब्रेकर तन्त्रं च प्रेरितम् ।


ज्ञातव्यं यत् अद्यतनस्य अन्तर्दिवसस्य निम्नतमस्य आधारेण निक्केई २२५ सूचकाङ्कः जापानस्य टोपिक्स सूचकाङ्कः च जुलैमासे अन्तर्दिवसस्य उच्चतमस्थानात् २०% अधिकं पतितवन्तौ, तथा च उभौ अपि तकनीकीऋक्षविपण्ये पतितवन्तौ

अर्धवर्षेण अनन्तरं येन पुनः १४६ चिह्नात् उपरि उत्थितः ।


सोमवासरे प्रारम्भिकव्यापारे अस्मिन् वर्षे फेब्रुवरीमासे प्रथमवारं अमेरिकी-डॉलरस्य मूल्यं येन-विरुद्धं १४६-अङ्कात् अधः पतितम्, एकदा च अन्तर्दिवसस्य क्षयः ०.३९% यावत् विस्तारितः उद्योगविश्लेषकाः दर्शितवन्तः यत् विगतकाले जापानी-शेयर-बजारस्य येनस्य च मध्ये तुल्यकालिकः स्पष्टः सहसम्बन्धः अभवत्, जापानस्य मौद्रिकनीतेः समायोजनेन जापानी-शेयर-बजारस्य ऊर्ध्वगामिनी प्रवृत्तिः कुण्ठिता भवितुम् अर्हति

व्याजदरवृद्धिः एव उत्प्रेरकः अस्ति वा ?

यथा वैश्विककेन्द्रीयबैङ्काः व्याजदरकटनस्य प्रमुखचक्रं प्रविष्टुं प्रवृत्ताः सन्ति, तथैव जापानदेशेन सहसा दरवृद्धेः घोषणा कृता । व्याजदराणां वर्धनं जापानी-शेयर-बजारस्य दुर्घटनायाः कारणम् अभवत् ।

पूर्वं जापानस्य बैंकेन मौद्रिकनीतिसमागमः कृतः, वर्तमाननीतिव्याजदरं ०% तः ०.१% तः ०.२५% यावत् समायोजयितुं निर्णयः कृतः । अस्मिन् वर्षे मार्चमासे नकारात्मकव्याजदरनीतिः हृता ततः परं एषा व्याजदरवृद्धिः प्रथमा अस्ति। तदतिरिक्तं जापानस्य बैंकेन अपि आगामिषु एकवर्षे द्वौ वर्षौ जापानीसर्वकारस्य बन्धकक्रयणस्य परिमाणं न्यूनीकर्तुं निर्णयः कृतः अस्ति ।

अस्मिन् वर्षे मार्चमासस्य १९ दिनाङ्के जापानस्य बैंकेन स्वस्य नकारात्मकव्याजदरनीतिं समाप्तुं नीतिव्याजदरं -०.१% तः ०.१% पर्यन्तं वर्धयितुं निर्णयः कृतः २००७ तमस्य वर्षस्य फेब्रुवरी-मासात् १७ वर्षाणि अभवन् ।

अगस्तमासस्य प्रथमे दिने जापानी-शेयर-बजारे पूर्वमेव तीव्र-क्षयः जातः आसीत्, हाङ्गकाङ्ग-नगरस्य एकः निजी-इक्विटी-कोष-प्रबन्धकः अवदत् यत् जापान-बैङ्कस्य व्याज-दर-वृद्ध्या गृहक्रयणस्य समग्र-व्ययः वर्धितः, जापान-देशे गृहक्रयणस्य इच्छा च न्यूनीकृता, येन जापानी-अचल-सम्पत्-सूचीकृत-कम्पनीनां स्टॉक-मूल्यानि तदनुसारं पतन्ति । परन्तु केषाञ्चन स्थानीयजापानीनिवेशसंस्थानां अतिरिक्तं बहवः विदेशनिवेशकाः अपि सन्ति ये एतेषां जापानीसूचीकृतकम्पनीनां स्टॉकं विक्रयन्ति कारणं यत् येन-वृद्ध्या तेषां हस्ते येन्-रूप्यकाणां विनिमयः अमेरिकी-डॉलर्-इत्यादीनां अधिक-विदेशीय-मुद्राणां कृते कर्तुं शक्यते, तेषां कृते "स्व-धनस्य रक्षणाय" जापानीयानां स्टॉक्-विक्रयणं विदेशीय-मुद्राणां च आदान-प्रदानस्य निर्णयः कृतः

अर्धवर्षे प्रथमवारं येन १४६ चिह्नात् उपरि वर्धते

सोमवासरस्य उद्घाटने अस्मिन् वर्षे फेब्रुवरीमासे प्रथमवारं अमेरिकी-डॉलरस्य मूल्यं येन-विरुद्धं १४६-अङ्कात् अधः पतितम्, एकदा च अन्तर्दिवसस्य क्षयः ०.३९% यावत् विस्तारितः

चीनीसामाजिकविज्ञान-अकादमीयाः वित्तसंस्थायाः उपनिदेशकः झाङ्ग मिङ्ग् इत्यादयः अवदन् यत् विगतकाले जापानी-शेयर-बजार-सूचकाङ्कस्य उदयस्य जापानस्य विनिमयस्य अवमूल्यनस्य च मध्ये तुल्यकालिकः स्पष्टः सहसम्बन्धः अस्ति अमेरिकी-डॉलरस्य विरुद्धं दरः । अस्य द्वौ सम्भाव्यव्याख्यानौ भवितुमर्हति । प्रथमं येनस्य मूल्यक्षयः जापानीकम्पनीनां निर्यातस्य उन्नयनार्थं साहाय्यं करिष्यति, तस्मात् केषाञ्चन जापानीसूचीकृतकम्पनीनां मौलिकतां वर्धयिष्यति । द्वितीयं, येनस्य अवमूल्यनं जापानीबहुराष्ट्रीयकम्पनीनां वैश्विकसञ्चालननिवेशप्रदर्शने सुधारं कर्तुं साहाय्यं करिष्यति।

"अन्यशब्देषु, यदि भविष्ये जापानदेशः स्वस्य मौद्रिकनीतिं समायोजयति चेत् अमेरिकी-डॉलरस्य विरुद्धं येन-विनिमय-दरः अवमूल्यनात् मूल्याङ्कनपर्यन्तं परिवर्तते तर्हि येन-मूल्यानां अवमूल्यनेन चालितस्य जापानी-शेयर-बजार-सूचकाङ्कस्य वृद्धिः स्थातुं कठिनं भवितुम् अर्हति " झाङ्ग मिंग इत्यादयः अवदन्।"

परन्तु केचन विश्लेषकाः मन्यन्ते यत् यथा यथा जापानदेशः वर्षाणां नकारात्मकव्याजदराणां अनन्तरं सामान्यः भवति तथा तथा कम्पनीनां मूल्यनिर्धारणशक्तिः श्रमिकवेतनस्य वृद्धिः च आर्थिकवृद्धिं उत्तेजयिष्यति तथा च विपण्यस्य समर्थनं करिष्यति। हाङ्ग सेङ्ग इन्वेस्टमेण्ट्स् इत्यस्य मुख्यनिवेशाधिकारी विल्फ्रेड् सिट् इत्यनेन उक्तं यत्, "दीर्घकालीनाः अन्तर्निहिताः मौलिकाः उत्तमाः एव सन्ति

एशिया-प्रशांतविपणयः "कृष्णसोमवासरः" इति सम्मुखीभवन्ति।

सोमवासरे प्रारम्भिकव्यापारे एशिया-प्रशांतविपणयः व्यापकरूपेण दुर्बलाः आसन्।


विश्लेषकाः अवदन् यत् एशियायां बहुविधबाजारेषु पतनं जातम्, यत्र जापानी-समूहेषु विक्रयणं, वैश्विक-प्रौद्योगिकी-समूहेषु पराजयः, अमेरिकी-अर्थव्यवस्थायां दुर्बलतायाः लक्षणं च भावः आहतः।

निवेशस्य वातावरणं परिवर्तमानस्य संकेताः सन्ति, व्यापारिणः सुरक्षितस्थानं प्रति विमानं गृह्णन्ति । जापानीयानां स्टॉक्स् अनुकूलतया बहिः पतिताः, निर्यातकाः हिटं गृहीतवन्तः यतः जापानस्य बैंकेन अधिकव्याजदरवृद्धेः सम्भावना येनः वर्धते।

इदानीं अमेरिकी-टेक्-दिग्गजानां निराशाजनकपरिणामाः कृत्रिमबुद्धिविषये आशावादं शीतलं कृतवन्तः, एशियायाः चिप्-दिग्गजाः विपत्तौ सन्ति इति चिन्ता च उत्पन्ना

तदतिरिक्तं विश्लेषकाः अवदन् यत् वैश्विक-अर्थव्यवस्थायां अधिकं मन्दतायाः चिन्ता व्यापारिणः व्याकुलाः अभवन्, ये अपि मध्यपूर्वे तनावानां वर्धनेन अधिकाधिक-विपण्य-अस्थिरतायाः सज्जतां कुर्वन्ति।

स्रोत丨21वीं शताब्दी व्यापार हेराल्ड, शंघाई प्रतिभूति समाचार, प्रतिभूति समय