समाचारं

किमर्थं जनाः वृद्धावस्थायां अल्जाइमररोगस्य अधिकं प्रवणाः भवन्ति ? "विज्ञानम्" : मानवस्य त्वचा उत्तराणि दातुं शक्नोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎WuXi AppTec सामग्री दल द्वारा सम्पादितम् 


अल्जाइमररोगः (AD) मानवस्वास्थ्यं प्रभावितं कुर्वन्तः प्रमुखेषु रोगेषु अन्यतमः अस्ति तथा च अयं विक्षिप्ततायाः सर्वाधिकं सामान्यः प्रकारः अपि अस्ति । अनेकानाम् एडी-रोगिणां उपलब्धचिकित्सां प्राप्तुं सहायतार्थं वैज्ञानिकाः एडी-सम्बद्धानां अनेककोशिकानां वा पशुमाडलानाम् माध्यमेन रोगतन्त्रस्य अन्वेषणं कुर्वन्ति तथा च एडी-दुर्बलताः अन्विष्यन्ति येषां लक्ष्यीकरणं कर्तुं शक्यते


प्रयोगशालायां एडी-रोगतन्त्रस्य उत्तमरीत्या अध्ययनार्थं शोधकर्तारः प्रायः आनुवंशिक-इञ्जिनीयरिङ्ग-माध्यमेन पशुषु एडी-संवेदनशीलजीन-उत्परिवर्तनानि प्रविशन्तिआटोसोमल प्रबल एडी (ADAD) ९. .परन्तु वास्तविकजगति एडी-रोगिणां प्रायः ९५% जनाः...विलम्बित-प्रारम्भः AD (LOAD) . , एषः एडी-प्रकारः अस्ति यस्य वयसः निकटसम्बन्धः अस्ति, रोगिणः च ६५ वर्षाणाम् अधिकवयसः भवन्ति । वृद्धावस्था LOAD इत्यस्य प्रमुखः जोखिमकारकः अस्ति, अतः एडी प्रायः "अल्जाइमर-विक्षिप्तता" इति कथ्यते । एतेन ज्ञायते यत् प्रयोगशालाप्रतिरूपस्य अधिकांशस्य एडी-रोगिणां वास्तविकतायाः च मध्ये अद्यापि अन्तरं वर्तते ।


चित्र स्रोतः 123RF


षड् वर्षाणि पूर्वं सेण्ट् लुईस्-नगरस्य वाशिङ्गटन-विश्वविद्यालयस्य चिकित्साविद्यालयस्य प्राध्यापकः एण्ड्रयू यू-महोदयः हन्टिङ्गटन-रोगस्य विषये शोधकार्यं कुर्वन् आविष्कृतवान् यत्...हन्टिङ्गटनरोगरोगिणां त्वचाकोशिकाः केचन माइक्रोआरएनए (miRNAs) तथा प्रतिलेखनकारकान् योजयित्वा मध्यमकाण्टकयुक्तेषु न्यूरॉन्षु परिवर्तयितुं शक्यन्ते , तथा च ते हन्टिङ्गटनरोगस्य अनुरूपं लक्षणं अपि दर्शयिष्यन्ति, यत्र डीएनए-क्षतिः, माइटोकॉन्ड्रिया-विकारः, कोशिकामृत्युः इत्यादयः सन्ति । शोधकर्तारः ज्ञातवन्तः यत् ते भिन्न-भिन्न-आयुषः रोगिषु त्वचाकोशिकानां पुनः प्रोग्रामं कृत्वा हन्टिङ्गटन-रोगस्य प्रगतिम् पुनः सृजितुं शक्नुवन्ति । एतेन तेषां चिन्तनं अपि अभवत् यत्, यदि एडी-रोगिषु एषा पद्धतिः प्रतिकृतिः भवति तर्हि ते LOAD-जनसंख्यायां न्यूरॉनल-परिवर्तनं प्रत्यक्षतया अवलोकयितुं शक्नुवन्ति वा?


विज्ञानस्य नवीनतमाङ्के प्रोफेसर यू सहकारिभिः सिद्धं कृतं यत् एडी-रोगिणां त्वचापुनर्प्रोग्रामिंग्-करणे द्वे प्रकारे miRNA-miR-124-इत्येतयोः प्रमुखा भूमिका अस्तियदा प्रौढत्वक्तः प्राप्तेषु रेशेःकोशिकासु अभिव्यक्ताः भवन्ति तदा ते कोशिकासु गुणसूत्रपुनर्निर्माणं जनयितुं शक्नुवन्ति, येन रेशेः मूललक्षणं नष्टं भवति तथा च तंत्रिकाकोशिकाप्रोग्रामिंग् सक्रियं भवति



तेषां निष्कर्षानुसारं एषा पद्धतिः ८०% रेशेदारं न्यूरॉनल अवस्थायां परिवर्तयितुं शक्नोति तदतिरिक्तं मानवीयन्यूरोजेनिकविभेदनप्रोटीन २ (NEUROD2) तथा मानवमाइलिनप्रतिलेखनकारक १ (MYT1) इत्यादीनां प्रतिलेखनकारकाणां सहाय्येन, रोगसम्बद्धम् न्यूरॉनल उपप्रकाराः अपि उत्पन्नाः भवितुम् अर्हन्ति तथा च आयुःसम्बद्धानि न्यूरोपैथोलॉजिकललक्षणं प्रदर्शयन्ति ।


त्वचातः न्यूरॉन्पर्यन्तं संक्रमणं अद्यापि नूतनसंशोधनस्य प्रथमं सोपानम् अस्ति, प्रोफेसर यू सहकारिणश्च द्रष्टुम् इच्छन्ति यत् तेषां LOAD अनुकरणार्थं आदर्शरूपेण भवितुं क्षमता अस्ति वा इति। ते शरीरात् बहिः पतले जेलस्तरस्य पुनः प्रोग्रामितानां न्यूरॉनलकोशिकानां संवर्धनं कर्तुं प्रयतन्ते स्म, तेषां ज्ञातं च यत् ते न केवलं सामान्यतया विभज्य वर्धयितुं शक्नुवन्ति,इदं स्वतः एव 3D गोलाकारसंरचनेषु अपि संयोजितुं शक्नोति ।, तथा मस्तिष्के कोर्टिकल न्यूरॉन्सस्य संचारस्य संरचनायाः च सूचनां प्रदास्यन्ति ।


▲पुनर्प्रोग्रामिंगद्वारा प्राप्ताः न्यूरॉन्साः स्वतः एव गोलाकाररूपेण एकत्रितुं शक्नुवन्ति(चित्रस्य स्रोतः सन्दर्भः [2])


अध्ययने लेखकाः LOAD तथा ADAD रोगिणः अपि च स्वस्थजनानाम् अपि च त्रिविधजनानाम् त्वचाकोशिकानां नमूनानि प्राप्तवन्तः नमूनाप्रदातृणां आयुः सर्वेषां समानः आसीत् यथा यथा संस्कृतिकालः गच्छति स्म तथा तथा लेखकाः त्रिविधस्य न्यूरॉन्सस्य गोलाकारस्य स्थितिं अवलोकितवन्तः ।


प्रथमं एडीएडी-रोगिणां नमूनानां कृते टौ-प्रोटीनस्य विकारः दृश्यते स्म, यया अनेके विषाक्ताः टौ-प्रोटीन- "बीजाः" उत्पन्नाः गोलाकारानाम् ।


तथैव LOAD तः प्राप्तानां नमूनानां कृते निर्मिताः न्यूरॉनल-गोलाकाराः अपि शीघ्रमेव Aβ-निक्षेपस्य बृहत् परिमाणं सञ्चयन्ति स्म, तथा च टौ-प्रोटीनस्य रोगजनक-लक्षणं अपि दर्शितवन्तः, तथा च "बीज"-गुणयुक्तानि टौ-प्रोटीनम् अक्षतंतुक्षेत्रे अपि ज्ञातुं शक्यन्ते स्म अधि,LOAD मॉडल् इत्यस्मिन् न्यूरॉन्सस्य स्वतःस्फूर्तं न्यूरोडीजनरेशनं मृत्युः च भवति, गोलाकारस्य आयतनं क्रमेण ५०% संकुचति, अक्षतंतुनिर्माणं बाधितं भवति, संयोजनानि च विच्छिन्नानि भवन्ति , एताः सर्वे परिस्थितयः LOAD-रोगिणां मस्तिष्केषु ये परिवर्तनाः अनुभविताः स्यात् इति संकेतं ददति । लेखकाः पश्यन्ति यत् स्वस्थमानवनमूनानां संवर्धितगोलाकाराः अपि Aβ-निक्षेपस्य निश्चितमात्रायां दर्शयन्ति, परन्तु एडी-रोगी-नमूनानां अपेक्षया एषा मात्रा दूरं न्यूना आसीत्, तथा च गोलाकारानाम् सामान्यजीवनं प्रभावितं न करोति स्म


▲LOAD मॉडल् मध्ये विविधाः परिवर्तनाः दृश्यन्ते(चित्रस्य स्रोतः सन्दर्भः [2])

अस्य LOAD मॉडलस्य उपयोगः इन विट्रो अवलोकनार्थं कर्तुं शक्यते इति सिद्धस्य अतिरिक्तं, अध्ययनेन केचन सम्भाव्यचिकित्सारणनीतयः अपि आविष्कृताः उदाहरणार्थं, रेट्रोट्रांसपोजेबल तत्वाः LOAD मॉडलस्य रोगविज्ञानस्य लक्षणस्य विकासे प्रमुखां भूमिकां निर्वहन्ति, अतः एण्टीरेट्रोवायरल-सम्बद्धानि औषधानि are used, LOAD मॉडल् मध्ये न्यूरॉनल मृत्युं न्यूनीकर्तुं शक्नुवन्ति।परन्तु एतेषां औषधानां एडीएडी-सुधारार्थं कोऽपि प्रभावः नास्ति, यत् एतदपि प्रकाशयति यत् एडी-प्रकारद्वयं भिन्न-भिन्न-औषध-उपचारैः लाभं प्राप्नुयात्, यत् अधिक-व्यक्तिगत-चिकित्सा-हस्तक्षेप-रणनीतयः कृते नूतना आशां आनयिष्यति |.

सन्दर्भाः : १.


अस्वीकरणम् : WuXi AppTec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।