समाचारं

भवतः आसनस्य समायोजनेन भवतः बालस्य स्कोलियोसिस् “चिकित्सा” भवितुम् अर्हति वा ?मातापितरः एतेषु दुर्बोधेषु ध्यानं ददातु

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालीनावकाशे स्कोलियोसिस्-चिकित्सायाः कृते प्रमुख-चिकित्सालयेषु आगच्छन्तानाम् बालकानां संख्यायां महती वृद्धिः अभवत् । मम देशे प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां मध्ये स्कोलियोसिस-रोगस्य संख्या ५० लक्षाधिका इति अनुमानितम् अस्ति बालकानां कृते प्रायः ७: १.

समाचारानुसारं स्कोलियोसिस्-रोगस्य विशालः बहुभागः किशोरावस्थायां भवति, सः उच्यतेकिशोर इडिओपैथिक स्कोलियोसिस , किशोराणां शारीरिक-मानसिक-स्वास्थ्यस्य कृते गम्भीररूपेण खतरान् जनयति इति सामान्यः रोगः अस्य उच्चप्रकोपस्य कपटपूर्णस्य च लक्षणं भवति ।यदियदि समये चिकित्सा न क्रियते तर्हि न केवलं शरीरस्य आकारं प्रभावितं करिष्यति, अपितु हृदय-फुफ्फुस-कार्यं असामान्यं अपि जनयितुं शक्नोति ।

अधिकांशः किशोरः स्कोलियोसिसः दुर्बलमुद्रायाः सह सम्बद्धः नास्ति

अन्तिमेषु वर्षेषु मेरुदण्डस्य स्वास्थ्यपरीक्षणस्य लोकप्रियतायाः कारणात् अभिभावकत्वे स्कोलियोसिस-शुद्धिः उदयमानः उष्णः विषयः अभवत् । केचन मातापितरः मन्यन्ते यत् तेषां बालकानां स्कोलियोसिसः दुर्गतेः आसनस्य कारणेन भवति, यथा सर्वदा कुटिलतया उपविष्टः, पठनकाले उदरस्य उपरि शयनम् इत्यादि, तेषां आसनस्य समायोजनेन तेषां "चिकित्सा" कर्तुं शक्यते इति किं वस्तुतः अस्ति ?

विशेषज्ञाः पत्रकारैः अवदन् यत् वस्तुतः किशोरावस्थायाः स्कोलियोसिस् इत्यस्य अल्पभागस्य एव कारणं भवति, तथा च "तकनीकीमार्गदर्शिकायां" प्रतिवर्तनीयः "छद्म स्कोलियोसिस्" इति for the Prevention and Control of Abnormal Spinal Curvature in Children and Adolescents" इति प्रकारस्य स्कोलियोसिस् "असंरचनात्मकस्कोलियोसिस्" इति उच्यते, यत् कतिपयेभ्यः कारणेभ्यः उत्पद्यमानं अस्थायी स्कोलियोसिसं निर्दिशति

पेकिंग विश्वविद्यालयस्य जनचिकित्सालये रीढ़स्य शल्यक्रियाविभागस्य निदेशकः तथा च राष्ट्रियबाल-किशोर-स्कोलियोसिस-निवारण-नियन्त्रण-कार्यसमूहस्य नेता लियू हैयिंगः :सम्पूर्णः स्कोलियोसिसः छद्म स्कोलियोसिसः तथा सच्चः स्कोलियोसिसः इति विभक्तः अस्ति तथाकथितः सच्चः स्कोलियोसिसः अज्ञातकारणेन सह एतादृशं इडिओपैथिक स्कोलियोसिसं आच्छादयति, यत् स्कोलियोसिसस्य ६० तः ७०% यावत् भागं भवितुमर्हति , अन्ये १२०% जन्मजाताः सन्ति, ये मेरुदण्डस्य कारणेन भवन्ति तथा गर्भावस्थायां भ्रूणस्य दुर्बलविकासस्य कारणेन मेरुदण्डस्य विकृतिः तथाकथितः छद्म स्कोलियोसिसः आसनस्य स्कोलियोसिसः अस्ति, तथा च एतत् स्कोलियोसिस् इत्यत्र अपि समाविष्टम् अस्ति , अहं मन्ये अशुद्धम्।

विशेषज्ञाः अवदन्,अधिकांशः किशोरः स्कोलियोसिसः दुर्गतेः आसनस्य कारणेन न भवति, आसनस्य समायोजनेन तस्य संशोधनं कर्तुं न शक्यते, किशोर-इडिओपैथिक-स्कोलियोसिसस्य कारणानां विषये वर्तमानसंशोधनस्य परिणामाः दर्शयन्ति यत् एतत् जीनैः सह सम्बद्धं भवितुम् अर्हति,हार्मोनस्रावस्य, तंत्रिकातन्त्रस्य इत्यादीनां मध्ये कश्चन सम्बन्धः अस्ति, परन्तु सः सम्भाव्यसहसंबन्धे एव सीमितः अस्ति, स्पष्टकारणत्वेन निर्धारयितुं न शक्यते

स्कोलियोसिस-रोगस्य निवारणाय मुद्रासुधार-उत्पादाः आवश्यकाः सन्ति वा ?

यतो हि बहवः मातापितरः मन्यन्ते यत् तेषां बालकानां स्कोलियोसिसः उपविष्टा आसना इत्यादिना भवति, अतः तेषां आसनस्य समायोजनेन तस्य "चिकित्सा" कर्तुं शक्यते । अतः "उपविष्टमुद्राशुद्धिकर्ता" इत्यादीनि विविधानि सुधारण-उत्पादाः अपि अनेकेषु ऑनलाइन-मञ्चेषु अतीव लोकप्रियाः सन्ति । बालकेषु तस्य उपयोगः आवश्यकः वा ?

पेकिंग विश्वविद्यालयस्य जनचिकित्सालये रीढ़स्य शल्यक्रियाविभागस्य निदेशकः तथा च राष्ट्रियबाल-किशोर-स्कोलियोसिस-निवारण-नियन्त्रण-कार्यसमूहस्य नेता लियू हैयिंगः : अतिचिकित्सा वा आतङ्किता वा न अनुशंसिता यदि बालकानां किशोराणां वा स्कोलियोसिसः इति शङ्का भवति तर्हि ते नियमितरूपेण चिकित्सालयं गत्वा औपचारिकनिदानं चिकित्सां च कुर्वन्तु यत् एतत् सत्यं स्कोलियोसिसः नास्ति इति निराकरणाय। तथाकथितस्य सच्चा स्कोलियोसिसस्य तथा इडिओपैथिक स्कोलियोसिसस्य कृते, यथा ब्रेसिज़् धारणस्य डिग्री, अन्तर्राष्ट्रीयरूपेण स्वीकृतं यत् प्रभावी २० डिग्रीतः ४० डिग्रीपर्यन्तं भवितुमर्हति एतावता बृहत् डिग्रीयां ब्रेस धारणं प्रभावी भविष्यति , २० डिग्रीतः अधः मृदु स्कोलियोसिसस्य कृते ब्रेस् धारणस्य आवश्यकता नास्ति ।

विशेषज्ञानाम् मते स्कोलियोसिस्-रोगस्य रूढिवादी-चिकित्सायां खलु ब्रेसिस्-इत्यस्य उपयोगः सुधारण-उपकरणरूपेण भवति, परन्तु वैद्यस्य मार्गदर्शनेन रोगी-स्थित्यानुसारं तेषां अनुकूलनं करणीयम्

एते लक्षणानि बालस्य स्कोलियोसिस् इति सूचयन्ति

अन्तिमेषु वर्षेषु देशे सर्वत्र स्कोलियोसिस्-परीक्षणस्य प्रचलनं कृतम् अस्ति । १० तः १५ वर्षाणि यावत् आयुषः किशोराः द्वितीयवृद्धिविकासकाले भवन्ति, यः स्कोलियोसिसस्य उच्चप्रसङ्गस्य अवधिः अपि भवति यदि अस्मिन् आयुवर्गे बालकानां विकासे विशेषं ध्यानं दातव्यम् अवधिः तथा हस्तक्षेपः सुधारः च क्रियते चेत् पूर्वानुमानप्रभावः उत्तमः भवितुम् अर्हति ।

विशेषज्ञपरामर्शः : १.

बालानाम् जीवन-अभ्यासेषु ध्यानं ददातु, निषण्ण-व्यवहारं परिवर्तयन्तु, दुर्गतेः, उपविष्टस्य च मुद्रां सम्यक् कुर्वन्तु । अध्ययनस्य विश्रामसमयस्य च यथोचितं व्यवस्थां कुर्वन्तु, इलेक्ट्रॉनिक-उत्पादानाम् उपयोगं नियन्त्रयन्तु च। शारीरिकक्रियाकलापं शारीरिकव्यायामं च वर्धयन्तु, मेरुदण्डस्य रक्षणव्यायामान् च समुचितरूपेण वर्धयन्तु। बालस्य शरीरस्य आकारस्य बाह्यप्रकटीकरणानि नियमितरूपेण अवलोकयन्तु, पृष्ठस्य द्वयोः पार्श्वयोः मध्ये ऊर्ध्वताभेदः अस्ति वा इति अवलोकयन्तु यदि ऊर्ध्वतायां, एकपार्श्वे तिर्यक्करणम् इत्यादिषु अन्तरं भवति तर्हि चिकित्सां कर्तुं शस्यते प्रारम्भिकचिकित्सायाः समये चिकित्सासंस्थायां चिकित्सा।

पेकिंग विश्वविद्यालयस्य जनचिकित्सालये रीढ़स्य शल्यक्रियाविभागस्य निदेशकः तथा च राष्ट्रियबाल-किशोर-स्कोलियोसिस-निवारण-नियन्त्रण-कार्यसमूहस्य नेता लियू हैयिंगः :केषुचित् सन्दर्भेषु कथ्यते यत् बालस्य स्कन्धस्य स्कन्धस्य, गुल्फस्य च अवलोकनार्थं त्रीणि क्षैतिजानि, एकं लम्बवत् च भवन्ति पश्यन्तु यत् किमपि पार्श्ववक्रता अस्ति वा .

सामान्यतः, कृते२० डिग्रीतः न्यूनः पार्श्वमोचनकोणःबालकाः, वैद्यानां मार्गदर्शनेनकेचन मूलभूतव्यायामाः कृत्वा नियमितरूपेण जाँचं कुर्वन्तु, रोगस्य प्रगतिम् अवलोकयतु, २.२० अंशतः ४० अंशपर्यन्तंस्कोलियोसिसअवश्यम्‌हस्तक्षेपं कुर्वन्ति . यदि वक्रता विशाला भवति अथवा स्थितिः शीघ्रं प्रगच्छति तर्हि शल्यक्रिया आवश्यकी भवेत् ।

पेकिंग विश्वविद्यालयस्य जनचिकित्सालये रीढ़स्य शल्यक्रियाविभागस्य निदेशकः तथा च राष्ट्रियबाल-किशोर-स्कोलियोसिस-निवारण-नियन्त्रण-कार्यसमूहस्य नेता लियू हैयिंगः :मातापितरौ स्मारयन्ति यत् व्यायामस्य अतिरिक्तं प्रत्येकं षड्मासेषु नियमितरूपेण पुनः परीक्षणं करणीयम् अस्ति यदि समीक्षाचलच्चित्रे अथवा त्रिविम अल्ट्रासाउण्ड् इत्यत्र द्रुतगतिना प्रगतिः दृश्यते अतः नियमितरूपेण पुनःपरीक्षाः करणीयाः अतीव महत्त्वपूर्णम्।