समाचारं

किं Xianyu विक्रेतृभ्यः हस्तं प्रसारयति ? Xianyu आरोपाः किं परिवर्तनं आनयिष्यन्ति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु, वृत्ताकार-अर्थव्यवस्थायाः तीव्र-उत्थानेन सह, Xianyu युवानां मध्ये सर्वाधिकं लोकप्रियः ई-वाणिज्य-ब्राण्ड् अभवत् अधुना एव, Xianyu इत्यनेन सहसा घोषितं यत् सः विक्रेतृभ्यः धनं संग्रहयिष्यति। ? क्षियानुः धनसङ्ग्रहस्य किं प्रभावं करिष्यति ?


1. किं Xianyu विक्रेतृभ्यः हस्तं प्रसारयति?

चीन आर्थिकजालस्य प्रतिवेदनानुसारं क्षियान्यु इत्यनेन सार्वजनिकघोषणा जारीकृता यत् सः सर्वेभ्यः विक्रेतृभ्यः ०.६% मूलभूतं सॉफ्टवेयरसेवाशुल्कं गृह्णीयात् (एकस्य लेनदेनस्य अधिकतमं शुल्कं ६० युआन् भवति) तस्मिन् एव काले ये विक्रेतारः १० अधिकानि आदेशानि जनयन्ति तथा च सञ्चितव्यवहारराशिः एकस्मिन् एव पञ्चाङ्गमासे १०,००० युआन् तः अधिका भवति, तेषां कृते प्रत्येकस्य आदेशस्य वास्तविकव्यवहारराशिस्य १% सॉफ्टवेयरसेवाशुल्कं गृहीतं भविष्यति परिवर्तनं ९ अगस्ततः प्रभावी भविष्यति, आधिकारिकतया १ सितम्बर् दिनाङ्के कार्यान्वितं च भविष्यति।

अधुना एव क्षियान्युः गुप्त-अश्लील-व्यवहारस्य सम्मुखीभवति स्म । "विशालकाय", "द्वितीयहस्तवातानुकूलकाः", "मुद्राः", "सेबकार्डनिष्कासनसुईः" इत्यादीनां गुप्तसङ्केतानां उपयोगेन मञ्चे क्रियमाणाः "रङ्गव्यवहाराः" ध्यानं आकर्षितवन्तः अस्मिन् विषये Xianyu कर्मचारिणः अवदन् यत् समानपरिस्थितिषु भवन्तः स्क्रीनशॉट्, चैट् रिकार्ड् अपलोड् कृत्वा रिपोर्ट् कर्तुं शक्नुवन्ति यदि स्थितिः सत्या अस्ति तर्हि खातं प्रतिबन्धितं भविष्यति।

२०२३ तमे वर्षे क्षियान्यु-नगरस्य औसतदैनिकव्यवहारस्य परिमाणं १ अरब युआन् अतिक्रान्तम् अस्ति, तस्य औसतमासिकदैनिकसक्रियप्रयोक्तारः ३६.६८ मिलियनं यावत् अभवन्, येषु "९५-उत्तरस्य" ४३% भागः अस्ति क्षियान्यु, क्षियाओहोङ्गशु, बिलिबिली इत्यादयः युवानां मध्ये मुख्यधारायां ई-वाणिज्यमञ्चाः सर्वाधिकं लोकप्रियाः अभवन् । डाटा प्लेटफॉर्म QuestMobile इत्यस्य नवीनतमप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य एप्रिलमासे Xianyu इत्यस्य मासिकसक्रियप्रयोक्तारः १६२ मिलियनं यावत् अभवन्, यत् वर्षे वर्षे १९.१% वृद्धिः अभवत्

जुलाई २ दिनाङ्के जियान्यू इत्यस्य अध्यक्षः जी शानः एकस्मिन् विशेषे मीडियासाक्षात्कारे जियान्यु-अफलाइन-भण्डारेषु स्वस्य विचाराणां विषये उक्तवान् यत् जियान्युः आगामिषु वर्षेषु अफलाइन-भण्डारेषु दृढं निवेशं करिष्यति इति सः अवदत् यत् बहवः जनाः मन्यन्ते यत् सेकेण्डहैण्ड् उत्पादानाम् विक्रयणं अतीव कष्टप्रदं भवति, अथवा मालस्य मूल्यं बहु न्यूनं भवति यत् अलमार्यां स्थापयितुं योग्यं न भवति परन्तु वस्तुतः सेकेण्ड् हैण्ड् व्यापारः अफलाइन् इत्यस्मात् अविभाज्यः अस्ति परिहर्तुं न शक्यते, शीघ्रं वा पश्चात् वा कर्तव्यम्।


2. Xianyu इत्यस्य शुल्के के परिवर्तनं भविष्यति?

ई-वाणिज्यक्षेत्रे विकासस्य दीर्घकालीन-इतिहासस्य मध्ये मञ्चसञ्चालनरणनीतयः समायोजनं सामान्यघटना अस्ति । अधुना एव क्षियानुः विक्रेतृभ्यः शुल्कं गृह्णाति इति वार्ता व्यापकं ध्यानं चर्चां च आकर्षितवती अस्ति । अस्य चालनस्य सम्यक् किं अर्थः ? क्षियान्यू पारिस्थितिकीयां किं परिवर्तनं करिष्यति ?

प्रथमं, अन्तर्जाल-अर्थव्यवस्थायाः विकासेन सह, अनेके मञ्चाः प्रायः प्रारम्भिकपदे उपयोक्तृन् आकर्षयितुं, शीघ्रं विपण्यभागं ग्रहीतुं च मुक्त-रणनीतयः स्वीकुर्वन्ति अलीबाबा-संस्थायाः स्वामित्वं स्थापितं सेकेण्ड-हैण्ड्-व्यापार-मञ्चं क्षियान्यु-इत्यपि प्रथमवारं स्थापिते सति एतां रणनीतिं स्वीकृतवती । एषः उपायः उपयोक्तृणां उपयोगाभ्यासानां संवर्धनं, उपयोक्तृणां चिपचिपाहटं वर्धयितुं, शीघ्रं विशालं उपयोक्तृ-आधारं निर्मातुं च सहायकः भवति । परन्तु यदा क्रमेण विपण्यं परिपक्वं भवति तथा च उपयोक्तृपरिमाणं निश्चितस्तरं प्राप्नोति तदा मञ्चस्य लाभप्रदतायाः विषयेषु विचारं आरभ्य स्वाभाविकी प्रवृत्तिः भवति

परिपक्वः सेकेण्ड्-हैण्ड्-व्यापार-बाजारः इति नाम्ना क्षियान्यु-महोदयस्य उपयोक्तृ-आधारः, लेनदेन-मात्रा च पर्याप्त-स्तरं प्राप्तवान् अस्ति । अस्मिन् समये मञ्चः सेवाशुल्कं स्वीकृत्य लाभप्रदतां प्राप्तुं विचारं कर्तुं आरब्धवान् मञ्चस्य निश्चितपदे विकासानन्तरं एषः अपरिहार्यः विकल्पः अस्ति । मञ्चस्य कृते चार्जिंग् सेवायाः गुणवत्तां उत्तमरीत्या निर्वाहयितुं शक्नोति तथा च प्रौद्योगिकी उन्नयनं सेवा अनुकूलनं च अधिकसंसाधनं निवेशयितुं शक्नोति, येन उपयोक्तृभ्यः सुरक्षितं अधिकं कुशलं च व्यापारवातावरणं प्रदातुं शक्यते


द्वितीयं, व्यापारजगति कोऽपि उद्योगः सदा जीवितुं विकासं च कर्तुं मुक्तप्रतिरूपस्य उपरि अवलम्बितुं न शक्नोति। धनं प्राप्तुं उद्यमस्य मूललक्ष्येषु अन्यतमं भवति केवलं लाभप्रदतां प्राप्तुं उद्यमः संसाधनानाम् निवेशं निरन्तरं कर्तुं शक्नोति, सेवागुणवत्तायां सुधारं कर्तुं शक्नोति, उपयोक्तृणां कृते अधिकं मूल्यं निर्मातुम् अर्हति

साझीकृतसाइकिलानि उदाहरणरूपेण गृह्यताम् यदा ते प्रथमवारं प्रादुर्भूताः आसन् तदा शीघ्रं विपण्यं ग्रहीतुं विविधाः ब्राण्ड्-संस्थाः उपयोक्तृन् आकर्षयितुं न्यूनमूल्यानि वा निःशुल्क-रणनीतयः अपि स्वीकृतवन्तः । परन्तु यथा यथा विपण्यां स्पर्धा तीव्रा भवति तथा परिचालनव्ययः वर्धते तथा तथा साझीकृतद्विचक्रिकाणां मूल्यं क्रमेण वर्धितम् अस्ति । अधुना उपयोक्तृणां साझीकृतद्विचक्रिकाणां मूल्यवृद्धेः विषये किञ्चित् जागरूकता, स्वीकारः च भवति ।

एषा घटना व्यावसायिकविकासस्य सामान्यनियमं प्रतिबिम्बयति: प्रारम्भिकपदे उपयोक्तृन् आकर्षयितुं तथा च विपण्यस्य संवर्धनार्थं न्यूनमूल्यानां वा निःशुल्कसेवानां उपयोगः भवति, लाभप्रदतां स्थायिविकासं च प्राप्तुं उचितमूल्यसमायोजनस्य उपयोगः भवति क्षियान्यु इत्यस्य चार्जिंग-मापाः अपि एतत् प्रतिरूपम् अनुसरन्ति ।

तृतीयम्, यद्यपि व्यावसायिकतर्कात् अवगम्यते यत् क्षियानुः विक्रेतृभ्यः शुल्कं गृह्णाति तथापि एषः व्ययः केभ्यः विक्रेतृभ्यः क्रेतृभ्यः प्रसारितः भवितुम् अर्हति यदा विक्रेतारः अतिरिक्तव्ययस्य सामनां कुर्वन्ति तदा ते स्वस्य लाभान्तरं स्थापयितुं स्ववस्तूनाम् विक्रयमूल्यं वर्धयितुं शक्नुवन्ति । विशेषतः न्यूनप्रतिस्पर्धायुक्तानां, अद्वितीयानाम् उत्पादानाम्, उच्चमागधायुक्तानां विक्रेतृणां कृते व्ययस्य पारितस्य सम्भावना अधिका भवति ।

यथा, यदि कश्चन विक्रेता मूलतः १०० युआन् कृते निष्क्रियवस्तूनाम् विक्रयणस्य योजनां कृतवान् तर्हि Xianyu इत्यनेन ५% लेनदेनशुल्कं गृहीतस्य अनन्तरं विक्रेता १०० युआन् इत्यस्य वास्तविकं आयं निर्वाहयितुम् विक्रयमूल्यं १०५ युआन् यावत् वर्धयितुं शक्नोति क्रेतृणां कृते अस्य अर्थः अस्ति यत् ते एकस्यैव वस्तुनः अधिकं मूल्यं ददति ।

परन्तु सर्वे विक्रेतारः व्ययस्य पारगमने सफलाः न भवन्ति । प्रतिस्पर्धात्मके विपण्यवातावरणे क्रेतृणां अधिकविकल्पाः भवन्ति तथा च यदि विक्रेता स्वमूल्यानि वर्धयति तर्हि क्रेतारः न्यूनमूल्यानां अन्यविक्रेतृणां कृते परिवर्तनं कर्तुं शक्नुवन्ति । अतः विक्रेतारः व्ययस्य पारणं कर्तव्यं वा इति निर्णयं कुर्वन्तः विपण्यप्रतिस्पर्धायाः क्रेतास्वीकारस्य च तौलनं कर्तुं प्रवृत्ताः भवन्ति ।


चतुर्थं, Xianyu कृते, चार्जिंग् एकः अपरिहार्यः विकल्पः अस्ति यदा मञ्चः कस्मिंश्चित् चरणे विकसितः भवति, परन्तु चार्जिंगं कुर्वन् उपयोक्तुः सहभागिता कथं निर्वाहितव्या इति तस्य सम्मुखे एकः प्रमुखः आव्हानः अस्ति मुख्यं चार्जिंग् तथा सेवामूल्यानां मध्ये सन्तुलनं अन्वेष्टुं, सेवाप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं च अस्ति । मञ्चाः उच्चगुणवत्तायुक्तानि लेनदेनप्रतिश्रुतिं, अधिकसुलभं भुक्तिविधिं, अधिकसटीकसिफारिशतन्त्राणि इत्यादीनि प्रदातुं उपयोक्तृअनुभवं सुधारयितुं शक्नुवन्ति, येन शुल्कस्य नकारात्मकप्रभावस्य प्रतिपूर्तिः भवति तत्सह, दत्तांशविश्लेषणस्य माध्यमेन उपयोक्तृआवश्यकतानां गहनबोधः, व्यक्तिगतसेवानां प्रारम्भः च उपयोक्तुः चिपचिपाहटं वर्धयितुं महत्त्वपूर्णं साधनं भवति तदतिरिक्तं, Xianyu ब्राण्ड्-सहकार्यस्य उपायान् अपि अन्वेष्टुं शक्नोति तथा च उपयोक्तृभ्यः अधिकं विविधं मूल्यं प्रदातुं सदस्यता-प्रणालीं प्रारम्भं कर्तुं शक्नोति, तथा च मञ्चस्य उच्चस्तरीयसेवा-प्रतिरूपे परिवर्तनं प्रवर्तयितुं शुल्कस्य उपयोगं अवसररूपेण कर्तुं शक्नोति