समाचारं

Nvidia चालकानां पुरातनप्रोसेसरानाञ्च असङ्गतिः विण्डोज-पीसी-मध्ये नीलवर्णीयपट्टिकां जनयितुं शक्नोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् केचन उपयोक्तारः अद्यैव अवदन् यत् पुरातनप्रोसेसरैः सुसज्जितैः सङ्गणकैः NVIDIA ग्राफिक्स् कार्ड् चालकस्य नवीनतमं संस्करणं संस्थापनानन्तरं मृत्योः नीलवर्णीयः पटलः अभवत् सत्यापनस्य अनन्तरं, एषा समस्या NVIDIA इत्यस्य चालकसमर्थनस्य अन्ते POPCNT निर्देशसमूहस्य समर्थनं न कुर्वन्ति इति प्रोसेसराणां कृते उद्भवति ।


IT House इत्यस्य अनुसारं POPCNT निर्देशसमूहः एकः निर्देशसमूहः अस्ति यस्य उपयोगः द्विचक्रीयसङ्ख्यासु 1 इत्यस्य संख्यायाः शीघ्रं गणनाय भवति । केषुचित् प्राचीनप्रोसेसरेषु, यथा Core 2 Duo श्रृङ्खलायां, एषः निर्देशसमूहः नास्ति । एनवीडिया इत्यनेन एकस्मिन् तकनीकीदस्तावेजे स्पष्टतया उक्तं यत्...चालकसंस्करणं ५५५ तः आरभ्य, NVIDIA ग्राफिक्स् चालकः POPCNT निर्देशसमूहं न समर्थयति इति प्रोसेसरं समर्थयति न ।

यदा उपयोक्तारः एतेषु पुरातनसङ्गणकेषु NVIDIA graphics driver version 555 अथवा उच्चतरं संस्थापयन्ति तदाप्रणाल्याः "System thread exception not handled" इति नीलपट्टिकादोषः भविष्यति, येन सामान्यतया आरम्भः न भवति । . ज्ञातव्यं यत् Microsoft इत्यनेन पूर्वमेव घोषितं यत् POPCNT निर्देशसमूहस्य अभावयुक्तेषु प्रोसेसरेषु चालितानां Windows 10 तथा 11 प्रणालीनां समर्थनं न करिष्यति, परन्तु अस्मिन् समये NVIDIA चालकस्य असङ्गतिः एतां समस्यां अधिकं वर्धयति

यद्यपि सम्प्रति उच्चस्तरीय-Nvidia ग्राफिक्स्-कार्ड्-सहितं प्राचीन-प्रोसेसर-उपयोगं कुर्वन्तः उपयोक्तारः तुल्यकालिकरूपेण अल्पाः सन्ति, तथापि एतत् निःसंदेहं केषाञ्चन उपयोक्तृणां कृते कष्टम् अस्ति ये अद्यापि एतानि हार्डवेयर्-उपयोगं कुर्वन्ति स्वचालितचालक-अद्यतन-जनित-प्रणाली-दुर्घटनानां परिहाराय, एते उपयोक्तारः विण्डोज-अद्यतन-मध्ये चालक-अद्यतन-कार्यं स्वहस्तेन निष्क्रियं कुर्वन्तु इति अनुशंसितम्

यद्यपि प्रभावितः उपयोक्तृसमूहः तुल्यकालिकरूपेण अल्पः अस्ति तथापि एषा समस्या केषाञ्चन उपयोक्तृभ्यः कष्टं जनयति । यदि भवतः सङ्गणकः ग्राफिक्स् कार्ड् चालकं अद्यतनं कृत्वा नीलवर्णीयं पटलं प्रदर्शयति तर्हि भवान् पश्यतु यत् प्रणाली POPCNT निर्देशसमूहं समर्थयति वा इति ।