समाचारं

झिल्ली पृथक्करणं शुद्धीकरणं च केन्द्रीकृत्य, “बोना बायोटेक्नोलॉजी” इत्यनेन श्रृङ्खला ए वित्तपोषणं प्रायः 100 मिलियन युआन् सम्पन्नम् |

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

सम्पादक |

36Kr इत्यनेन ज्ञातं यत् बोना बायोटेक्नोलॉजी इत्यनेन अद्यैव श्रृङ्खला ए वित्तपोषणं प्रायः १० कोटि युआन् पूर्णं कृतम् अस्ति । वित्तपोषणस्य अस्य दौरस्य नेतृत्वं लक्सिन् वेञ्चर् कैपिटल इत्यनेन कृतम्, तदनन्तरं जिगाओ फाइनेन्स् इत्यनेन, लाइफ कैपिटल इत्यनेन अनन्यवित्तीयसल्लाहकाररूपेण कार्यं कृतम् । वित्तपोषणस्य अस्य दौरस्य उपयोगः झिल्लीपृथक्करणस्य शुद्धीकरणस्य च क्षेत्रे प्रौद्योगिकीसंशोधनविकासाय, नूतनकारखानानां निर्माणाय उत्पादनक्षमतायाः विस्ताराय च, राष्ट्रियविक्रयमार्गाणां अग्रे विकासाय च भविष्यति

२०१२ तमे वर्षे स्थापितः बोना बायोटेक्नोलॉजी झिल्लीपृथक्करणं शुद्धिकरणं च विशेषज्ञः उच्चप्रौद्योगिकीयुक्तः उद्यमः अस्ति । वर्तमान समये कम्पनीयाः व्यावसायिकविकासः मुख्यतया औषध-उद्योगस्य कृत्रिमजीवविज्ञानस्य च क्षेत्रेषु केन्द्रितः अस्ति, तथा च खाद्य-पेय-, नवीन-ऊर्जा इत्यादिषु क्षेत्रेषु अपि विकासः भवति

अस्य उत्पादपङ्क्तौ सूक्ष्मछननम्, अल्ट्राफिल्टरेशन, नैनोफिल्टरेशन, रिवर्स आस्मोसिस् इत्यादीनां परिशुद्धतायाः स्तराः सन्ति इति सूचना अस्ति विभिन्न प्रकार के झिल्ली तत्त्व।

झिल्लीपृथक्करणप्रौद्योगिकी विशेषतया चरणपरिवर्तनं रासायनिकपरिवर्तनं च विना पृथक्करणप्रक्रियाणां कृते उपयुक्ता अस्ति सद्यः एव प्रकाशितस्य "२०२३-२०२४ चीन-झिल्ली-उद्योग-विकास-प्रतिवेदनस्य" अनुसारं २०२३ तमे वर्षे मम देशस्य झिल्ली-उद्योगस्य कुल-उत्पादन-मूल्यं ४३० अरब-युआन्-अधिकं भविष्यति तेषु चिकित्साचलच्चित्रेषु उत्पादनमूल्यं २० अरब युआन् अतिक्रान्तम्, यत्र वर्षे वर्षे १५% अधिका वृद्धिः अभवत् ।

कार्यस्य दृष्ट्या चिकित्साउद्योगे झिल्लीयाः भूमिका केवलं गोज इति अवगन्तुं शक्यते, यत् चयनात्मकपृथक्करणकार्ययुक्तं पदार्थं भवति । परन्तु गोजस्य तुलने झिल्लीनां परिशुद्धता अधिका भवति, जैवऔषधपृथक्करणं शुद्धीकरणं च अपरिहार्य उपभोग्यद्रव्यत्वेन, झिल्लीः बफर-छननम्, प्रारम्भिकपृथक्करणं सान्द्रीकरणं च, नसबंदी-छननं, कोशिकासंवर्धनं तथा च फसलं च अन्येषु च अनेकेषु कडिषु सम्मिलिताः भवन्ति , अतः जैवसंगततायाः स्थिरतायाः च आवश्यकताः अपि अधिकाः सन्ति ।

बोना बायोटेक्नोलॉजी इत्यस्य तकनीकीनिदेशकः कोङ्ग् वेइमिङ्ग् इत्यनेन 36Kr इत्यस्मै परिचयः कृतः यत् कम्पनी झिल्ली-उद्योगस्य अनेकेषु मूल-तकनीकी-पक्षेषु नवीनतां निरन्तरं कुर्वती अस्ति, यथा झिल्ली-सूत्रं, झिल्ली-निर्माण-तन्त्रं, झिल्ली-निर्माण-प्रक्रिया, झिल्ली-निर्माण-उपकरणं च

उदाहरणार्थं, सिरेमिकझिल्लीनां निर्माणे "सूक्ष्म-नैनो-प्रसार + सोल्-जेल-प्रक्रिया" इत्यस्य विकासेन बोना बायोटेक्नोलॉजी इत्यनेन पारम्परिकप्रक्रियासु सामग्रीगुणेषु कणसमुच्चयस्य प्रभावः परिहृतः, येन सिरेमिक-झिल्लीनां नैनोपाउडर-प्रसार-प्रदर्शनं उत्तमं कृतम् इदं अधिकं एकरूपं भवति, छाननकार्यक्षमतायां प्रायः ३०% सुधारः भवति, जलघोषतायाः पारगम्यतायाश्च दृष्ट्या इदं उत्तमं कार्यं करोति ।

उच्चतया तैयारी-तकनीकी-बाधानां कारणात् आयातित-ब्राण्ड्-उपरि दीर्घकालीन-निर्भरतायाः कारणात् खोखले-तन्तु-झिल्लीनां अनुसन्धानं उत्पादनं च दीर्घकालं यावत् "अटकित" समस्यारूपेण गण्यते स्वतन्त्र अनुसन्धानविकासस्य माध्यमेन बोना बायोटेक्नोलॉजी इत्यनेन पॉलीसल्फोन-आधारितस्य खोखला-तन्तु-अल्ट्राफिल्टरेशन-झिल्लीनां निर्माणं प्राप्तम् अस्ति . कोङ्ग वेइमिङ्ग् इत्यनेन ३६Kr इत्यस्मै उक्तं यत् अस्य उत्पादस्य उत्पादपङ्क्तिनिर्माणं सम्पन्नं जातम् अस्ति तथा च वर्षस्य अन्ते यावत् अन्यत् स्वविकसितं सपाट-पैनल-अल्ट्राफिल्टरेशन-झिल्ली-पैकेजम् अपि उत्पादनार्थं स्थापितं भविष्यति इति अपेक्षा अस्ति

झिल्ली-उत्पादानाम् अतिरिक्तं बोना-बायोटेक्नोलॉजी-संस्थायाः व्यावसायिकव्याप्तेः अन्तः झिल्ली-उपकरणानाम् अनुसन्धानं उत्पादनं च अन्तर्भवति, यया निरन्तरं पृथक्करण-छनन-उपकरणं, गतिशील-पार-प्रवाह-छनन-उपकरणं, खोखले-फाइबर-झिल्ली-आसवन-उपकरणं, इत्यादीनां झिल्ली-उपकरणानाम् एकां श्रृङ्खला विकसिता अस्ति इत्यादि। तदतिरिक्तं जैवचिकित्सा-उद्योगे झिल्ली-प्रदर्शनार्थं अनेकानाम् अनुप्रयोग-बिन्दुनाम् अत्यन्तं व्यक्तिगत-आवश्यकतानां च प्रतिक्रियारूपेण बोना जैव-प्रौद्योगिक्या झिल्ली-अनुप्रयोग-विकासस्य योजना अपि कृता अस्ति

कोङ्ग वेइमिङ्ग् इत्यनेन 36Kr इत्यस्मै उक्तं यत् झिल्ली-अनुप्रयोग-विकासः प्रक्रिया-अन्वेषणे कम्पनीयाः क्षमतां मूर्तरूपं ददाति तथा च अपस्ट्रीम-डाउनस्ट्रीम-उद्योगान् उत्तमरीत्या संयोजयितुं तस्याः क्षमतया सह प्रत्यक्षतया सम्बद्धः अस्ति यत् “एकतः विपण्यां उद्भूतानाम् नूतनानां माङ्गल्याः प्रतिक्रियारूपेण प्रक्रियाः सन्ति विकासक्षमताम् अपरपक्षे विद्यमानक्षेत्राणां कृते यदि झिल्लीअनुप्रयोगविकासक्षमतायाः अभावः भवति तर्हि एकवारं ग्राहकस्य उत्पादनिर्माणप्रक्रियायां परिवर्तनं जातं चेत् कम्पनी झिल्लीसाधनं समये समायोजितुं न शक्नोति, तथा च उत्पादनक्षमता भविष्यति बहु न्यूनीकृतम् ।

अधुना यावत् बोना बायोटेक्नोलॉजी इत्यनेन ५०० तः अधिकाः झिल्ली-अनुप्रयोगाः विकसिताः, तथा च प्राकृतिक-उत्पादानाम् तथा पारम्परिक-चीनी-चिकित्सा, सिंथेटिक-जैविक-तैयारीषु, ओलिगोन्यूक्लिओटाइड्स् तथा डीएनए, जटिल-लघु-अणुषु, तथैव प्रतिपिण्डेषु, पेप्टाइड्-एन्जाइम्स् तथा च... अन्यक्षेत्रेषु उत्पाददत्तांशेषु लिपोसोम डीइथेनॉल झिल्लीचयनं तथा झिल्लीछननप्रक्रियाविकासः, अण्डस्य जर्दीप्रतिपिण्डसान्द्रताझिल्लीप्रक्रिया तथा उपकरणविकासः च समाविष्टाः सन्ति

उत्पादनक्षमतायाः दृष्ट्या बोना बायोटेक्नोलॉजी इत्यस्य सम्प्रति एकलक्षं झिल्लीघटकानाम् वार्षिकं उत्पादनक्षमता अस्ति, यत् मूलतः संतृप्तिम् अवाप्तवती अस्ति, उत्पादनस्य विस्तारस्य योजनां च कुर्वती अस्ति व्यावसायिकप्रतिरूपस्य दृष्ट्या, एतत् मुख्यतया उत्पादानाम्, उपकरणानां, प्रक्रियाणां च एकीकरणं कृत्वा पैकेज्ड् विक्रयणस्य साकारीकरणाय "परिचयरूपेण" झिल्ली-अनुप्रयोगानाम् उपयोगं करोति, परन्तु एतत् एकल-उत्पाद-विक्रय-सेवाः अपि प्रदाति तदतिरिक्तं "पूर्णजीवनचक्रप्रबन्धनस्य" बन्द-पाशविक्रय-रणनीत्याः आधारेण, कम्पनी ग्राहकानाम् नियमित-उपकरण-रक्षणम् इत्यादीनि विक्रय-पश्चात् सेवाः अपि प्रदाति

बोना बायोटेक्नोलॉजी इत्यस्य वर्तमानग्राहकानाम् अन्तर्गतं बहवः औषधकम्पनयः, कृत्रिमजीवविज्ञानकम्पनयः, विश्वविद्यालयाः च सन्ति इति कथ्यते । तस्मिन् एव काले ६० तः अधिकेषु देशेषु एतानि उत्पादनानि निर्यातितानि सन्ति । कोङ्ग वेइमिङ्ग् इत्यनेन उक्तं यत् आगामिषु कतिपयेषु वर्षेषु बोना बायोटेक्नोलॉजी सिंथेटिक जीवविज्ञानस्य क्षेत्रे केन्द्रीभूता भविष्यति तथा च अधिकलाभप्रभाविणः उच्चस्तरीयझिल्लीउत्पादाः, झिल्लीसाधनं, झिल्लीअनुप्रयोगविकासं च अग्रे विकसितं करिष्यति।