समाचारं

ताइर् "त्यागं करोति" मूल्यानि च कटयति, किं शीर्ष-स्तरीय-उत्पादैः सह अचार-मत्स्याः तत् सहितुं न शक्नुवन्ति वा?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



"कोर युक्तयः" ।
७ वर्षपूर्वं रात्रौ एव पुनः आगतः Taier Pickled Fish इत्ययं अन्तर्जाल-प्रसिद्धेः शापं भङ्ग्य शीर्षस्थाने पुनः आगन्तुं शक्नोति वा?

लेखक | गाओ युझे

सम्पादयतु | लियू याङ्ग

१९ जुलै दिनाङ्के ताइर् पिक्ल्ड् फिश इत्यस्य नवमवर्षस्य उत्सवस्य त्रयः दिवसाः पूर्वं तस्य मूलकम्पनी जिउमाओजिउ इत्यनेन लाभस्य चेतावनी जारीकृता ।

चेतावनी दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः कुलराजस्वं प्रायः ३.०६४ अरब युआन् भविष्यति, तथापि गतवर्षस्य समानकालस्य अपेक्षया प्रायः ६.४% वृद्धिः अपेक्षिता अस्ति ६७ मिलियन युआन् इत्यस्मात् अधिकं न भवेत्, वर्षे वर्षे ६९.८% % न्यूनता ।

तस्मिन् एव काले, २.तस्मिन् एव दिने प्रकाशितेन द्वितीयत्रिमासिकसञ्चालनघोषणायां ज्ञातं यत् ताइर् अचारमत्स्यग्राहकानाम् प्रतिव्यक्तिं उपभोगः २०२३ तमे वर्षे ७५ युआन् तः ६९ युआन् यावत् न्यूनीकृतः, यत् सप्तवर्षपूर्वस्य यूनिट् मूल्यस्य समानम् अस्ति, तथा च २०२० तमे वर्षे जिउमाओजिउ इत्यस्य प्रक्षेपणानन्तरं प्रथमवारं ६० युआन् इत्यस्य मूल्यपरिधिं प्रति पुनः पतितम् अस्ति ।

अचारमत्स्यस्य क्षेत्रे "छत" इति कारणतः ताइर् अचारमत्स्यस्य मूल्यक्षयः शीघ्रमेव उष्णविषयः अभवत् । परन्तु श्रृङ्खलाभोजनागार-उद्योगे मूल्य-कमीकरणस्य प्रवृत्तिः सर्वेषु प्रमुखेषु ब्राण्ड्-मध्ये पूर्वमेव प्रसृता अस्ति । उदाहरणार्थं, Xiabuxiabu, Haidilao, Hefu Laomian इत्यादीनां ब्राण्ड्-संस्थानां ग्राहकानाम् आकर्षणार्थं मूल्य-कमीकरण-रणनीतयः आरब्धाः, अपि च उच्च-स्तरीय-शृङ्खला-भोजनागाराः प्रवासी-श्रमिकाणां कृते "दुर्बल-सेट्-भोजनम्" प्रारब्धवन्तः यथा मिङ्ग् इत्यादयः अपि सामूहिकरूपेण "१० युआन् युगे" प्रविष्टाः सन्ति ।

Taier Pickled Fish इत्यस्य कृते सप्तवर्षपूर्वस्य मूल्यस्तरं प्रति प्रत्यागमनेन अत्यन्तं प्रतिस्पर्धात्मके विपण्ये पुनः लाभं प्राप्तुं साहाय्यं भविष्यति वा? यदा समवयस्काः सर्वे मूल्यानि न्यूनीकर्तुं आरभन्ते तदा पूर्वं शीर्षस्थाः ब्राण्ड्-संस्थाः स्वस्य निष्ठावान् ग्राहक-आधारं धारयितुं शक्नुवन्ति वा?

1. अन्तर्जालप्रसिद्धः अचारमत्स्यः कथं निर्मीयते ?

२०२० तमे वर्षे Taier Pickled Fish इत्यस्य मूलकम्पनी Jiumaojiu इति हाङ्गकाङ्ग-शेयर-बजारे सफलतया सूचीकृता, यत्र सूचीकरणस्य प्रथमदिने ५०% वृद्धिः अभवत्, कुल-विपण्यमूल्यं च १३.८ अरब-हॉन्ग-डॉलर्-रूप्यकाणि अभवत् एतेन आश्चर्यजनकेन प्रदर्शनेन मार्केट् इत्यस्य महती आशाः प्राप्ताः, "हैडिलाओ इत्यस्य वैभवस्य प्रतिलिपिः" अस्याः कम्पनीयाः निवेशकानां अपेक्षाः अभवन्

जिउमाओजिउ इत्यस्य प्रथमः खानपानस्य ब्राण्ड् १९९५ तमे वर्षे स्थापितः शान्क्सी नूडल-दुकानः अस्ति । भण्डारस्य निरन्तरविस्तारेण एषा नूडल-दुकानः क्रमेण "जिउ माओ जिउ नॉर्थवेस्ट् कुजिन" इति रूपेण विकसिता, संस्थापकस्य गुआन् यिहोङ्गस्य नेतृत्वे २०११ तमे वर्षे तीव्रवृद्धेः कालखण्डे प्रविष्टा ।२०१५ तमे वर्षे राष्ट्रव्यापिरूपेण भण्डारस्य संख्या १४३ अभवत् गृहम्‌।

परन्तु तीव्रविस्तारेण उच्चव्ययः आगतवान्, येन जिउमाओजिउ इत्यस्य कार्याणि किञ्चित्कालं यावत् विपत्तौ अभवन्, यात्रिकाणां प्रवाहस्य न्यूनता, कारोबारस्य न्यूनता इत्यादीनां समस्यानां सामनां कृतवान् क्षयस्य विपर्ययार्थं गुआन् यिहोङ्गः एकं विपण्यखण्डं चयनं कृतवान् यत् तत्कालीनम् आलापं लम्बवत् च प्रतीयते स्म - "अचारयुक्तं मत्स्यं" २०१५ तमे वर्षे सः "लाओतान् अचारयुक्तमत्स्य" इति द्वितीयं उपब्राण्ड् निर्मितवान्

कृष्णशुक्लमुख्यवर्णान् हास्यशैल्याः डिजाइनं च स्वीकुर्वन् अयं ब्राण्ड् न केवलं मातापितृकम्पनीं "जलं अग्निश्च" रक्षितवान्, अपितु देशे सर्वत्र युवानां मध्ये नूतनप्रवृत्तेः नेतृत्वं कृतवान् कतिपयवर्षेभ्यः अन्तः Taier Pickled Fish इति भण्डाराः देशे सर्वत्र प्रसारिताः अभवन् ।२०१६ तः २०१८ पर्यन्तं ताइर् अचारयुक्तमत्स्यस्य चक्रवृद्धिवार्षिकवृद्धिः १८२.३% अभवत् ।, २०१९ तमस्य वर्षस्य प्रथमार्धे ५३८ मिलियन युआन् राजस्वं प्राप्तवान्, जिउमाओजिउ समूहस्य कृते महत्त्वपूर्णं विकासस्य इञ्जिनं जातम् ।

एषा तीव्रवृद्धिः बहुधा तस्मिन् समये लोकप्रियस्य अन्तर्जालक्रीडाप्रयोगस्य लाभं गृहीत्वा युवानां उपभोक्तृणां ध्यानं आकर्षयितुं Taier Pickled Fish इत्यस्य सफलतायाः कारणम् अस्ति भण्डारस्य "ताई एर्" इति नारा, "मत्स्यापेक्षया सौरक्राउट् अधिकं स्वादिष्टम्" इति अद्वितीयः नारा, "मत्स्यपाकं कर्तुं एतावत् केन्द्रितः आसम् यत् व्यापाराय द्वारं उद्घाटयितुं विस्मृतवान्" इति ब्राण्ड्-प्रतिबिम्बं च, मार्गस्य प्रत्येकं पदे समीचीनतया अन्तर्जाल-सेलिब्रिटी-ब्राण्ड्-विपणन-प्रविधिषु उपयुक्तम् अस्ति ।

ब्राण्डस्य विशिष्टतां प्रकाशयितुं भण्डारे नियमानाम् एकां श्रृङ्खला कार्यान्विता अस्ति, यथा मेजस्य साझेदारी न, टेकआउट् न, अतिरिक्तं आसनं न, चतुर्णाम् अधिकग्राहकानाम् स्वागतं न इत्यादीनि एतानि विशेषतानि तैर् इत्यस्य भेदं कुर्वन्ति अन्ये खानपानब्राण्ड्-पदार्थाः शीघ्रमेव "" Top-notch" भवन्ति ।

२०१९ तमस्य वर्षस्य अगस्तमासे जिउमाओजिउ समूहः हाङ्गकाङ्ग-शेयर-बजारे सूचीकृत्य स्वस्य स्प्रिन्ट् आरब्धवान् । अन्तर्जालस्य प्रसिद्धस्य ब्राण्ड् Taier Pickled Fish इत्यनेन प्रभावितः, IPO इत्यस्मात् Jiumaojiu इत्यस्य सम्पूर्णप्रक्रिया, सूचीकरणस्य सदस्यतायाः कारणात् पूंजीविपण्यतः महत् ध्यानं आकर्षितम् अस्ति "हैडिलाओ" इत्यनेन सह तुलनीयं वा हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सफलतया सूचीकृतं वा, ताइर् पिक्ल्ड् फिश इत्यनेन महत्त्वपूर्णा भूमिका अस्ति । २०१९ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कार्यप्रदर्शनस्य ४३% भागः तायरस्य राजस्वः अभवत् ।

यदा Taier Pickled Fish इत्येतत् महतीं प्रगतिम् करोति तदा तस्मिन् एव काले बहवः अन्तर्जाल-प्रसिद्धाः भोजनालयाः क्रमेण न्यूनाः भवन्ति । नवम्बर २०१८ तमे वर्षे प्रथमपीढीयाः अन्तर्जालप्रसिद्धः "हुआङ्ग ताइजी" आपूर्तिकर्ताऋणस्य परिशोधनं न कृत्वा निष्पादनस्य अधीनानां बेईमानानाम् सूचीयां समाविष्टः अभवत्; दस्तावेजं कथयति यत् सः ब्राण्ड् डायओये गोमांसस्य ब्रिस्केट् विक्रीतवान् आसीत्। अन्तर्जाल-प्रसिद्धानां भोजनालयानाम् प्रथमपीढीयाः समाप्तेः अनन्तरं Taier Pickled Fish इत्यनेन अन्तर्जालभोजनस्य यातायातस्य सफलतापूर्वकं कार्यं कृत्वा उद्योगचक्रं सफलतया अतीतम्

2. रात्रौ एव सप्तवर्षपूर्वं गच्छतु

खानपान-उद्योगस्य कृते २०२० तमे वर्षे महामारी-जनितानां घोर-आव्हानानां सामना भविष्यति । महता दबावेन जिउमाओजिउ इत्यस्य प्रदर्शनम् अद्यापि उल्लेखनीयम् अस्ति । यद्यपि २०२० तमस्य वर्षस्य प्रथमार्धे भोजनालयस्य परिचालनस्य निलम्बनस्य कारणेन शुद्धलाभः न्यूनः अभवत् तथापि २०२१ तमे वर्षे शुद्धलाभः ३४ कोटि युआन् यावत् अभवत्, यत् वर्षे वर्षे १७४% अधिकं वृद्धिः अभवत्, येन परिवर्तनं प्राप्तम्

जिउमाओजिउ मुख्यतया ताइर् अचारयुक्तमत्स्यस्य कारणेन एतादृशं परिणामं प्राप्तुं शक्नोति । उद्योगे शीर्षस्थः छात्रः इति नाम्ना Taier Pickled Fish इत्यनेन सम्पूर्णस्य समूहस्य राजस्वस्य बैनरं स्वीकृत्य सम्पूर्णस्य समूहस्य राजस्ववृद्धिं चालितम्। तस्मिन् एव काले उपभोक्तृणां नूतनपीढीयाः आवश्यकतानां पूर्तये जिउमाओजिउ इत्यनेन क्रमशः अनेके नूतनाः ब्राण्ड् अपि प्रारब्धाः, येषु २ अण्डप्यानकेक्स्, अंकल ना वेइ इज द शेफ, झी हॉट् पोट्, लाई मेइली सोर् सूप् ग्रिल्ड् इत्यादीनि सन्ति मत्स्यः, तथा शानस्य शानवाई अम्लसूपः उष्णघटः इत्यादयः।

२०२१ तमस्य वर्षस्य अन्ते जिउमाओजिउ-नगरस्य विश्वे ४७० भण्डाराः सन्ति, येषु ४५३ प्रत्यक्षतया संचालिताः भोजनालयाः, १७ फ्रेञ्चाइज-भण्डाराः च सन्ति ।राजस्वसंरचनायाः दृष्ट्या ताइर् अचारयुक्तमत्स्यानां योगदानं दिने दिने वर्धमानं वर्तते ।, २०२१ तमे वर्षे राजस्वं ३.२८५ अरब युआन् यावत् भविष्यति, यत् समूहस्य कुलराजस्वस्य ७८.८% भागं भवति ।

परन्तु २०२२ तमे वर्षे जिउमाओजिउ समूहस्य प्रदर्शने महती न्यूनता अभवत् । वित्तीयप्रतिवेदने दर्शयति यत् जिउमाओजिउ इत्यस्य कुलराजस्वं २०२२ तमे वर्षे ४.१६% न्यूनीकृतम्, तस्य शुद्धलाभः च पूर्ववर्षे ३४० मिलियन युआन् इत्यस्मात् ४९ मिलियन युआन् यावत् तीव्ररूपेण संकुचितः, यत् ८५.५०% यावत् न्यूनता अभवत् Taier Pickled Fish इत्यस्य राजस्वमपि २०२१ तमे वर्षे ३.२८५ बिलियन युआन् इत्यस्मात् ३.०९८ बिलियन युआन् यावत् न्यूनीकृतम् ।

वस्तुतः २०२२ तमे वर्षे कार्यप्रदर्शनस्य न्यूनतायाः पूर्वं ताइर् इत्यस्य आसनपरिवर्तनस्य दरः चतुर्वर्षेभ्यः क्रमशः न्यूनीकृतः आसीत् । वित्तीयप्रतिवेदनस्य आँकडानुसारं २०१८ तः २०२२ पर्यन्तं ताइरस्य आसनस्य कारोबारस्य दरं क्रमशः ४.९, ४.८, ३.८, ३.४ च आसीत् ।

२०२३ तमे वर्षे भोजन-उद्योगस्य क्रमिकपुनरुत्थानेन अनेकेषां भोजनालयानाम् लाभप्रदता पुनः प्राप्ता, जिउ माओजिउ इत्यस्य प्रदर्शनमपि वर्धयितुं आरब्धम् वित्तीयप्रतिवेदने दर्शयति यत् २०२३ तमे वर्षे जिउमाओजिउ इत्यस्य राजस्वं ५.९८६ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे ४९.४३% वृद्धिः भविष्यति, तथा च मूलकम्पनीयाः कारणं शुद्धलाभः ४५३.५ मिलियन युआन् भविष्यति, यत् वर्षे वर्षे ८२०.१७ वृद्धिः भविष्यति % । परन्तु राजस्ववृद्धेः तीक्ष्णविपरीतरूपेण जिउमाओजिउ इत्यस्य शेयरमूल्यं २०२३ तमस्य वर्षस्य आरम्भात् एव न्यूनं भवति ।

पूंजीबाजारस्य दृष्ट्या यद्यपि जिउमाओजिउ नूतनानां श्रेणीनां विस्तारं निरन्तरं कुर्वन् अस्ति तथापि एकस्मिन् ब्राण्डे अवलम्बनस्य समस्या क्रमेण स्पष्टा अभवत्ताइर् इत्यस्य विकासः सन्तोषजनकः नास्ति, तथा च ग्राहकानाम् आकर्षणार्थं मुख्यतया मूल्यनिवृत्तिप्रचारस्य उपयोगः भवति ।

२०२३ तमे वर्षे यद्यपि ताइर् इत्यस्य कारोबारस्य दरः पुनः उत्थापितः अस्ति तथापि २०२१ तमे वर्षे महामारीकाले ४.४ वारं/दिनस्य अपेक्षया अद्यापि न्यूनः अस्ति । व्ययप्रदर्शनस्य उन्नयनार्थं ताइर् इत्यनेन पूर्वरणनीतिं परिवर्त्य टेकअवे एकव्यक्तिसेट् भोजनं, टेबलसाझेदारी, ५-६ जनानां कृते मेजः उद्घाटयितुं च इत्यादीनि उपायानि प्रवर्तन्ते तदतिरिक्तं प्रतिव्यक्ति उपभोगः अपि २०२१ तमे वर्षे ८० युआन् तः ७५ युआन् यावत् न्यूनीकृतः अस्ति ।

२०२४ तमस्य वर्षस्य मध्यभागे जिउमाओजिउ समूहस्य प्रदर्शनम् अधिकं चिन्ताजनकम् अस्ति । यद्यपि २०२४ तमस्य वर्षस्य प्रथमार्धे वर्षे वर्षे प्रायः ६.४% राजस्वस्य वृद्धिः अभवत् तथापि शुद्धलाभस्य प्रायः ७०% न्यूनता अभवत् । तेषु तैयर अचारमत्स्यस्य मत्स्यस्य च प्रतिव्यक्तिः उपभोगः ६९ युआन् यावत् न्यूनीकृतः, सप्तवर्षपूर्वस्य स्तरं प्रति पुनः आगतः

Taier Pickled Fish इत्यस्य अतिरिक्तं Jiumaojiu Group इत्यस्य अन्तर्गतं अन्येषां ब्राण्ड्-प्रदर्शने अपि भिन्न-भिन्न-अवधिः अभवत् । जिउमाओजिउ इत्यस्य द्वितीयत्रिमासे परिचालनघोषणानुसारं ३० जून २०२४ दिनाङ्के समाप्तत्रिमासेषु काङ्ग्झी हॉटपॉट् तथा जिउमाओजिउ इत्येतयोः तालिकाकारोबारस्य दराः क्रमशः २.८ तथा २.६ गुणाः/दिनम् आसीत् यदा २०२३ तमस्य वर्षस्य प्रथमार्धे एतौ आकङ्क्षौ ३.९ तथा क्रमशः २.८ वारं/दिनम्, एतयोः गौणब्राण्ड्योः अधोगतिप्रवृत्तिः अपि अत्यन्तं स्पष्टा इति सूचयति ।

स्पष्टतया, द्रुतविस्तारस्य चरणस्य अनुभवस्य अनन्तरं, Taier Pickled Fish इत्यस्य Jiumaojiu समूहस्य समग्रवृद्धेः समर्थनार्थं अपर्याप्तं सहनशक्तिः दृश्यते।

3. न्यूनमूल्यानां शापं कथं भङ्गयितव्यम् ?

Taier Pickled Fish इत्यस्य लोकप्रियतां पश्चात् पश्यन् संस्थापकः एकस्यैव वर्गस्य लाभं सम्यक् गृहीत्वा अन्तर्जालस्य लाभं गृहीत्वा अन्तर्जालस्य प्रसिद्धानां भोजनालयस्य निर्माणं कृतवान्किन्तुसम्पूर्णे भोजन-उद्योगे "सॉरक्राउट्-मत्स्य"-वर्गः अद्यापि हैडिलाओ-आदि-उष्ण-घट-वर्गस्य तुलने तुल्यकालिकरूपेण आलापः अस्ति ।

"Sauerkraut Fish Category Development Report 2023" दर्शयति यत् अचारयुक्तमत्स्यवर्गस्य श्रृङ्खलाकरणस्य डिग्री तुल्यकालिकरूपेण न्यूना अस्ति, तथा च अधिकांशस्य अचारयुक्तमत्स्यब्राण्डस्य भण्डारपरिमाणं तुल्यकालिकरूपेण अल्पं भवति नवम्बर २०२३ पर्यन्तं ३२.९% अचारयुक्तमत्स्यब्राण्ड्-मध्ये ५ तः न्यूनाः भण्डाराः सन्ति, येषु सर्वाधिकं अनुपातः अस्ति;

Taier इत्यस्य स्वस्य अन्तर्जालप्रसिद्धगुणाः तस्य ब्राण्ड्-सञ्चारस्य प्रभावस्य च विस्तारं कर्तुं साहाय्यं कृतवन्तः, उपभोगस्य चालने च दीर्घकालं यावत् भूमिकां निर्वहन्ति परन्तु विभिन्नप्रकारस्य भोजनालयस्य उदयेन सह, हालवर्षेषु ताइरस्य न्यूनतायाः टेबल-कारोबार-दरेण, आसन-कारोबार-दरेण च द्रष्टुं शक्यते यत् उपभोक्तृभ्यः एकस्यैव वर्गस्य आकर्षणं वर्षे वर्षे न्यूनं भवति

एतत् उद्योगे तीव्रप्रतिस्पर्धायाः सम्बन्धी अस्ति ।

"सौरक्राउट् मत्स्यश्रेणीविकासप्रतिवेदनस्य २०२३" इत्यस्य अनुसारम् । २०२३ तमस्य वर्षस्य नवम्बरमासपर्यन्तं राष्ट्रव्यापिरूपेण अचारयुक्तमत्स्यभण्डारस्य संख्या ५०,००० तः अधिका भविष्यति । परन्तु अचारयुक्तमत्स्यस्य एकस्य उत्पादस्य प्रारम्भिकस्वादकालः व्यतीतः, अचारमत्स्यब्राण्डस्य सम्मुखीभवति समस्या अभवत्

अतः Taier Pickled Fish इत्यनेन पूर्वं "tsundere" इति प्रतिबिम्बं परिवर्त्य ब्राण्ड्-आकर्षणं सुदृढं कर्तुं केन्द्रितम् अस्ति । न केवलं केषुचित् डुबन्तेषु विपण्येषु षट् जनानां कृते मेजस्य व्यवस्थां कृत्वा टेकआउट्-चैनेल्-प्रक्षेपणं कृतवान्, अपितु अधिकं विपण्यभागं प्राप्तुं प्रयत्नरूपेण व्यञ्जनानां समायोजनं, मूल्यानि न्यूनीकर्तुं च इत्यादीनि उपायानि अपि कृतवान्

नवीनतमवित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं नवमवर्षस्य उत्सवस्य कृते ताइर् इत्यनेन २२ जुलै दिनाङ्के द्वयोः जनानां कृते भोजनं प्रारब्धं यस्य मूल्यं १३५.९ युआन् आसीत् युआन् ।

तथापि,उपभोक्तारः ब्राण्ड् मूल्यकर्तनस्य अभ्यस्ताः इव दृश्यन्ते। गतवर्षात् आरभ्य चायपेयस्य, भोजनस्य च ब्राण्ड्-संस्थाः क्रमेण मूल्येषु कटौतीं कृतवन्तः, येन उपभोक्तृभ्यः विकल्पानां विस्तृतपरिधिः प्राप्यते । तदतिरिक्तं Taier Pickled Fish इत्यस्य गुणवत्तायाः अपि आलोचना अभवत् ।

२०२२ तमे वर्षे केचन उपभोक्तारः अवदन् यत् बीजिंग-राज्यस्य चाओयाङ्ग-मण्डले एकस्मिन् शॉपिङ्ग्-मल्-मध्ये ताइर्-अचार-मत्स्य-भण्डारे आदेशं दत्त्वा सॉरक्राउट्-मत्स्य-सूप-मध्ये सिगरेट्-पुटं प्राप्तम् । २०२३ तमे वर्षे केचन नेटिजनाः प्रश्नं कृतवन्तः यत् किं ताइर्स् पिक्ल्ड् फिश इत्यत्र पूर्वनिर्मितव्यञ्जनानां उपयोगः भवति इति ।

स्पष्टतया, तालिका-कारोबार-दरस्य न्यूनतायाः अपेक्षया अधिकं गम्भीरं यत् अस्ति तत् अस्ति यत् Taier Pickled Fish इत्यस्य ब्राण्ड्-प्रतिबिम्बे महतीं आव्हानं वर्तते ।

कार्यप्रदर्शने एतस्य न्यूनतायाः कारणात् जिउमाओजिउ समूहस्य मुख्यकार्यकारी हे चेङ्गेङ्ग् इत्यनेन "दैनिक आर्थिकसमाचारः" इत्यस्य साक्षात्कारे उल्लेखः कृतः यत् कम्पनी वर्षस्य उत्तरार्धे सावधानीपूर्वकं भण्डारं उद्घाटयितुं प्रचारं न्यूनीकर्तुं च केन्द्रीक्रियते।

तदतिरिक्तं "बीजिंग न्यूज" इत्यस्य अनुसारं जिउ माओजिउ इत्यनेन "अंकल् नवेई इज द शेफ" तथा "लाइ मेइली सोर सूप् ग्रिल्ड् फिश" इति ब्राण्ड्-द्वयं स्थानान्तरितम्, तथा च ताइर् पिक्ल्ड् फिश तथा ज़िझी हॉट् पोट् फैक्ट्री इत्यत्र स्वस्य संसाधनं केन्द्रीकृतम्अस्य अर्थः अस्ति यत् भविष्ये जिउमाओजिउ ताइर् तथा ज़िंगझी हॉटपॉट् इत्येतयोः उपरि स्वस्य दावं केन्द्रीक्रियितुं शक्नोति, तथा च समये समायोजनं कर्तुं शक्नोति अथवा तान् "अलाभकारी" उप-ब्राण्ड्-परित्यागं अपि कर्तुं शक्नोति।

यदा उपभोक्तारः "नव-युआन्" तथा "दुर्बल-सेट्-भोजनस्य" अभ्यस्ताः भवन्ति तदा भविष्ये भोजन-उद्योगः सामान्य-निम्न-मूल्यानां चरणे प्रवेशं कर्तुं शक्नोति, यत् कस्यापि ब्राण्डस्य कृते कठिनं दीर्घकालं च युद्धं भविष्यति Taier Pickled Fish इत्यस्य कृते मेजतः बहिः न पातयितुम् एकमात्रः उपायः ग्राहकानाम् अवधारणम् एव ।