समाचारं

येन-रूप्यकाणां उदयः मन्दतायाः व्यापारेण सह युग्मितः अस्ति, तथा च कैरी-व्यापारस्य परिसमापनेन वैश्विक-शेयर-विपण्यं प्रभावितं भवति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतसप्ताहद्वये वैश्विकविपण्यस्य अस्थिरता तीव्ररूपेण वर्धिता, "कृष्णशुक्रवासरः" च गतशुक्रवासरे (अगस्तमासस्य २) अभवत् । तस्मिन् दिने न केवलं निक्केइ सूचकाङ्कस्य दुर्लभं ५.८% न्यूनता अभवत्, अपितु एशिया-प्रशांतस्य शेयर-बजारेषु, अमेरिकी-शेयरेषु च सर्वेषु २% अधिकं न्यूनता अभवत् । अमेरिकी-अ-कृषि-वेतनसूची-दत्तांशस्य प्रकाशनानन्तरं VIX "भयसूचकाङ्कः" १८ मासस्य उच्चतमं स्तरं प्राप्तवान् ।

जुलैमासात् आरभ्य जोखिमबिन्दून् श्रृङ्खला एकत्रिता अस्ति । प्रथमं, अमेरिकी-समूहाः सप्ताहत्रयपूर्वं परिवर्तनं कर्तुं आरब्धवन्तः, तथा च बृहत्-कैप-प्रौद्योगिकी-समूहेषु पतनेन स्टॉक-सूचकाङ्कस्य पतनं जातम्, ततः जापानी-येन्-इत्यस्य पुनः उत्थानम् आरब्धम्, ततः जापान-बैङ्कः अप्रत्याशितरूपेण व्याजदराणि वर्धयितुं, तस्य संकुचनं च आरब्धवान् तुलनपत्रम्।अमेरिकन-डॉलरस्य मूल्यं जापानी-येन-विरुद्धं सप्ताहद्वये प्रायः ८% न्यूनीकृतम्, येन मध्यस्थताव्यापाराणां विच्छेदनं जातम् अमेरिकी-शेयर-बजारस्य पतनं तीव्रं कृतवान् जापान-देशं प्रति प्रवहन्त्याः धनराशिः अधिकं धक्कायति स्म, येन जापानी-शेयर-बजारस्य क्षयः जातः, वित्त-क्षेत्रं कदापि एकैकं दुर्भाग्यं न वहति 2 अगस्तदिनाङ्के प्रकाशितेन कृषिवेतनसूचनाभिः ज्ञातं यत् बेरोजगारीदरः अपेक्षितापेक्षया अधिकं 4.3% (पूर्वमूल्यं 4.1%) यावत् वर्धितः, यत् विगतत्रिषु वर्षेषु उच्चतमं भवति, येन 100% मन्दतायाः भविष्यवाणीसटीकतादरः प्रवर्तते नियमः" "मन्दीव्यापारः" च आरभ्यते। फेडरल् रिजर्वः सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति इति अपेक्षा अपि विपण्यचिन्तां न्यूनीकर्तुं न शक्नोति।गोल्डमैन सच्सइदमपि उक्तं यत् यदि तदनन्तरं रोजगारदत्तांशः अपेक्षितापेक्षया न्यूनः भवति तर्हि फेडरल् रिजर्वः सितम्बरमासे आपत्कालीनव्याजदरे ५० आधारबिन्दुभिः (बीपी) कटौतीं कर्तुं शक्नोति।

स्टैण्डर्ड चार्टर्ड् इत्यस्य वैश्विकमुख्यरणनीतिज्ञः एरिक् राबर्टसेन् इत्यनेन पत्रकारैः उक्तं यत् येन-आधारित-कैरी-व्यापाराः व्यापकरूपेण परिसमापनं कुर्वन्ति, परन्तु फेड्-दर-कटौतीयाः सम्भावना मार्केट्-भावनाम् आकर्षयन्तः केचन जोखिम-अवरोध-कारकाः शिथिलाः भवन्ति इति भासते। यथा यथा अमेरिकीनिर्वाचनं समीपं गच्छति तथा तथा यदि निर्वाचनं निकटं भवति तथा च विपणः निर्वाचनविवादस्य विषये चिन्तितः अस्ति तर्हि व्याजदरकटनस्य साहाय्यात् जोखिमविमुखता अधिका भवितुम् अर्हति "अवश्यं, यदि वर्तमानं वैश्विकं 'मृदु-अवरोहण'-कथा 'कठिन-अवरोहणस्य' भयेषु परिणमति तर्हि जोखिम-प्रीमियमाः अधिकं वर्धयितुं शक्नुवन्ति। एतेन न केवलं वैश्विकव्याजदराणि तीव्ररूपेण न्यूनानि प्रेषितानि, अपितु पुनः डॉलर-रूप्यकाणि अपि अधिकं प्रेषयितुं शक्यन्ते।

कैरी ट्रेड परिसमापनस्य आघाततरङ्गः अद्यापि वर्तते

जापानस्य बैंकः सर्वदा "आश्चर्य"-पद्धत्या प्रसिद्धः अस्ति, अयं समयः अपवादः नास्ति । जापानस्य बैंकेन ३१ जुलै दिनाङ्के १५बीपी व्याजदरवृद्धिः घोषिता, यत् सितम्बरमासे अथवा अक्टोबर्मासे मार्केटसहमतेः अपेक्षया दूरं पूर्वं आसीत्, तस्य परिमाणं अपि १०बीपी अपेक्षिताम् अतिक्रान्तम् तस्मिन् एव काले जापानस्य बैंकेन क्रमेण सर्वकारीयबन्धकानां क्रयणं न्यूनीकर्तुं विशिष्टयोजना घोषिता, यस्य उद्देश्यं २०२६ तमस्य वर्षस्य मार्चमासे मासिकबन्धकक्रयणपरिमाणं ३ खरब येन् यावत् न्यूनीकर्तुं शक्यते

जापानी-शेयर-बजारः विगत-वर्षद्वये तीव्र-वृद्ध्या वैश्विक-निधिं आकर्षितवान् तथापि जापान-देशस्य हॉकी-बैङ्केन जापानी-शेयर-बजारः अद्यतन-विक्रय-अवस्थायां पतितः अस्ति २ अगस्त, यत् पूर्वस्य ऐतिहासिकस्य न्यूनतमस्य १०% समीपे अस्ति ।

जापानदेशे अयं तूफानः केवलं तस्य गृहविपण्ये एव सीमितः नास्ति, यतः विश्वे अस्थिरता व्याप्ता अस्ति । येन-मूल्येन उच्छ्रितत्वेन अमेरिकी-कोषस्य उपजस्य न्यूनतायाः च कारणेन (१० वर्षीयः अमेरिकी-कोषस्य उपजः पूर्वस्य उच्चतमस्य ५% अधिकस्य ३.८% यावत् पतितः) कैरी-व्यापारस्य आकर्षणम् अपि अन्तर्धानं जातम् यदि व्यापारिणः वित्तपोषणार्थं सस्तेन येन्-इत्यस्य उपयोगं कृतवन्तः, उच्च-उत्पादन-विपण्येषु निवेशं च कृतवन्तः चेत् उच्च-उत्पादन-सम्पत्त्याः न्यूनतायाः, येन-वृद्धेः च दातव्यम् अस्ति एतत् आश्चर्यजनकं विपर्ययः कैरी-व्यापारस्य वैश्विकं परिसमापनं प्रेरितवान् ।

"कैरी-व्यापारस्य आकर्षणं क्षीणं जातम्, तथा च EUR/JPY, GBP/JPY तथा AUD/JPY इत्येतयोः सर्वेषां विगतसप्ताहे तीक्ष्णविक्रयः अभवत् will still Continue to impact the market अधुना प्लवमानछाया कृशवायुरूपेण विलुप्तं भवतु” इति ।

यथा यथा कैरी-व्यापाराः विरामं कुर्वन्ति तथा तथा अधिक-अस्थिर-मुद्रा-युग्मेषु (मुद्रा-पेग्स्) तीक्ष्ण-विपर्ययः दृष्टाः, यथा उच्च-उत्पादकः मेक्सिको-देशस्य पेसो-येन्-क्रॉस्, यः जुलै-मासे चरमात् ११% न्यूनः अस्ति

येनस्य स्वस्य कारकानाम् अतिरिक्तं अमेरिकी-प्रौद्योगिकी-सञ्चयेषु वर्तमान-प्रकोपः अद्यापि निरन्तरं वर्तते, अमेरिकी-बन्धक-उत्पादाः अपि मन्दतायाः चिन्तायाः कारणेन क्षीणाः अभवन्, यस्य अर्थः अस्ति यत् कैरी-व्यापारेभ्यः हानिः केवलं अधिकं विस्तारं प्राप्स्यति, अतः परिसमापनस्य दबावः अनिवृत्तः अस्ति .

नास्डैक १०० सूचकाङ्कः अगस्तमासस्य द्वितीये दिने १८,४४०.८५ अंकैः समाप्तः, यः पूर्वस्य ऐतिहासिकस्य उच्चतमस्य २०,७०० अंकस्य प्रायः ११% पुनः प्राप्तः अस्ति ।

यत् अधिकं चिन्ताजनकं तत् गतशुक्रवासरे विपण्यस्य बन्दीकरणानन्तरं विमोचितानाम् प्रौद्योगिकीविशालकायानां प्रदर्शनम्।इन्टेल्प्रदर्शनं निराशाजनकं आसीत् तथा च दृष्टिकोणं निराशाजनकम् आसीत् तस्मिन् एव काले लाभांशस्य स्थगितस्य, १५% परिच्छेदस्य च घोषणा कृता, तथा च स्टॉकस्य मूल्यं २०% न्यूनीकृतम्;अमेजनद्वितीयत्रिमासिकस्य राजस्वं तृतीयत्रिमासिकस्य च दृष्टिकोणं अपेक्षितापेक्षया न्यूनं जातम्, तथा च स्टॉकमूल्यं ६% न्यूनीकृतम्;सेवफलसमग्रं प्रदर्शनं अपेक्षितापेक्षया उत्तमम् आसीत्, सेवाक्षेत्रे च प्रबलवृद्ध्या iPhone-राजस्वस्य वर्षे वर्षे न्यूनतां प्रतिपूर्तिः अभवत्

अमेरिकी-“मृदु-अवरोहण”-कथां विपर्ययम् आरभते

गृहं अनन्तवृष्टिः इव। यथा अस्थिरता वर्धते तथा "मन्दीव्यापारः" पुनः पक्वः भवति । अधुना विपण्यभागिनः विश्वासं कर्तुं आरभन्ते यत् फेडरल् रिजर्व् इत्यनेन सेप्टेम्बरमासपर्यन्तं प्रतीक्षां न कृत्वा जुलैमासस्य अन्ते व्याजदरेषु कटौती कर्तव्या।

गैर-कृषि-वेतनसूची-दत्तांशैः "ब्लैक् फ्राइडे" इत्यस्य पराकाष्ठापर्यन्तं धकेलितम् । अमेरिकादेशे जुलैमासे अकृषिकर्मचारिणां संख्या केवलं ११४,००० इत्येव वर्धिता (सहमतिः १७५,००० आसीत्), यत् नूतनमुकुटमहामारीयाः प्रकोपात् परं दुर्बलतमेषु आँकडासु अपि अन्यतमम् अस्ति अतः अपि महत्त्वपूर्णं यत् बेरोजगारी-दरः अप्रत्याशितरूपेण ४.३% यावत् वर्धितः, अर्थशास्त्रज्ञानाम् अपेक्षां ४.१% इत्येव अतिक्रान्तवान्, चत्वारि मासान् यावत् क्रमशः वर्धितः

एतेन अमेरिकी-अर्थव्यवस्थायां मन्दगति-प्रवेशपर्यन्तं तीव्रतर-क्षयस्य विषये चिन्ता उत्पन्ना, अमेरिकी-समूहाः डुबकी मारितवन्तः, अमेरिकी-बाण्ड्-उत्पादनं च न्यूनीकृत्य सुरक्षित-आश्रयस्थानानां माङ्गल्याः कारणात् सुवर्णस्य मूल्यं अपि अभिलेख-उच्चतमं स्तरं प्राप्तवान्

वस्तुतः अस्मिन् एव सप्ताहे प्रकाशिताः अमेरिकी-आर्थिक-दत्तांशाः अपेक्षितरूपेण उत्तमाः न आसन् । न केवलं समग्रः पीएमआई सूचकाङ्कः अष्टमासेषु द्रुततमगत्या संकुचितः, रोजगारस्य, नूतनानां आदेशानां च द्रुतगत्या संकुचितः अभवत् । तस्मिन् दिने १० वर्षीयः अमेरिकीकोषस्य उपजः ४% चिह्नात् अधः पतितः ।

तस्मिन् एव दिने फेडरल् रिजर्वस्य अध्यक्षः पावेल् व्याजदरसभायां अवदत् यत् यदि महङ्गायां आँकडानां सहकार्यं भवति तर्हि सितम्बरमासस्य बैठक्यां व्याजदरे कटौतीविषये चर्चा भविष्यति तस्य टिप्पणीभिः सूचयति यत् व्याजदरे कटौतीयाः सीमा अधिका नास्ति। परन्तु गोल्डमैन् सैच्स् श्रमबाजारस्य स्थितिविषये वर्धमानं विवादं पश्यति, विशेषतः वर्धमानबेरोजगारीदरेषु यत् गहनतरमन्दतायाः संकेतं दातुं शक्नोति।

गोल्डमैन् सैच्स् इत्यस्य मतं यत् यदि अगस्तमासस्य रोजगारप्रतिवेदनं दुर्बलं भवति तर्हि सितम्बरमासस्य सत्रे ५०बीपी इत्यस्य आपत्कालीनव्याजदरे कटौतीं कर्तुं शक्यते। एजन्सी अद्यापि भविष्यवाणीं करोति यत् अन्तिमव्याजदरः ३.२५%~३.५% (वर्तमानं ५.२५%~५.५%) भविष्यति, तथा च २०२५ तमे वर्षे २०२६ तमे वर्षे च अन्येषु प्रत्येकस्मिन् सत्रे २५बीपी व्याजदरकटनस्य पूर्वानुमानं न परिवर्तयति, आंशिकरूपेण यतोहि सा तत् मन्यते निर्वाचनानन्तरं अर्थव्यवस्था नीति अनिश्चितता अधिका भवति।

वस्तुतः अमेरिकी-बन्धक-उत्पादन-वक्रस्य व्यावृत्तिः प्रायः ४२ मासान् यावत् अभवत्, यत् १९३० तमे दशके महामन्दी-अपेक्षया अधिकंकालं यावत् स्थापितं अस्ति

"किन्तु इदानीं यदा सैमस्य नियमः प्रेरितः अस्ति, तदा एतत् मन्दतायाः भयं धारयितुं आरब्धम् अस्ति। इदानीं प्रश्नः अस्ति यत् फेडः वक्रस्य पृष्ठतः अस्ति वा, यतः अमेरिकीश्रमविपण्यं निरन्तरं दुर्बलं भवति। फेड् इत्यनेन ५५.८% मन्दतायाः सम्भावना प्रक्षेपणं कृतम् जुलै, अस्मिन् सप्ताहे च कोषस्य अस्थिरता उपजवक्रस्य विपर्ययम् अधिकं गभीरं करोति" इति जेम्स् स्टैन्ले पत्रकारैः उक्तवान्।

एशियायाः शेयरबजारस्य अस्थिरता तीव्रताम् अवाप्नोति

सम्प्रति २०२५ तमस्य वर्षस्य समाप्तेः पूर्वं अमेरिकादेशे २००बीपी व्याजदरे कटौतीयां मुद्राविपणेन मूल्यनिर्धारणं आरब्धम् अस्ति । एशियायाः स्टॉक्स् कृते एषा शुभसमाचारः वा दुर्वार्ता वा?

गोल्डमैन् सैक्सस्य नवीनतमसंशोधनेन उक्तं यत् ऐतिहासिकदृष्ट्या एशियायाः शेयरबजाराः सामान्यतया फेडरल् रिजर्वस्य प्रथमव्याजदरे कटौतीयाः अनन्तरं सकारात्मकं प्रदर्शनं कृतवन्तः, परन्तु मन्दगतिवातावरणेषु न्यूनप्रदर्शनं कृतवन्तः। स्थूलपरिस्थितौ, स्वास्थ्यसेवा-उपभोक्तृक्षेत्राणि फेडस्य प्रथमव्याजदरे कटौतीयाः अनन्तरं सर्वोत्तमं प्रदर्शनं कृतवन्तः, यदा तु रक्षात्मक-वस्तूनाम् क्षेत्राणि मंदी-पृष्ठभूमिमध्ये वैश्विकचक्रीय-वित्तीयक्षेत्रेभ्यः अधिकं प्रदर्शनं कृतवन्तः

अधुना एव गतसप्ताहे (जुलाई २९ तः अगस्त २ पर्यन्तं) MXAPJ (MSCI Asia ex Japan Index) ०.८% पतितः, मुख्यतया फिलिपिन्स्, ताइवान, चीन, दक्षिणकोरिया च (प्रत्येकं २%) न्यूनीकृतम्, यदा तु थाईलैण्ड्, ऑस्ट्रेलिया, इन्डोनेशिया च Outperformed कृतवन्तः . ताइवानस्य शेयर-बजारे एकसप्ताहं यावत् विदेशीय-पूञ्जी-बहिःप्रवाहः (-$3.5 अरबः) अभवत्, अमेरिकी-प्रौद्योगिकी-शेयरेषु पतनेन एषा प्रवृत्तिः अधिका अभवत्

विदेशीयविनिमयविपण्यस्य दृष्ट्या एशियादेशस्य मुद्राणां सामान्यतया अमेरिकीडॉलरस्य विरुद्धं मूल्यं वर्धितम् अस्ति । परन्तु अद्यापि महती अनिश्चितता वर्तते यत् प्रबलः डॉलरः शिखरं प्राप्तवान् वा इति।

जुलैमासे डॉलर-सूचकाङ्कः ०.१% न्यूनः अभवत्, यस्य नेतृत्वं येन-मूल्ये लाभः अभवत्, यस्य बलं अन्येषु एशिया-मुद्रासु अपि प्रसृतम् अस्ति । राबर्टसनः पत्रकारैः सह उक्तवान् यत् जुलैमासे जापानीयेन्-मूल्यानां अनन्तरं मलेशिया-देशस्य रिंगिट्-थाई-बाह्ट्-मूल्यानि च तीव्ररूपेण वर्धितानि, चीनीय-युआन्, सिङ्गापुर-डॉलर्, इन्डोनेशिया-रुपिया, दक्षिणकोरिया-विन् च सर्वे अद्यतन-निम्न-स्तरात् पुनः उत्थापिताः अगस्तमासस्य २ दिनाङ्के अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-मूल्यं प्रायः ७०० अंकैः वर्धमानं तस्मिन् दिने ७.१६५७-अङ्केषु समाप्तम् ।

तस्मिन् एव काले स्टैण्डर्ड् चार्टर्ड् इत्यस्य मतं यत् मतदानेन ज्ञायते यत् अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारयोः हैरिस्-ट्रम्पयोः मध्ये अन्तरं संकुचितं भवति, तथा च विपण्यं ट्रम्पस्य विजयस्य सम्भावना न्यूनीकृतवती अस्ति। "एतेन भूराजनैतिकपदप्रीमियमं न्यूनीकर्तव्यं तथा च केषाञ्चन मुद्राणां उपरि दबावः न्यूनीकर्तव्यः, यत्र मलेशियादेशस्य रिंगिट्, थाईबाहट्, दक्षिणकोरियादेशस्य वन् च अस्मिन् विषये सर्वाधिकं दुर्बलाः सन्ति।

राबर्टसनः अवदत् यत् युआन्-मूल्यं तीव्ररूपेण पुनः उत्थापितवान्, परन्तु अन्येषां केषाञ्चन एशिया-मुद्राणां इव न। "अस्माकं अपेक्षा अस्ति यत् चीनदेशः आर्थिकवृद्धिं स्थिरीकर्तुं व्याजदरेषु अधिकं कटौतीं कर्तुं अधिकं ध्यानं दास्यति, चीन-अमेरिका-देशयोः व्याजदरान्तरं च निर्वाहयितुम् अर्हति।"