समाचारं

त्रयः वर्षाणि यावत् क्रमशः क्षीणतां प्राप्त्वा एतादृशी सम्पत्तिः पुनः स्वस्य आवंटनमूल्यं प्राप्स्यति वा ?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फंड न्यूज रिपोर्टर ली शुचाओ

स्टॉक् तथा बाण्ड् मार्केट् इत्यत्र "seesaw effect" इत्यस्य अन्तर्गतं स्थिर-आय-सम्पत्तयः अनुकूलाः भवन्ति, यदा तु इक्विटी-युक्ताः सम्पत्तिः बहिः त्यक्ताः भवन्ति ।

"नियत-आय +" निधिः अधिकारयुक्तानि पदं न्यूनीकरोति

अद्यतने, बहवः साक्षात्कारं कृतवन्तः "नियत-आय +" निधि-प्रबन्धकाः अवदन् यत् तेषां इक्विटी-युक्तानि स्थानानि न्यूनीकृतानि, स्थिर-आय-सम्पत्त्याः धारणा च वर्धितानि सन्ति "नियत-आय +" निधि-धारकाणां नवीनतमं कुल-विपण्यमूल्यं १७५.६ अरब-युआन् अस्ति, यत् त्रयः वर्षाणि यावत् क्रमशः न्यूनतां गच्छन् अस्ति

बैंक् आफ् कम्युनिकेशन्स् एन्क्सिन् इनकम् फण्ड् इत्यस्य प्रबन्धकः वेई युमिन् इत्यनेन उक्तं यत् एकतः मार्केट्-स्थितेः आधारेण अस्य वर्षस्य प्रथमार्धे इक्विटी-बाजारः रेन्ज-बाउण्ड् एव अस्ति, बन्धक-सम्पत्त्याः च उत्तमं प्रदर्शनं कृतम् भिन्न-भिन्न-सम्पत्त्याः मध्ये जोखिम-प्रतिफल-अनुपातं विचार्य, निधि-प्रबन्धकाः इक्विटी-स्थानानि समुचितरूपेण न्यूनीकर्तुं शक्नुवन्ति, स्थिति-संरचनायाः अनुकूलनं च कर्तुं शक्नुवन्ति । अपरपक्षे, यथा यथा निवेशकानां जोखिम-अभिलाषः न्यूनः भवति तथा तथा "नियत-आय +" उत्पादानाम् आग्रहः न्यून-अस्थिर-उत्पादयोः केन्द्रितः भवति, तथा च न्यून-अस्थिर-उत्पादानाम् अपि इक्विटी-स्थानानां नियन्त्रणस्य आवश्यकता भवति, येन अस्थिरता, निष्कासनं च नियन्त्र्यते

गुओलियन फंड् इत्यनेन उक्तं यत् "नियत-आय +" निधिः स्थिर-आय-सम्पत्त्याः स्वस्य धारणाम् वर्धयितुं प्रवृत्ताः भवन्ति तथा च शेयर-बजारस्य उतार-चढावस्य कारणेन अनिश्चिततायाः जोखिमं न्यूनीकर्तुं प्रवृत्ताः भवन्ति तदतिरिक्तं, कार्यप्रदर्शनस्य दबावस्य सम्मुखे केचन निधिप्रबन्धकाः निधिस्य शुद्धमूल्यानां स्थिरतां निर्वाहयितुम् अपि च जोखिमानां नियन्त्रणार्थं इक्विटीस्थानानि न्यूनीकर्तुं चयनं कुर्वन्ति, येन निधिप्रदर्शने शेयरबजारस्य उतार-चढावस्य अत्यधिकप्रभावः न भवति

सार्वजनिकदत्तांशैः अपि ज्ञायते यत् "नियत-आय +" निधिनां विपण्यमूल्यं, भागधारणानुपातं च अधिकं न्यूनीकृतम् अस्ति ।

Dongcai Choice आँकडा दर्शयति यत् जून २०२४ तमस्य वर्षस्य अन्ते "नियत-आय +" निधि-धारणानां कुल-विपण्यमूल्यं १७५.५८५ अरब-युआन् आसीत्, यत् त्रयः वर्षाणि यावत् क्रमशः न्यूनीकृतम् अस्ति in 2020 to 15.96% , विगतचतुर्वर्षेषु नूतनं न्यूनतमं स्तरं मारितवान्।


भागधारकानुपातस्य दृष्ट्या गौणऋणनिधिषु 0 इति भागधारकानुपातेन सह १०० उत्पादाः सन्ति, यत् गतवर्षस्य अन्ते १३.९३% आसीत्, आंशिकऋणसंकरनिधिषु अपि ४५ उत्पादाः सन्ति ० भागैः सह, १७.६४% भागः अस्ति । समग्रतया उपर्युक्तयोः प्रकारयोः उत्पादयोः ० इति भागधारकानुपातेन १४५ कम्पनयः यावत् सन्ति, गतवर्षस्य अन्ते ३८ अधिकाः कम्पनयः सन्ति

शङ्घाई प्रतिभूतिनिधिमूल्यांकनसंशोधनकेन्द्रस्य निधिविश्लेषकः वाङ्ग लू इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु, दुर्बल-शेयर-बजार-स्थितेः पृष्ठभूमितः, शेयर-बजारेण बहुधा प्रभावितानां स्टॉकानां परिवर्तनीय-बाण्ड्-सम्पत्त्याः च प्रदर्शनं असन्तोषजनकं जातम् , तथा च कोषप्रबन्धकानां कृते स्वस्य अधिकारयुक्तानि पदं समुचितरूपेण न्यूनीकर्तुं आवश्यकं भवति उत्पादस्य परिवर्तनशीलतां न्यूनीकर्तुं साहाय्यं करोति।

एकः "नियत-आय +" निधि-प्रबन्धकः अजोडत् यत् अस्मिन् वर्षे प्रथमार्धे शेयर-बजारः मन्दः आसीत् तथा च विपण्य-भेदः स्पष्टः आसीत्, यदा तु बन्धक-विपण्यं सुचारुतया गच्छति स्म, अतः सक्रियरूपेण पदानाम् न्यूनीकरणं युक्तम् आसीत्किन्तुसः मन्यते यत् इक्विटी-विपण्यमूल्ये न्यूनतायाः तुलने पदानाम् सक्रिय-क्षयः बहु न भवेत् ।

अधिकारयुक्तानां सम्पत्तिनां आवंटनं भविष्ये अधिकां प्रमुखां भूमिकां निर्वहति

यद्यपि इक्विटी-युक्ताः सम्पत्तिः न्यूनीकृताः, तथापि "नियत-आय +" उत्पादानाम् सम्पत्ति-विनियोगे अस्य प्रकारस्य सम्पत्तिनां अद्वितीयं मूल्यं वर्तते

वेई युमिनस्य दृष्ट्या "नियत-आय +" उत्पादेषु निवेशस्य कृते बहु-सम्पत्त्याः तुलनायाः आवश्यकता भवति यत् शुद्ध-ऋण-सम्पत्त्याः स्थाने समीचीनसमये इक्विटी-युक्त-सम्पत्त्याः आवंटनं कर्तुं तथा च वर्धितं प्रतिफलं प्राप्तुं कोष-प्रबन्धकानां बन्धनस्य मुख्यतर्कं अवगन्तुं आवश्यकम् अस्ति मार्केट्-सञ्चालनानि च सम्भाव्य-जोखिमानि च, अस्माभिः इक्विटी-विपण्यस्य विषये पर्याप्तं ध्यानं, अवगमनं च स्थापनीयम् ।

सा अवदत् यत् "नियत-आय +" उत्पादेषु निवेशं कर्तुं शक्यन्ते ये इक्विटी-युक्ताः सम्पत्तिः मुख्यतया स्टॉक् तथा परिवर्तनीय-बाण्ड् सन्ति, 2019 तः 2021 पर्यन्तं इक्विटी-युक्ताः सम्पत्तिः "नियत-आय +" उत्पादेषु तुल्यकालिकरूपेण स्पष्टं अतिरिक्तं प्रतिफलं आनयत् bond assets.

निवेशदृष्ट्या बहवः जनाः मन्यन्ते यत् इक्विटीसम्पत्त्याः वर्तमानविनियोगमूल्यं पुनः प्रमुखं जातम् ।

"बाण्ड्-उपजस्य स्पष्टक्षयेन सह, खलु स्थिरसञ्चालनयुक्ताः बहवः कम्पनयः सन्ति, येषां भागधारकेभ्यः सकारात्मकं प्रतिफलं भवति, येषां दीर्घकालीनबाण्ड्-अपेक्षया उत्तमं उपजं भवति, तथा च 'नियत-आय +' उत्पादेषु अधिकारयुक्तानां सम्पत्तिनां आवंटन-भूमिका अभवत् अधिकं प्रमुखम्।" वेई युमिन् अवदत्।

सा अवदत् यत् वर्तमान इक्विटी सम्पत्तिमूल्यांकनानि ऐतिहासिकरूपेण न्यूनस्तरस्य सन्ति। यथा यथा महत्त्वपूर्णाः सभाः भवन्ति तथा तथा नीतयः प्रतिचक्रीयसमायोजनानां सुदृढीकरणे बलं ददति, तथा च अर्थव्यवस्थायां सुधारः भविष्यति इति अपेक्षा अस्ति, सम्पत्तिमूल्यतुलनायाः दृष्ट्या, इक्विटीसम्पत्त्याः आवंटनमूल्यं वर्धितम् अस्ति

गुओलियन फंड् इत्यनेन उक्तं यत् अस्य वर्षस्य उत्तरार्धं पश्यन् यथा यथा स्थूल-आर्थिक-नीतयः निरन्तरं वर्धन्ते तथा अर्थव्यवस्थायाः सकारात्मक-प्रवृत्तिः निरन्तरं भविष्यति, सकारात्मक-बाजार-कारकाः अपि निरन्तरं सञ्चिताः सन्ति A-शेयरस्य तदनन्तरं विपण्यमूल्यं द्रष्टुं योग्यम् अस्ति अग्रे to. अपि च, इक्विटी-बाजारस्य वर्तमान-मूल्यांकनं पूर्वमेव तुल्यकालिक-निम्न-स्तरस्य अस्ति, तथा च निगम-लाभ-सुधारेन सह मिलित्वा इक्विटी-सम्पत्त्याः निवेश-मूल्यं निरन्तरं प्रकाशयति

सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)